View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Matangi Ashtottara Sata Namavali

ōṃ mahāmattamātaṅginīsiddhirūpāyai namaḥ ।
ōṃ yōginyai namaḥ ।
ōṃ bhadrakāḻyai namaḥ ।
ōṃ ramāyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ bhavaprītidāyai namaḥ ।
ōṃ bhūtiyuktāyai namaḥ ।
ōṃ bhavārādhitāyai namaḥ ।
ōṃ bhūtisampatkaryai namaḥ ।
ōṃ dhanādhīśamātrē namaḥ । 10 ।

ōṃ dhanāgāradṛṣṭyai namaḥ ।
ōṃ dhanēśārchitāyai namaḥ ।
ōṃ dhīravāpīvarāṅgyai namaḥ ।
ōṃ prakṛṣṭa prabhārūpiṇyai namaḥ ।
ōṃ kāmarūpa prahṛṣṭāyai namaḥ ।
ōṃ mahākīrtidāyai namaḥ ।
ōṃ karṇanālyai namaḥ ।
ōṃ karāḻībhagāghōrarūpāyai namaḥ ।
ōṃ bhagāṅgyai namaḥ ।
ōṃ bhagāhvāyai namaḥ । 20 ।

ōṃ bhagaprītidāyai namaḥ ।
ōṃ bhīmarūpāyai namaḥ ।
ōṃ bhavānyai namaḥ ।
ōṃ mahākauśikyai namaḥ ।
ōṃ kōśapūrṇāyai namaḥ ।
ōṃ kiśōrī kiśōrapriyānandīhāyai namaḥ ।
ōṃ mahākāraṇākāraṇāyai namaḥ ।
ōṃ karmaśīlāyai namaḥ ।
ōṃ kapāli prasiddhāyai namaḥ ।
ōṃ mahāsiddhakhaṇḍāyai namaḥ । 30 ।

ōṃ makārapriyāyai namaḥ ।
ōṃ mānarūpāyai namaḥ ।
ōṃ mahēśyai namaḥ ।
ōṃ mahōllāsinī lāsyalīlā layāṅgyai namaḥ ।
ōṃ kṣamā kṣēmaśīlāyai namaḥ ।
ōṃ kṣapākāriṇyai namaḥ ।
ōṃ akṣayaprītidāyai namaḥ ।
ōṃ bhūtiyuktā bhavānyai namaḥ ।
ōṃ bhavārādhitāyai namaḥ ।
ōṃ bhūtisatyātmikāyai namaḥ । 40 ।

ōṃ prabhōdbhāsitāyai namaḥ ।
ōṃ bhānubhāsvatkarāyai namaḥ ।
ōṃ dharādhīśamātrē namaḥ ।
ōṃ dharāgāradṛṣṭyai namaḥ ।
ōṃ dharēśārchitāyai namaḥ ।
ōṃ dhīvarādhīvarāṅgyai namaḥ ।
ōṃ prakṛṣṭaprabhārūpiṇyai namaḥ ।
ōṃ prāṇarūpa prakṛṣṭasvarūpāyai namaḥ ।
ōṃ svarūpapriyāya namaḥ ।
ōṃ chalatkuṇḍalāyai namaḥ । 50 ।

ōṃ kāminīkāntayuktāyai namaḥ ।
ōṃ kapālāchalāyai namaḥ ।
ōṃ kālakōddhāriṇyai namaḥ ।
ōṃ kadambapriyāyai namaḥ ।
ōṃ kōṭarī kōṭadēhāyai namaḥ ।
ōṃ kramāyai namaḥ ।
ōṃ kīrtidāyai namaḥ ।
ōṃ karṇarūpāyai namaḥ ।
ōṃ kākṣmyai namaḥ ।
ōṃ kṣamāṅgyai namaḥ । 60 ।

ōṃ kṣayaprēmarūpāyai namaḥ ।
ōṃ kṣapāyai namaḥ ।
ōṃ kṣayākṣāyai namaḥ ।
ōṃ kṣayāhvāyai namaḥ ।
ōṃ kṣayaprāntarāyai namaḥ ।
ōṃ kṣavatkāminyai namaḥ ।
ōṃ kṣāriṇī kṣīrapūrṇāyai namaḥ ।
ōṃ śivāṅgyai namaḥ ।
ōṃ śākambharī śākadēhāyai namaḥ ।
ōṃ mahāśākayajñāyai namaḥ । 70 ।

ōṃ phalaprāśakāyai namaḥ ।
ōṃ śakāhvāyai namaḥ ।
ōṃ aśakāhvāyai namaḥ ।
ōṃ śakākhyāyai namaḥ ।
ōṃ śakāyai namaḥ ।
ōṃ śakākṣāntarōṣāyai namaḥ ।
ōṃ surōṣāyai namaḥ ।
ōṃ surēkhāyai namaḥ ।
ōṃ mahāśēṣayajñōpavītapriyāyai namaḥ ।
ōṃ jayantyai namaḥ । 80 ।

ōṃ jayāyai namaḥ ।
ōṃ jāgratī yōgyarūpāyai namaḥ ।
ōṃ jayāṅgyai namaḥ ।
ōṃ japadhyānasantuṣṭasañjñāyai namaḥ ।
ōṃ jayaprāṇarūpāyai namaḥ ।
ōṃ jayasvarṇadēhāyai namaḥ ।
ōṃ jayajvālinīyāminyai namaḥ ।
ōṃ yāmyarūpāyai namaḥ ।
ōṃ jaganmātṛrūpāyai namaḥ ।
ōṃ jagadrakṣaṇāyai namaḥ । 90 ।

ōṃ svadhāvauṣaḍantāyai namaḥ ।
ōṃ vilambāvilambāyai namaḥ ।
ōṃ ṣaḍaṅgāyai namaḥ ।
ōṃ mahālambarūpāsihastāyai namaḥ ।
ōṃ padāhāriṇīhāriṇyai namaḥ ।
ōṃ hāriṇyai namaḥ ।
ōṃ mahāmaṅgaḻāyai namaḥ ।
ōṃ maṅgaḻaprēmakīrtayē namaḥ ।
ōṃ niśumbhachChidāyai namaḥ ।
ōṃ śumbhadarpāpahāyai namaḥ । 100 ।

ōṃ ānandabījādimuktisvarūpāyai namaḥ ।
ōṃ chaṇḍamuṇḍāpadā mukhyachaṇḍāyai namaḥ ।
ōṃ prachaṇḍāprachaṇḍāyai namaḥ ।
ōṃ mahāchaṇḍavēgāyai namaḥ ।
ōṃ chalachchāmarāyai namaḥ ।
ōṃ chāmarāchandrakīrtayē namaḥ ।
ōṃ suchāmīkarā chitrabhūṣōjjvalāṅgyai namaḥ ।
ōṃ susaṅgītagītāyai namaḥ । 108 ।




Browse Related Categories: