ōṃ bagaḻāyai namaḥ ।
ōṃ viṣṇuvanitāyai namaḥ ।
ōṃ viṣṇuśaṅkarabhāminyai namaḥ ।
ōṃ bahuḻāyai namaḥ ।
ōṃ dēvamātrē namaḥ ।
ōṃ mahāviṣṇuprasvai namaḥ ।
ōṃ mahāmatsyāyai namaḥ ।
ōṃ mahākūrmāyai namaḥ ।
ōṃ mahāvārāharūpiṇyai namaḥ ।
ōṃ narasiṃhapriyāyai namaḥ । 10 ।
ōṃ ramyāyai namaḥ ।
ōṃ vāmanāyai namaḥ ।
ōṃ vaṭurūpiṇyai namaḥ ।
ōṃ jāmadagnyasvarūpāyai namaḥ ।
ōṃ rāmāyai namaḥ ।
ōṃ rāmaprapūjitāyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ kapardinyai namaḥ ।
ōṃ kṛtyāyai namaḥ ।
ōṃ kalahāyai namaḥ । 20 ।
ōṃ vikāriṇyai namaḥ ।
ōṃ buddhirūpāyai namaḥ ।
ōṃ buddhabhāryāyai namaḥ ।
ōṃ bauddhapāṣaṇḍakhaṇḍinyai namaḥ ।
ōṃ kalkirūpāyai namaḥ ।
ōṃ kaliharāyai namaḥ ।
ōṃ kalidurgatināśinyai namaḥ ।
ōṃ kōṭisūryapratīkāśāyai namaḥ ।
ōṃ kōṭikandarpamōhinyai namaḥ ।
ōṃ kēvalāyai namaḥ । 30 ।
ōṃ kaṭhināyai namaḥ ।
ōṃ kāḻyai namaḥ ।
ōṃ kalāyai namaḥ ।
ōṃ kaivalyadāyinyai namaḥ ।
ōṃ kēśavyai namaḥ ।
ōṃ kēśavārādhyāyai namaḥ ।
ōṃ kiśōryai namaḥ ।
ōṃ kēśavastutāyai namaḥ ।
ōṃ rudrarūpāyai namaḥ ।
ōṃ rudramūrtyai namaḥ । 40 ।
ōṃ rudrāṇyai namaḥ ।
ōṃ rudradēvatāyai namaḥ ।
ōṃ nakṣatrarūpāyai namaḥ ।
ōṃ nakṣatrāyai namaḥ ।
ōṃ nakṣatrēśaprapūjitāyai namaḥ ।
ōṃ nakṣatrēśapriyāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ nakṣatrapativanditāyai namaḥ ।
ōṃ nāginyai namaḥ ।
ōṃ nāgajananyai namaḥ । 50 ।
ōṃ nāgarājapravanditāyai namaḥ ।
ōṃ nāgēśvaryai namaḥ ।
ōṃ nāgakanyāyai namaḥ ।
ōṃ nāgaryai namaḥ ।
ōṃ nagātmajāyai namaḥ ।
ōṃ nagādhirājatanayāyai namaḥ ।
ōṃ nagarājaprapūjitāyai namaḥ ।
ōṃ navīnāyai namaḥ ।
ōṃ nīradāyai namaḥ ।
ōṃ pītāyai namaḥ । 60 ।
ōṃ śyāmāyai namaḥ ।
ōṃ saundaryakāriṇyai namaḥ ।
ōṃ raktāyai namaḥ ।
ōṃ nīlāyai namaḥ ।
ōṃ ghanāyai namaḥ ।
ōṃ śubhrāyai namaḥ ।
ōṃ śvētāyai namaḥ ।
ōṃ saubhāgyadāyinyai namaḥ ।
ōṃ sundaryai namaḥ ।
ōṃ saubhagāyai namaḥ । 70 ।
ōṃ saumyāyai namaḥ ।
ōṃ svarṇābhāyai namaḥ ।
ōṃ svargatipradāyai namaḥ ।
ōṃ riputrāsakaryai namaḥ ।
ōṃ rēkhāyai namaḥ ।
ōṃ śatrusaṃhārakāriṇyai namaḥ ।
ōṃ bhāminyai namaḥ ।
ōṃ māyāyai namaḥ ।
ōṃ stambhinyai namaḥ ।
ōṃ mōhinyai namaḥ । 80 ।
ōṃ śubhāyai namaḥ ।
ōṃ rāgadvēṣakaryai namaḥ ।
ōṃ rātryai namaḥ ।
ōṃ rauravadhvaṃsakāriṇyai namaḥ ।
ōṃ yakṣiṇyai namaḥ ।
ōṃ siddhanivahāyai namaḥ ।
ōṃ siddhēśāyai namaḥ ।
ōṃ siddhirūpiṇyai namaḥ ।
ōṃ laṅkāpatidhvaṃsakaryai namaḥ ।
ōṃ laṅkēśaripuvanditāyai namaḥ । 90 ।
ōṃ laṅkānāthakulaharāyai namaḥ ।
ōṃ mahārāvaṇahāriṇyai namaḥ ।
ōṃ dēvadānavasiddhaughapūjitāyai namaḥ ।
ōṃ paramēśvaryai namaḥ ।
ōṃ parāṇurūpāyai namaḥ ।
ōṃ paramāyai namaḥ ।
ōṃ paratantravināśinyai namaḥ ।
ōṃ varadāyai namaḥ ।
ōṃ varadārādhyāyai namaḥ ।
ōṃ varadānaparāyaṇāyai namaḥ । 100 ।
ōṃ varadēśapriyāyai namaḥ ।
ōṃ vīrāyai namaḥ ।
ōṃ vīrabhūṣaṇabhūṣitāyai namaḥ ।
ōṃ vasudāyai namaḥ ।
ōṃ bahudāyai namaḥ ।
ōṃ vāṇyai namaḥ ।
ōṃ brahmarūpāyai namaḥ ।
ōṃ varānanāyai namaḥ । 108 ।
ōṃ baladāyai namaḥ ।
ōṃ pītavasanāyai namaḥ ।
ōṃ pītabhūṣaṇabhūṣitāyai namaḥ ।
ōṃ pītapuṣpapriyāyai namaḥ ।
ōṃ pītahārāyai namaḥ ।
ōṃ pītasvarūpiṇyai namaḥ । 114 ।