View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Annapurna Ashtottara Sata Namavali

ōṃ annapūrṇāyai namaḥ
ōṃ śivāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ bhīmāyai namaḥ
ōṃ puṣṭyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ sarvajñāyai namaḥ
ōṃ pārvatyai namaḥ
ōṃ durgāyai namaḥ
ōṃ śarvāṇyai namaḥ (10)

ōṃ śivavallabhāyai namaḥ
ōṃ vēdavēdyāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ vidyādātrai namaḥ
ōṃ viśāradāyai namaḥ
ōṃ kumāryai namaḥ
ōṃ tripurāyai namaḥ
ōṃ bālāyai namaḥ
ōṃ lakṣmyai namaḥ
ōṃ śriyai namaḥ (20)

ōṃ bhayahāriṇyai namaḥ
ōṃ bhavānyai namaḥ
ōṃ viṣṇujananyai namaḥ
ōṃ brahmādijananyai namaḥ
ōṃ gaṇēśajananyai namaḥ
ōṃ śaktyai namaḥ
ōṃ kumārajananyai namaḥ
ōṃ śubhāyai namaḥ
ōṃ bhōgapradāyai namaḥ
ōṃ bhagavatyai namaḥ (30)

ōṃ bhaktābhīṣṭapradāyinyai namaḥ
ōṃ bhavarōgaharāyai namaḥ
ōṃ bhavyāyai namaḥ
ōṃ śubhrāyai namaḥ
ōṃ paramamaṅgaḻāyai namaḥ
ōṃ bhavānyai namaḥ
ōṃ chañchalāyai namaḥ
ōṃ gauryai namaḥ
ōṃ chāruchandrakaḻādharāyai namaḥ
ōṃ viśālākṣyai namaḥ (40)

ōṃ viśvamātrē namaḥ
ōṃ viśvavandyāyai namaḥ
ōṃ vilāsinyai namaḥ
ōṃ āryāyai namaḥ
ōṃ kaḻyāṇanilāyāyai namaḥ
ōṃ rudrāṇyai namaḥ
ōṃ kamalāsanāyai namaḥ
ōṃ śubhapradāyai namaḥ
ōṃ śubhayai namaḥ
ōṃ anantāyai namaḥ (50)

ōṃ vṛttapīnapayōdharāyai namaḥ
ōṃ ambāyai namaḥ
ōṃ saṃhāramathanyai namaḥ
ōṃ mṛḍānyai namaḥ
ōṃ sarvamaṅgaḻāyai namaḥ
ōṃ viṣṇusaṃsēvitāyai namaḥ
ōṃ siddhāyai namaḥ
ōṃ brahmāṇyai namaḥ
ōṃ surasēvitāyai namaḥ
ōṃ paramānandadāyai namaḥ (60)

ōṃ śāntyai namaḥ
ōṃ paramānandarūpiṇyai namaḥ
ōṃ paramānandajananyai namaḥ
ōṃ parāyai namaḥ
ōṃ ānandapradāyinyai namaḥ
ōṃ parōpakāraniratāyai namaḥ
ōṃ paramāyai namaḥ
ōṃ bhaktavatsalāyai namaḥ
ōṃ pūrṇachandrābhavadanāyai namaḥ
ōṃ pūrṇachandranibhāṃśukāyai namaḥ (70)

ōṃ śubhalakṣaṇasampannāyai namaḥ
ōṃ śubhānandaguṇārṇavāyai namaḥ
ōṃ śubhasaubhāgyanilayāyai namaḥ
ōṃ śubhadāyai namaḥ
ōṃ ratipriyāyai namaḥ
ōṃ chaṇḍikāyai namaḥ
ōṃ chaṇḍamathanyai namaḥ
ōṃ chaṇḍadarpanivāriṇyai namaḥ
ōṃ mārtāṇḍanayanāyai namaḥ
ōṃ sādhvyai namaḥ (80)

ōṃ chandrāgninayanāyai namaḥ
ōṃ satyai namaḥ
ōṃ puṇḍarīkaharāyai namaḥ
ōṃ pūrṇāyai namaḥ
ōṃ puṇyadāyai namaḥ
ōṃ puṇyarūpiṇyai namaḥ
ōṃ māyātītāyai namaḥ
ōṃ śrēṣṭhamāyāyai namaḥ
ōṃ śrēṣṭhadharmātmavanditāyai namaḥ
ōṃ asṛṣṭyai namaḥ (90)

ōṃ saṅgarahitāyai namaḥ
ōṃ sṛṣṭihētavē namaḥ
ōṃ kapardinyai namaḥ
ōṃ vṛṣārūḍhāyai namaḥ
ōṃ śūlahastāyai namaḥ
ōṃ sthitisaṃhārakāriṇyai namaḥ
ōṃ mandasmitāyai namaḥ
ōṃ skandamātrē namaḥ
ōṃ śuddhachittāyai namaḥ
ōṃ munistutāyai namaḥ (100)

ōṃ mahābhagavatyai namaḥ
ōṃ dakṣāyai namaḥ
ōṃ dakṣādhvaravināśinyai namaḥ
ōṃ sarvārthadātryai namaḥ
ōṃ sāvitryai namaḥ
ōṃ sadāśivakuṭumbinyai namaḥ
ōṃ nityasundarasarvāṅgyai namaḥ
ōṃ sachchidānandalakṣaṇāyai namaḥ (108)




Browse Related Categories: