View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dhumavati Ashtottara Sata Namavali

ōṃ dhūmāvatyai namaḥ ।
ōṃ dhūmravarṇāyai namaḥ ।
ōṃ dhūmrapānaparāyaṇāyai namaḥ ।
ōṃ dhūmrākṣamathinyai namaḥ ।
ōṃ dhanyāyai namaḥ ।
ōṃ dhanyasthānanivāsinyai namaḥ ।
ōṃ aghōrāchārasantuṣṭāyai namaḥ ।
ōṃ aghōrāchāramaṇḍitāyai namaḥ ।
ōṃ aghōramantrasamprītāyai namaḥ ।
ōṃ aghōramantrapūjitāyai namaḥ । 10 ।

ōṃ aṭṭāṭṭahāsaniratāyai namaḥ ।
ōṃ malināmbaradhāriṇyai namaḥ ।
ōṃ vṛddhāyai namaḥ ।
ōṃ virūpāyai namaḥ ।
ōṃ vidhavāyai namaḥ ।
ōṃ vidyāyai namaḥ ।
ōṃ viralādvijāyai namaḥ ।
ōṃ pravṛddhaghōṇāyai namaḥ ।
ōṃ kumukhyai namaḥ ।
ōṃ kuṭilāyai namaḥ । 20 ।

ōṃ kuṭilēkṣaṇāyai namaḥ ।
ōṃ karālyai namaḥ ।
ōṃ karālāsyāyai namaḥ ।
ōṃ kaṅkālyai namaḥ ।
ōṃ śūrpadhāriṇyai namaḥ ।
ōṃ kākadhvajarathārūḍhāyai namaḥ ।
ōṃ kēvalāyai namaḥ ।
ōṃ kaṭhināyai namaḥ ।
ōṃ kuhvē namaḥ ।
ōṃ kṣutpipāsārditāyai namaḥ । 30 ।

ōṃ nityāyai namaḥ ।
ōṃ lalajjihvāyai namaḥ ।
ōṃ digambaryai namaḥ ।
ōṃ dīrghōdaryai namaḥ ।
ōṃ dīrgharavāyai namaḥ ।
ōṃ dīrghāṅgyai namaḥ ।
ōṃ dīrghamastakāyai namaḥ ।
ōṃ vimuktakuntalāyai namaḥ ।
ōṃ kīrtyāyai namaḥ ।
ōṃ kailāsasthānavāsinyai namaḥ । 40 ।

ōṃ krūrāyai namaḥ ।
ōṃ kālasvarūpāyai namaḥ ।
ōṃ kālachakrapravartinyai namaḥ ।
ōṃ vivarṇāyai namaḥ ।
ōṃ chañchalāyai namaḥ ।
ōṃ duṣṭāyai namaḥ ।
ōṃ duṣṭavidhvaṃsakāriṇyai namaḥ ।
ōṃ chaṇḍyai namaḥ ।
ōṃ chaṇḍasvarūpāyai namaḥ ।
ōṃ chāmuṇḍāyai namaḥ । 50 ।

ōṃ chaṇḍaniḥsvanāyai namaḥ ।
ōṃ chaṇḍavēgāyai namaḥ ।
ōṃ chaṇḍagatyai namaḥ ।
ōṃ chaṇḍavināśinyai namaḥ ।
ōṃ muṇḍavināśinyai namaḥ ।
ōṃ chāṇḍālinyai namaḥ ।
ōṃ chitrarēkhāyai namaḥ ।
ōṃ chitrāṅgyai namaḥ ।
ōṃ chitrarūpiṇyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ । 60 ।

ōṃ kapardinyai namaḥ ।
ōṃ kullāyai namaḥ ।
ōṃ kṛṣṇarūpāyai namaḥ ।
ōṃ kriyāvatyai namaḥ ।
ōṃ kumbhastanyai namaḥ ।
ōṃ mahōnmattāyai namaḥ ।
ōṃ madirāpānavihvalāyai namaḥ ।
ōṃ chaturbhujāyai namaḥ ।
ōṃ lalajjihvāyai namaḥ ।
ōṃ śatrusaṃhārakāriṇyai namaḥ । 70 ।

ōṃ śavārūḍhāyai namaḥ ।
ōṃ śavagatāyai namaḥ ।
ōṃ śmaśānasthānavāsinyai namaḥ ।
ōṃ durārādhyāyai namaḥ ।
ōṃ durāchārāyai namaḥ ।
ōṃ durjanaprītidāyinyai namaḥ ।
ōṃ nirmāṃsāyai namaḥ ।
ōṃ nirākārāyai namaḥ ।
ōṃ dhūmahastāyai namaḥ ।
ōṃ varānvitāyai namaḥ । 80 ।

ōṃ kalahāyai namaḥ ।
ōṃ kaliprītāyai namaḥ ।
ōṃ kalikalmaṣanāśinyai namaḥ ।
ōṃ mahākālasvarūpāyai namaḥ ।
ōṃ mahākālaprapūjitāyai namaḥ ।
ōṃ mahādēvapriyāyai namaḥ ।
ōṃ mēdhāyai namaḥ ।
ōṃ mahāsaṅkaṭanāśinyai namaḥ ।
ōṃ bhaktapriyāyai namaḥ ।
ōṃ bhaktagatyai namaḥ । 90 ।

ōṃ bhaktaśatruvināśinyai namaḥ ।
ōṃ bhairavyai namaḥ ।
ōṃ bhuvanāyai namaḥ ।
ōṃ bhīmāyai namaḥ ।
ōṃ bhāratyai namaḥ ।
ōṃ bhuvanātmikāyai namaḥ ।
ōṃ bhēruṇḍāyai namaḥ ।
ōṃ bhīmanayanāyai namaḥ ।
ōṃ trinētrāyai namaḥ ।
ōṃ bahurūpiṇyai namaḥ । 100 ।

ōṃ trilōkēśyai namaḥ ।
ōṃ trikālajñāyai namaḥ ।
ōṃ trisvarūpāyai namaḥ ।
ōṃ trayītanavē namaḥ ।
ōṃ trimūrtyai namaḥ ।
ōṃ tanvyai namaḥ ।
ōṃ triśaktayē namaḥ ।
ōṃ triśūlinyai namaḥ । 108 ।




Browse Related Categories: