View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Maha Lakshmi Ashtottara Sata Naamaavali

ōṃ prakṛtyai namaḥ
ōṃ vikṛtyai namaḥ
ōṃ vidyāyai namaḥ
ōṃ sarvabhūta hitapradāyai namaḥ
ōṃ śraddhāyai namaḥ
ōṃ vibhūtyai namaḥ
ōṃ surabhyai namaḥ
ōṃ paramātmikāyai namaḥ
ōṃ vāchē namaḥ
ōṃ padmālayāyai namaḥ (10)

ōṃ padmāyai namaḥ
ōṃ śuchayē namaḥ
ōṃ svāhāyai namaḥ
ōṃ svadhāyai namaḥ
ōṃ sudhāyai namaḥ
ōṃ dhanyāyai namaḥ
ōṃ hiraṇmayyai namaḥ
ōṃ lakṣmyai namaḥ
ōṃ nityapuṣṭāyai namaḥ
ōṃ vibhāvaryai namaḥ (20)

ōṃ adityai namaḥ
ōṃ dityai namaḥ
ōṃ dīptāyai namaḥ
ōṃ vasudhāyai namaḥ
ōṃ vasudhāriṇyai namaḥ
ōṃ kamalāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāmākṣyai namaḥ
ōṃ kṣīrōdasambhavāyai namaḥ
ōṃ anugrahaparāyai namaḥ (30)

ōṃ ṛddhayē namaḥ
ōṃ anaghāyai namaḥ
ōṃ harivallabhāyai namaḥ
ōṃ aśōkāyai namaḥ
ōṃ amṛtāyai namaḥ
ōṃ dīptāyai namaḥ
ōṃ lōkaśōka vināśinyai namaḥ
ōṃ dharmanilayāyai namaḥ
ōṃ karuṇāyai namaḥ
ōṃ lōkamātrē namaḥ (40)

ōṃ padmapriyāyai namaḥ
ōṃ padmahastāyai namaḥ
ōṃ padmākṣyai namaḥ
ōṃ padmasundaryai namaḥ
ōṃ padmōdbhavāyai namaḥ
ōṃ padmamukhyai namaḥ
ōṃ padmanābhapriyāyai namaḥ
ōṃ ramāyai namaḥ
ōṃ padmamālādharāyai namaḥ
ōṃ dēvyai namaḥ (50)

ōṃ padminyai namaḥ
ōṃ padmagandhinyai namaḥ
ōṃ puṇyagandhāyai namaḥ
ōṃ suprasannāyai namaḥ
ōṃ prasādābhimukhyai namaḥ
ōṃ prabhāyai namaḥ
ōṃ chandravadanāyai namaḥ
ōṃ chandrāyai namaḥ
ōṃ chandrasahōdaryai namaḥ
ōṃ chaturbhujāyai namaḥ (60)

ōṃ chandrarūpāyai namaḥ
ōṃ indirāyai namaḥ
ōṃ induśītalāyai namaḥ
ōṃ āhlōdajananyai namaḥ
ōṃ puṣṭyai namaḥ
ōṃ śivāyai namaḥ
ōṃ śivakaryai namaḥ
ōṃ satyai namaḥ
ōṃ vimalāyai namaḥ
ōṃ viśvajananyai namaḥ (70)

ōṃ tuṣṭayē namaḥ
ōṃ dāridryanāśinyai namaḥ
ōṃ prītipuṣkariṇyai namaḥ
ōṃ śāntāyai namaḥ
ōṃ śuklamālyāmbarāyai namaḥ
ōṃ śriyai namaḥ
ōṃ bhāskaryai namaḥ
ōṃ bilvanilayāyai namaḥ
ōṃ varārōhāyai namaḥ
ōṃ yaśasvinyai namaḥ (80)

ōṃ vasundharāyai namaḥ
ōṃ udārāṅgāyai namaḥ
ōṃ hariṇyai namaḥ
ōṃ hēmamālinyai namaḥ
ōṃ dhanadhānya karyai namaḥ
ōṃ siddhayē namaḥ
ōṃ sadāsaumyāyai namaḥ
ōṃ śubhapradāyai namaḥ
ōṃ nṛpavēśmagatāyai namaḥ
ōṃ nandāyai namaḥ (90)

ōṃ varalakṣmyai namaḥ
ōṃ vasupradāyai namaḥ
ōṃ śubhāyai namaḥ
ōṃ hiraṇyaprākārāyai namaḥ
ōṃ samudra tanayāyai namaḥ
ōṃ jayāyai namaḥ
ōṃ maṅgaḻāyai dēvyai namaḥ
ōṃ viṣṇu vakṣaḥsthala sthitāyai namaḥ
ōṃ viṣṇupatnyai namaḥ
ōṃ prasannākṣyai namaḥ (100)

ōṃ nārāyaṇa samāśritāyai namaḥ
ōṃ dāridrya dhvaṃsinyai namaḥ
ōṃ sarvōpadrava vāriṇyai namaḥ
ōṃ navadurgāyai namaḥ
ōṃ mahākāḻyai namaḥ
ōṃ brahma viṣṇu śivātmikāyai namaḥ
ōṃ trikāla jñāna sampannāyai namaḥ
ōṃ bhuvanēśvaryai namaḥ (108)

iti śrīlakṣmyaṣṭōttaraśatanāmāvaḻiḥ samāptā ।




Browse Related Categories: