View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Tripura Bhairavi Ashtottara Sata Namavali

ōṃ bhairavyai namaḥ ।
ōṃ bhairavārādhyāyai namaḥ ।
ōṃ bhūtidāyai namaḥ ।
ōṃ bhūtabhāvanāyai namaḥ ।
ōṃ āryāyai namaḥ ।
ōṃ brāhmyai namaḥ ।
ōṃ kāmadhēnavē namaḥ ।
ōṃ sarvasampatpradāyinyai namaḥ ।
ōṃ trailōkyavanditadēvyai namaḥ ।
ōṃ dēvyai namaḥ । 10 ।

ōṃ mahiṣāsuramardinyai namaḥ ।
ōṃ mōhaghnyai namaḥ ।
ōṃ mālatyai namaḥ ।
ōṃ mālāyai namaḥ ।
ōṃ mahāpātakanāśinyai namaḥ ।
ōṃ krōdhinyai namaḥ ।
ōṃ krōdhanilayāyai namaḥ ।
ōṃ krōdharaktēkṣaṇāyai namaḥ ।
ōṃ kuhvē namaḥ ।
ōṃ tripurāyai namaḥ । 20 ।

ōṃ tripurādhārāyai namaḥ ।
ōṃ trinētrāyai namaḥ ।
ōṃ bhīmabhairavyai namaḥ ।
ōṃ dēvakyai namaḥ ।
ōṃ dēvamātrē namaḥ ।
ōṃ dēvaduṣṭavināśinyai namaḥ ।
ōṃ dāmōdarapriyāyai namaḥ ।
ōṃ dīrghāyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ durgatināśinyai namaḥ । 30 ।

ōṃ lambōdaryai namaḥ ।
ōṃ lambakarṇāyai namaḥ ।
ōṃ pralambitapayōdharāyai namaḥ ।
ōṃ pratyaṅgirāyai namaḥ ।
ōṃ pratipadāyai namaḥ ।
ōṃ praṇataklēśanāśinyai namaḥ ।
ōṃ prabhāvatyai namaḥ ।
ōṃ guṇavatyai namaḥ ।
ōṃ gaṇamātrē namaḥ ।
ōṃ guhyēśvaryai namaḥ । 40 ।

ōṃ kṣīrābdhitanayāyai namaḥ ।
ōṃ kṣēmyāyai namaḥ ।
ōṃ jagattrāṇavidhāyinyai namaḥ ।
ōṃ mahāmāryai namaḥ ।
ōṃ mahāmōhāyai namaḥ ।
ōṃ mahākrōdhāyai namaḥ ।
ōṃ mahānadyai namaḥ ।
ōṃ mahāpātakasaṃhartryai namaḥ ।
ōṃ mahāmōhapradāyinyai namaḥ ।
ōṃ vikarālāyai namaḥ । 50 ।

ōṃ mahākālāyai namaḥ ।
ōṃ kālarūpāyai namaḥ ।
ōṃ kalāvatyai namaḥ ।
ōṃ kapālakhaṭvāṅgadharāyai namaḥ ।
ōṃ khaḍgakharparadhāriṇyai namaḥ ।
ōṃ kumāryai namaḥ ।
ōṃ kuṅkumaprītāyai namaḥ ।
ōṃ kuṅkumāruṇarañjitāyai namaḥ ।
ōṃ kaumōdakyai namaḥ ।
ōṃ kumudinyai namaḥ । 60 ।

ōṃ kīrtyāyai namaḥ ।
ōṃ kīrtipradāyinyai namaḥ ।
ōṃ navīnāyai namaḥ ।
ōṃ nīradāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ nandikēśvarapālinyai namaḥ ।
ōṃ ghargharāyai namaḥ ।
ōṃ ghargharārāvāyai namaḥ ।
ōṃ ghōrāyai namaḥ ।
ōṃ ghōrasvarūpiṇyai namaḥ । 70 ।

ōṃ kalighnyai namaḥ ।
ōṃ kalidharmaghnyai namaḥ ।
ōṃ kalikautukanāśinyai namaḥ ।
ōṃ kiśōryai namaḥ ।
ōṃ kēśavaprītāyai namaḥ ।
ōṃ klēśasaṅghanivāriṇyai namaḥ ।
ōṃ mahōnmattāyai namaḥ ।
ōṃ mahāmattāyai namaḥ ।
ōṃ mahāvidyāyai namaḥ ।
ōṃ mahīmayyai namaḥ । 80 ।

ōṃ mahāyajñāyai namaḥ ।
ōṃ mahāvāṇyai namaḥ ।
ōṃ mahāmandaradhāriṇyai namaḥ ।
ōṃ mōkṣadāyai namaḥ ।
ōṃ mōhadāyai namaḥ ।
ōṃ mōhāyai namaḥ ।
ōṃ bhuktimuktipradāyinyai namaḥ ।
ōṃ aṭṭāṭṭahāsaniratāyai namaḥ ।
ōṃ kvaṇannūpuradhāriṇyai namaḥ ।
ōṃ dīrghadaṃṣṭrāyai namaḥ । 90 ।

ōṃ dīrghamukhyai namaḥ ।
ōṃ dīrghaghōṇāyai namaḥ ।
ōṃ dīrghikāyai namaḥ ।
ōṃ danujāntakaryai namaḥ ।
ōṃ duṣṭāyai namaḥ ।
ōṃ duḥkhadāridryabhañjinyai namaḥ ।
ōṃ durāchārāyai namaḥ ।
ōṃ dōṣaghnyai namaḥ ।
ōṃ damapatnyai namaḥ ।
ōṃ dayāparāyai namaḥ । 100 ।

ōṃ manōbhavāyai namaḥ ।
ōṃ manumayyai namaḥ ।
ōṃ manuvaṃśapravardhinyai namaḥ ।
ōṃ śyāmāyai namaḥ ।
ōṃ śyāmatanavē namaḥ ।
ōṃ śōbhāyai namaḥ ।
ōṃ saumyāyai namaḥ ।
ōṃ śambhuvilāsinyai namaḥ । 108 ।




Browse Related Categories: