View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ayyappa Ashtottara Sata Namavali

ōṃ mahāśāstrē namaḥ ।
ōṃ mahādēvāya namaḥ ।
ōṃ mahādēvasutāya namaḥ ।
ōṃ avyayāya namaḥ ।
ōṃ lōkakartrē namaḥ ।
ōṃ lōkabhartrē namaḥ ।
ōṃ lōkahartrē namaḥ ।
ōṃ parātparāya namaḥ ।
ōṃ trilōkarakṣakāya namaḥ ।
ōṃ dhanvinē namaḥ (10)

ōṃ tapasvinē namaḥ ।
ōṃ bhūtasainikāya namaḥ ।
ōṃ mantravēdinē namaḥ ।
ōṃ mahāvēdinē namaḥ ।
ōṃ mārutāya namaḥ ।
ōṃ jagadīśvarāya namaḥ ।
ōṃ lōkādhyakṣāya namaḥ ।
ōṃ agragaṇyāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ apramēyaparākramāya namaḥ (20)

ōṃ siṃhārūḍhāya namaḥ ।
ōṃ gajārūḍhāya namaḥ ।
ōṃ hayārūḍhāya namaḥ ।
ōṃ mahēśvarāya namaḥ ।
ōṃ nānāśāstradharāya namaḥ ।
ōṃ anaghāya namaḥ ।
ōṃ nānāvidyā viśāradāya namaḥ ।
ōṃ nānārūpadharāya namaḥ ।
ōṃ vīrāya namaḥ ।
ōṃ nānāprāṇiniṣēvitāya namaḥ (30)

ōṃ bhūtēśāya namaḥ ।
ōṃ bhūtidāya namaḥ ।
ōṃ bhṛtyāya namaḥ ।
ōṃ bhujaṅgābharaṇōjvalāya namaḥ ।
ōṃ ikṣudhanvinē namaḥ ।
ōṃ puṣpabāṇāya namaḥ ।
ōṃ mahārūpāya namaḥ ।
ōṃ mahāprabhavē namaḥ ।
ōṃ māyādēvīsutāya namaḥ ।
ōṃ mānyāya namaḥ (40)

ōṃ mahanīyāya namaḥ ।
ōṃ mahāguṇāya namaḥ ।
ōṃ mahāśaivāya namaḥ ।
ōṃ mahārudrāya namaḥ ।
ōṃ vaiṣṇavāya namaḥ ।
ōṃ viṣṇupūjakāya namaḥ ।
ōṃ vighnēśāya namaḥ ।
ōṃ vīrabhadrēśāya namaḥ ।
ōṃ bhairavāya namaḥ ।
ōṃ ṣaṇmukhapriyāya namaḥ (50)

ōṃ mēruśṛṅgasamāsīnāya namaḥ ।
ōṃ munisaṅghaniṣēvitāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ bhadrāya namaḥ ।
ōṃ jagannāthāya namaḥ ।
ōṃ gaṇanāthāya nāmaḥ ।
ōṃ gaṇēśvarāya namaḥ ।
ōṃ mahāyōginē namaḥ ।
ōṃ mahāmāyinē namaḥ ।
ōṃ mahājñāninē namaḥ (60)

ōṃ mahāsthirāya namaḥ ।
ōṃ dēvaśāstrē namaḥ ।
ōṃ bhūtaśāstrē namaḥ ।
ōṃ bhīmahāsaparākramāya namaḥ ।
ōṃ nāgahārāya namaḥ ।
ōṃ nāgakēśāya namaḥ ।
ōṃ vyōmakēśāya namaḥ ।
ōṃ sanātanāya namaḥ ।
ōṃ saguṇāya namaḥ ।
ōṃ nirguṇāya namaḥ (70)

ōṃ nityāya namaḥ ।
ōṃ nityatṛptāya namaḥ ।
ōṃ nirāśrayāya namaḥ ।
ōṃ lōkāśrayāya namaḥ ।
ōṃ gaṇādhīśāya namaḥ ।
ōṃ chatuḥṣaṣṭikalāmayāya namaḥ ।
ōṃ ṛgyajuḥsāmātharvātmanē namaḥ ।
ōṃ mallakāsurabhañjanāya namaḥ ।
ōṃ trimūrtayē namaḥ ।
ōṃ daityamathanāya namaḥ (80)

ōṃ prakṛtayē namaḥ ।
ōṃ puruṣōttamāya namaḥ ।
ōṃ kālajñāninē namaḥ ।
ōṃ mahājñāninē namaḥ ।
ōṃ kāmadāya namaḥ ।
ōṃ kamalēkṣaṇāya namaḥ ।
ōṃ kalpavṛkṣāya namaḥ ।
ōṃ mahāvṛkṣāya namaḥ ।
ōṃ vidyāvṛkṣāya namaḥ ।
ōṃ vibhūtidāya namaḥ (90)

ōṃ saṃsāratāpavichChētrē namaḥ ।
ōṃ paśulōkabhayaṅkarāya namaḥ ।
ōṃ rōgahantrē namaḥ ।
ōṃ prāṇadātrē namaḥ ।
ōṃ paragarvavibhañjanāya namaḥ ।
ōṃ sarvaśāstrārtha tatvajñāya namaḥ ।
ōṃ nītimatē namaḥ ।
ōṃ pāpabhañjanāya namaḥ ।
ōṃ puṣkalāpūrṇāsaṃyuktāya namaḥ ।
ōṃ paramātmanē namaḥ (100)

ōṃ satāṅgatayē namaḥ ।
ōṃ anantādityasaṅkāśāya namaḥ ।
ōṃ subrahmaṇyānujāya namaḥ ।
ōṃ balinē namaḥ ।
ōṃ bhaktānukampinē namaḥ ।
ōṃ dēvēśāya namaḥ ।
ōṃ bhagavatē namaḥ ।
ōṃ bhaktavatsalāya namaḥ (108)




Browse Related Categories: