View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Dattatreya Ashtottara Sata Namavali

ōṃ śrīdattāya namaḥ ।
ōṃ dēvadattāya namaḥ ।
ōṃ brahmadattāya namaḥ ।
ōṃ viṣṇudattāya namaḥ ।
ōṃ śivadattāya namaḥ ।
ōṃ atridattāya namaḥ ।
ōṃ ātrēyāya namaḥ ।
ōṃ atrivaradāya namaḥ ।
ōṃ anasūyāya namaḥ ।
ōṃ anasūyāsūnavē namaḥ । 10 ।

ōṃ avadhūtāya namaḥ ।
ōṃ dharmāya namaḥ ।
ōṃ dharmaparāyaṇāya namaḥ ।
ōṃ dharmapatayē namaḥ ।
ōṃ siddhāya namaḥ ।
ōṃ siddhidāya namaḥ ।
ōṃ siddhipatayē namaḥ ।
ōṃ siddhasēvitāya namaḥ ।
ōṃ guravē namaḥ ।
ōṃ gurugamyāya namaḥ । 20 ।

ōṃ gurōrgurutarāya namaḥ ।
ōṃ gariṣṭhāya namaḥ ।
ōṃ variṣṭhāya namaḥ ।
ōṃ mahiṣṭhāya namaḥ ।
ōṃ mahātmanē namaḥ ।
ōṃ yōgāya namaḥ ।
ōṃ yōgagamyāya namaḥ ।
ōṃ yōgādēśakarāya namaḥ ।
ōṃ yōgapatayē namaḥ ।
ōṃ yōgīśāya namaḥ । 30 ।

ōṃ yōgādhīśāya namaḥ ।
ōṃ yōgaparāyaṇāya namaḥ ।
ōṃ yōgidhyēyāṅghripaṅkajāya namaḥ ।
ōṃ digambarāya namaḥ ।
ōṃ divyāmbarāya namaḥ ।
ōṃ pītāmbarāya namaḥ ।
ōṃ śvētāmbarāya namaḥ ।
ōṃ chitrāmbarāya namaḥ ।
ōṃ bālāya namaḥ ।
ōṃ bālavīryāya namaḥ । 40 ।

ōṃ kumārāya namaḥ ।
ōṃ kiśōrāya namaḥ ।
ōṃ kandarpamōhanāya namaḥ ।
ōṃ ardhāṅgāliṅgitāṅganāya namaḥ ।
ōṃ surāgāya namaḥ ।
ōṃ virāgāya namaḥ ।
ōṃ vītarāgāya namaḥ ।
ōṃ amṛtavarṣiṇē namaḥ ।
ōṃ ugrāya namaḥ ।
ōṃ anugrarūpāya namaḥ । 50 ।

ōṃ sthavirāya namaḥ ।
ōṃ sthavīyasē namaḥ ।
ōṃ śāntāya namaḥ ।
ōṃ aghōrāya namaḥ ।
ōṃ gūḍhāya namaḥ ।
ōṃ ūrdhvarētasē namaḥ ।
ōṃ ēkavaktrāya namaḥ ।
ōṃ anēkavaktrāya namaḥ ।
ōṃ dvinētrāya namaḥ ।
ōṃ trinētrāya namaḥ । 60 ।

ōṃ dvibhujāya namaḥ ।
ōṃ ṣaḍbhujāya namaḥ ।
ōṃ akṣamālinē namaḥ ।
ōṃ kamaṇḍaladhāriṇē namaḥ ।
ōṃ śūlinē namaḥ ।
ōṃ ḍamarudhāriṇē namaḥ ।
ōṃ śaṅkhinē namaḥ ।
ōṃ gadinē namaḥ ।
ōṃ munayē namaḥ ।
ōṃ mauninē namaḥ । 70 ।

ōṃ śrīvirūpāya namaḥ ।
ōṃ sarvarūpāya namaḥ ।
ōṃ sahasraśirasē namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ sahasrabāhavē namaḥ ।
ōṃ sahasrāyudhāya namaḥ ।
ōṃ sahasrapādāya namaḥ ।
ōṃ sahasrapadmārchitāya namaḥ ।
ōṃ padmahastāya namaḥ ।
ōṃ padmapādāya namaḥ । 80 ।

ōṃ padmanābhāya namaḥ ।
ōṃ padmamālinē namaḥ ।
ōṃ padmagarbhāruṇākṣāya namaḥ ।
ōṃ padmakiñjalkavarchasē namaḥ ।
ōṃ jñāninē namaḥ ।
ōṃ jñānagamyāya namaḥ ।
ōṃ jñānavijñānamūrtayē namaḥ ।
ōṃ dhyāninē namaḥ ।
ōṃ dhyānaniṣṭhāya namaḥ ।
ōṃ dhyānasthimitamūrtayē namaḥ । 90 ।

ōṃ dhūlidhūsaritāṅgāya namaḥ ।
ōṃ chandanaliptamūrtayē namaḥ ।
ōṃ bhasmōddhūlitadēhāya namaḥ ।
ōṃ divyagandhānulēpinē namaḥ ।
ōṃ prasannāya namaḥ ।
ōṃ pramattāya namaḥ ।
ōṃ prakṛṣṭārthapradāya namaḥ ।
ōṃ aṣṭaiśvaryapradāya namaḥ ।
ōṃ varadāya namaḥ ।
ōṃ varīyasē namaḥ । 100 ।

ōṃ brahmaṇē namaḥ ।
ōṃ brahmarūpāya namaḥ ।
ōṃ viṣṇavē namaḥ ।
ōṃ viśvarūpiṇē namaḥ ।
ōṃ śaṅkarāya namaḥ ।
ōṃ ātmanē namaḥ ।
ōṃ antarātmanē namaḥ ।
ōṃ paramātmanē namaḥ । 108 ।




Browse Related Categories: