View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Ananta Padmanabha Ashtottara Sata Namavali

ōṃ anantāya namaḥ ।
ōṃ padmanābhāya namaḥ ।
ōṃ śēṣāya namaḥ ।
ōṃ saptaphaṇānvitāya namaḥ ।
ōṃ talpātmakāya namaḥ ।
ōṃ padmakarāya namaḥ ।
ōṃ piṅgaprasannalōchanāya namaḥ ।
ōṃ gadādharāya namaḥ ।
ōṃ chaturbāhavē namaḥ ।
ōṃ śaṅkhachakradharāya namaḥ (10)

ōṃ avyayāya namaḥ ।
ōṃ navāmrapallavābhāsāya namaḥ ।
ōṃ brahmasūtravirājitāya namaḥ ।
ōṃ śilāsupūjitāya namaḥ ।
ōṃ dēvāya namaḥ ।
ōṃ kauṇḍinyavratatōṣitāya namaḥ ।
ōṃ nabhasyaśuklastachaturdaśīpūjyāya namaḥ ।
ōṃ phaṇēśvarāya namaḥ ।
ōṃ saṅkarṣaṇāya namaḥ ।
ōṃ chitsvarūpāya namaḥ (20)

ōṃ sūtragrandhisusaṃsthitāya namaḥ ।
ōṃ kauṇḍinyavaradāya namaḥ ।
ōṃ pṛthvīdhāriṇē namaḥ ।
ōṃ pātāḻanāyakāya namaḥ ।
ōṃ sahasrākṣāya namaḥ ।
ōṃ akhilādhārāya namaḥ ।
ōṃ sarvayōgikṛpākarāya namaḥ ।
ōṃ sahasrapadmasampūjyāya namaḥ ।
ōṃ kētakīkusumapriyāya namaḥ ।
ōṃ sahasrabāhavē namaḥ (30)

ōṃ sahasraśirasē namaḥ ।
ōṃ śritajanapriyāya namaḥ ।
ōṃ bhaktaduḥkhaharāya namaḥ ।
ōṃ śrīmatē namaḥ ।
ōṃ bhavasāgaratārakāya namaḥ ।
ōṃ yamunātīrasadṛṣṭāya namaḥ ।
ōṃ sarvanāgēndravanditāya namaḥ ।
ōṃ yamunārādhyapādābjāya namaḥ ।
ōṃ yudhiṣṭhirasupūjitāya namaḥ ।
ōṃ dhyēyāya namaḥ (40)

ōṃ viṣṇuparyaṅkāya namaḥ ।
ōṃ chakṣuśravaṇavallabhāya namaḥ ।
ōṃ sarvakāmapradāya namaḥ ।
ōṃ sēvyāya namaḥ ।
ōṃ bhīmasēnāmṛtapradāya namaḥ ।
ōṃ surāsurēndrasampūjyāya namaḥ ।
ōṃ phaṇāmaṇivibhūṣitāya namaḥ ।
ōṃ satyamūrtayē namaḥ ।
ōṃ śuklatanavē namaḥ ।
ōṃ nīlavāsasē namaḥ (50)

ōṃ jagadguravē namaḥ ।
ōṃ avyaktapādāya namaḥ ।
ōṃ brahmaṇyāya namaḥ ।
ōṃ subrahmaṇyanivāsabhuvē namaḥ ।
ōṃ anantabhōgaśayanāya namaḥ ।
ōṃ divākaramunīḍitāya namaḥ ।
ōṃ madhukavṛkṣasaṃsthānāya namaḥ ।
ōṃ divākaravarapradāya namaḥ ।
ōṃ dakṣahastasadāpūjyāya namaḥ ।
ōṃ śivaliṅganivaṣṭadhiyē namaḥ (60)

ōṃ tripratīhārasandṛśyāya namaḥ ।
ōṃ mukhadāpipadāmbujāya namaḥ ।
ōṃ nṛsiṃhakṣētranilayāya namaḥ ।
ōṃ durgāsamanvitāya namaḥ ।
ōṃ matsyatīrthavihāriṇē namaḥ ।
ōṃ dharmādharmādirūpavatē namaḥ ।
ōṃ mahārōgāyudhāya namaḥ ।
ōṃ vārthitīrasthāya namaḥ ।
ōṃ karuṇānidhayē namaḥ ।
ōṃ tāmraparṇīpārśvavartinē namaḥ (70)

ōṃ dharmaparāyaṇāya namaḥ ।
ōṃ mahākāvyapraṇētrē namaḥ ।
ōṃ nāgalōkēśvarāya namaḥ ।
ōṃ svabhuvē namaḥ ।
ōṃ ratnasiṃhāsanāsīnāya namaḥ ।
ōṃ sphuranmakarakuṇḍalāya namaḥ ।
ōṃ sahasrādityasaṅkāśāya namaḥ ।
ōṃ purāṇapuruṣāya namaḥ ।
ōṃ jvalatratnakirīṭāḍhyāya namaḥ ।
ōṃ sarvābharaṇabhūṣitāya namaḥ (80)

ōṃ nāgakanyāṣṭataprāntāya namaḥ ।
ōṃ dikpālakaparipūjitāya namaḥ ।
ōṃ gandharvagānasantuṣṭāya namaḥ ।
ōṃ yōgaśāstrapravartakāya namaḥ ।
ōṃ dēvavaiṇikasampūjyāya namaḥ ।
ōṃ vaikuṇṭhāya namaḥ ।
ōṃ sarvatōmukhāya namaḥ ।
ōṃ ratnāṅgadalasadbāhavē namaḥ ।
ōṃ balabhadrāya namaḥ ।
ōṃ pralambaghnē namaḥ (90)

ōṃ kāntīkarṣaṇāya namaḥ ।
ōṃ bhaktavatsalāya namaḥ ।
ōṃ rēvatīpriyāya namaḥ ।
ōṃ nirādhārāya namaḥ ।
ōṃ kapilāya namaḥ ।
ōṃ kāmapālāya namaḥ ।
ōṃ achyutāgrajāya namaḥ ।
ōṃ avyagrāya namaḥ ।
ōṃ baladēvāya namaḥ ।
ōṃ mahābalāya namaḥ (100)

ōṃ ajāya namaḥ ।
ōṃ vātāśanādhīśāya namaḥ ।
ōṃ mahātējasē namaḥ ।
ōṃ nirañjanāya namaḥ ।
ōṃ sarvalōkapratāpanāya namaḥ ।
ōṃ sajvālapraḻayāgnimukhē namaḥ ।
ōṃ sarvalōkaikasaṃhartrē namaḥ ।
ōṃ sarvēṣṭārthapradāyakāya namaḥ (108)




Browse Related Categories: