View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Saraswati Ashtottara Sata Namavali

ōṃ śrī sarasvatyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahāmāyāyai namaḥ
ōṃ varapradāyai namaḥ
ōṃ śrīpradāyai namaḥ
ōṃ padmanilayāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmavaktrikāyai namaḥ
ōṃ śivānujāyai namaḥ
ōṃ pustakahastāyai namaḥ (10)

ōṃ jñānamudrāyai namaḥ
ōṃ ramāyai namaḥ
ōṃ kāmarūpāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mahāpātaka nāśinyai namaḥ
ōṃ mahāśrayāyai namaḥ
ōṃ mālinyai namaḥ
ōṃ mahābhōgāyai namaḥ
ōṃ mahābhujāyai namaḥ
ōṃ mahābhāgāyai namaḥ (20)

ōṃ mahōtsāhāyai namaḥ
ōṃ divyāṅgāyai namaḥ
ōṃ suravanditāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ mahāpāśāyai namaḥ
ōṃ mahākārāyai namaḥ
ōṃ mahāṅkuśāyai namaḥ
ōṃ sītāyai namaḥ
ōṃ vimalāyai namaḥ
ōṃ viśvāyai namaḥ (30)

ōṃ vidyunmālāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ chandrikāyai namaḥ
ōṃ chandralēkhāvibhūṣitāyai namaḥ
ōṃ mahāphalāyai namaḥ
ōṃ sāvitryai namaḥ
ōṃ surasāyai namaḥ
ōṃ dēvyai namaḥ
ōṃ divyālaṅkāra bhūṣitāyai namaḥ
ōṃ vāgdēvyai namaḥ (40)

ōṃ vasudhāyai namaḥ
ōṃ tīvrāyai namaḥ
ōṃ mahābhadrāyai namaḥ
ōṃ mahābalāyai namaḥ
ōṃ bhōgadāyai namaḥ
ōṃ bhāratyai namaḥ
ōṃ bhāmāyai namaḥ
ōṃ gōmatyai namaḥ
ōṃ jaṭilāyai namaḥ
ōṃ vindhyāvāsāyai namaḥ (50)

ōṃ chaṇḍikāyai namaḥ
ōṃ subhadrāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ vinidrāyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ brāhmyai namaḥ
ōṃ brahmajñānaikasādhanāyai namaḥ
ōṃ saudāminyai namaḥ
ōṃ sudhāmūrtayē namaḥ
ōṃ suvīṇāyai namaḥ (60)

ōṃ suvāsinyai namaḥ
ōṃ vidyārūpāyai namaḥ
ōṃ brahmajāyāyai namaḥ
ōṃ viśālāyai namaḥ
ōṃ padmalōchanāyai namaḥ
ōṃ śumbhāsura pramathinyai namaḥ
ōṃ dhūmralōchana mardinyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ trayīmūrtyai namaḥ
ōṃ śubhadāyai namaḥ (70)

ōṃ śāstrarūpiṇyai namaḥ
ōṃ sarvadēvastutāyai namaḥ
ōṃ saumyāyai namaḥ
ōṃ surāsura namaskṛtāyai namaḥ
ōṃ raktabīja nihantryai namaḥ
ōṃ chāmuṇḍāyai namaḥ
ōṃ muṇḍakāmbikāyai namaḥ
ōṃ kāḻarātryai namaḥ
ōṃ praharaṇāyai namaḥ
ōṃ kaḻādhārāyai namaḥ (80)

ōṃ nirañjanāyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ vāgdēvyai namaḥ
ōṃ vārāhyai namaḥ
ōṃ vārijāsanāyai namaḥ
ōṃ chitrāmbarāyai namaḥ
ōṃ chitragandhāyai namaḥ
ōṃ chitramālya vibhūṣitāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmapradāyai namaḥ (90)

ōṃ vandyāyai namaḥ
ōṃ rūpasaubhāgyadāyinyai namaḥ
ōṃ śvētānanāyai namaḥ
ōṃ rakta madhyāyai namaḥ
ōṃ dvibhujāyai namaḥ
ōṃ surapūjitāyai namaḥ
ōṃ nirañjanāyai namaḥ
ōṃ nīlajaṅghāyai namaḥ
ōṃ chaturvargaphalapradāyai namaḥ
ōṃ chaturānana sāmrājjyai namaḥ (100)

ōṃ brahmaviṣṇu śivātmikāyai namaḥ
ōṃ haṃsāsanāyai namaḥ
ōṃ mahāvidyāyai namaḥ
ōṃ mantravidyāyai namaḥ
ōṃ sarasvatyai namaḥ
ōṃ mahāsarasvatyai namaḥ
ōṃ vidyāyai namaḥ
ōṃ jñānaikatatparāyai namaḥ (108)

iti śrīsarasvatyaṣṭōttaraśatanāmāvaḻiḥ samāptā ॥




Browse Related Categories: