View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Bhuvaneshwari Ashtottara Sata Namavali

ōṃ mahāmāyāyai namaḥ ।
ōṃ mahāvidyāyai namaḥ ।
ōṃ mahāyōgāyai namaḥ ।
ōṃ mahōtkaṭāyai namaḥ ।
ōṃ māhēśvaryai namaḥ ।
ōṃ kumāryai namaḥ ।
ōṃ brahmāṇyai namaḥ ।
ōṃ brahmarūpiṇyai namaḥ ।
ōṃ vāgīśvaryai namaḥ ।
ōṃ yōgarūpāyai namaḥ । 10 ।

ōṃ yōginīkōṭisēvitāyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ vijayāyai namaḥ ।
ōṃ kaumāryai namaḥ ।
ōṃ sarvamaṅgaḻāyai namaḥ ।
ōṃ hiṅguḻāyai namaḥ ।
ōṃ vilāsyai namaḥ ।
ōṃ jvālinyai namaḥ ।
ōṃ jvālarūpiṇyai namaḥ ।
ōṃ īśvaryai namaḥ । 20 ।

ōṃ krūrasaṃhāryai namaḥ ।
ōṃ kulamārgapradāyinyai namaḥ ।
ōṃ vaiṣṇavyai namaḥ ।
ōṃ subhagākārāyai namaḥ ।
ōṃ sukulyāyai namaḥ ।
ōṃ kulapūjitāyai namaḥ ।
ōṃ vāmāṅgāyai namaḥ ।
ōṃ vāmachārāyai namaḥ ।
ōṃ vāmadēvapriyāyai namaḥ ।
ōṃ ḍākinyai namaḥ । 30 ।

ōṃ yōginīrūpāyai namaḥ ।
ōṃ bhūtēśyai namaḥ ।
ōṃ bhūtanāyikāyai namaḥ ।
ōṃ padmāvatyai namaḥ ।
ōṃ padmanētrāyai namaḥ ।
ōṃ prabuddhāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ bhūcharyai namaḥ ।
ōṃ khēcharyai namaḥ ।
ōṃ māyāyai namaḥ । 40 ।

ōṃ mātaṅgyai namaḥ ।
ōṃ bhuvanēśvaryai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ pativratāyai namaḥ ।
ōṃ sākṣyai namaḥ ।
ōṃ suchakṣuṣē namaḥ ।
ōṃ kuṇḍavāsinyai namaḥ ।
ōṃ umāyai namaḥ ।
ōṃ kumāryai namaḥ ।
ōṃ lōkēśyai namaḥ । 50 ।

ōṃ sukēśyai namaḥ ।
ōṃ padmarāgiṇyai namaḥ ।
ōṃ indrāṇyai namaḥ ।
ōṃ brahmachaṇḍālyai namaḥ ।
ōṃ chaṇḍikāyai namaḥ ।
ōṃ vāyuvallabhāyai namaḥ ।
ōṃ sarvadhātumayyai namaḥ ।
ōṃ mūrtayē namaḥ ।
ōṃ jalarūpāyai namaḥ ।
ōṃ jalōdaryai namaḥ । 60 ।

ōṃ ākāśyai namaḥ ।
ōṃ raṇagāyai namaḥ ।
ōṃ nṛkapālavibhūṣaṇāyai namaḥ ।
ōṃ narmadāyai namaḥ ।
ōṃ mōkṣadāyai namaḥ ।
ōṃ dharmakāmārthadāyinyai namaḥ ।
ōṃ gāyatryai namaḥ ।
ōṃ sāvitryai namaḥ ।
ōṃ trisandhyāyai namaḥ ।
ōṃ tīrthagāminyai namaḥ । 70 ।

ōṃ aṣṭamyai namaḥ ।
ōṃ navamyai namaḥ ।
ōṃ daśamyai namaḥ ।
ōṃ ēkādaśyai namaḥ ।
ōṃ paurṇamāsyai namaḥ ।
ōṃ kuhūrūpāyai namaḥ ।
ōṃ tithimūrtisvarūpiṇyai namaḥ ।
ōṃ surārināśakāryai namaḥ ।
ōṃ ugrarūpāyai namaḥ ।
ōṃ vatsalāyai namaḥ । 80 ।

ōṃ analāyai namaḥ ।
ōṃ ardhamātrāyai namaḥ ।
ōṃ aruṇāyai namaḥ ।
ōṃ pītalōchanāyai namaḥ ।
ōṃ lajjāyai namaḥ ।
ōṃ sarasvatyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ pāpanāśinyai namaḥ ।
ōṃ nāgapāśadharāyai namaḥ । 90 ।

ōṃ mūrtayē namaḥ ।
ōṃ agādhāyai namaḥ ।
ōṃ dhṛtakuṇḍalāyai namaḥ ।
ōṃ kṣatrarūpāyai namaḥ ।
ōṃ kṣayakaryai namaḥ ।
ōṃ tējasvinyai namaḥ ।
ōṃ śuchismitāyai namaḥ ।
ōṃ avyaktāyai namaḥ ।
ōṃ vyaktalōkāyai namaḥ ।
ōṃ śambhurūpāyai namaḥ । 100 ।

ōṃ manasvinyai namaḥ ।
ōṃ mātaṅgyai namaḥ ।
ōṃ mattamātaṅgyai namaḥ ।
ōṃ sadāmahādēvapriyāyai namaḥ ।
ōṃ daityaghnyai namaḥ ।
ōṃ vārāhyai namaḥ ।
ōṃ sarvaśāstramayyai namaḥ ।
ōṃ śubhāyai namaḥ । 108 ।

iti śrī bhuvanēśvaryaṣṭōttaraśatanāmāvaḻiḥ ।




Browse Related Categories: