ōṃ kāḻyai namaḥ ।
ōṃ kapālinyai namaḥ ।
ōṃ kāntāyai namaḥ ।
ōṃ kāmadāyai namaḥ ।
ōṃ kāmasundaryai namaḥ ।
ōṃ kāḻarātryai namaḥ ।
ōṃ kāḻikāyai namaḥ ।
ōṃ kālabhairavapūjitāyai namaḥ ।
ōṃ kurukuḻḻāyai namaḥ ।
ōṃ kāminyai namaḥ । 10 ।
ōṃ kamanīyasvabhāvinyai namaḥ ।
ōṃ kulīnāyai namaḥ ।
ōṃ kulakartryai namaḥ ।
ōṃ kulavartmaprakāśinyai namaḥ ।
ōṃ kastūrīrasanīlāyai namaḥ ।
ōṃ kāmyāyai namaḥ ।
ōṃ kāmasvarūpiṇyai namaḥ ।
ōṃ kakāravarṇanilayāyai namaḥ ।
ōṃ kāmadhēnavē namaḥ ।
ōṃ karāḻikāyai namaḥ । 20 ।
ōṃ kulakāntāyai namaḥ ।
ōṃ karāḻāsyāyai namaḥ ।
ōṃ kāmārtāyai namaḥ ।
ōṃ kaḻāvatyai namaḥ ।
ōṃ kṛśōdaryai namaḥ ।
ōṃ kāmākhyāyai namaḥ ।
ōṃ kaumāryai namaḥ ।
ōṃ kulapālinyai namaḥ ।
ōṃ kulajāyai namaḥ ।
ōṃ kulakanyāyai namaḥ । 30 ।
ōṃ kulahāyai namaḥ ।
ōṃ kulapūjitāyai namaḥ ।
ōṃ kāmēśvaryai namaḥ ।
ōṃ kāmakāntāyai namaḥ ।
ōṃ kuñjarēśvaragāminyai namaḥ ।
ōṃ kāmadātryai namaḥ ।
ōṃ kāmahartryai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ kapardinyai namaḥ ।
ōṃ kumudāyai namaḥ । 40 ।
ōṃ kṛṣṇadēhāyai namaḥ ।
ōṃ kāḻindyai namaḥ ।
ōṃ kulapūjitāyai namaḥ ।
ōṃ kāśyapyai namaḥ ।
ōṃ kṛṣṇamātrē namaḥ ।
ōṃ kuliśāṅgyai namaḥ ।
ōṃ kaḻāyai namaḥ ।
ōṃ krīṃ rūpāyai namaḥ ।
ōṃ kulagamyāyai namaḥ ।
ōṃ kamalāyai namaḥ । 50 ।
ōṃ kṛṣṇapūjitāyai namaḥ ।
ōṃ kṛśāṅgyai namaḥ ।
ōṃ kinnaryai namaḥ ।
ōṃ kartryai namaḥ ।
ōṃ kalakaṇṭhyai namaḥ ।
ōṃ kārtikyai namaḥ ।
ōṃ kambukaṇṭhyai namaḥ ।
ōṃ kauḻinyai namaḥ ।
ōṃ kumudāyai namaḥ ।
ōṃ kāmajīvinyai namaḥ । 60 ।
ōṃ kulastriyai namaḥ ।
ōṃ kīrtikāyai namaḥ ।
ōṃ kṛtyāyai namaḥ ।
ōṃ kīrtyai namaḥ ।
ōṃ kulapālikāyai namaḥ ।
ōṃ kāmadēvakaḻāyai namaḥ ।
ōṃ kalpalatāyai namaḥ ।
ōṃ kāmāṅgavardhinyai namaḥ ।
ōṃ kuntāyai namaḥ ।
ōṃ kumudaprītāyai namaḥ । 70 ।
ōṃ kadambakusumōtsukāyai namaḥ ।
ōṃ kādambinyai namaḥ ।
ōṃ kamalinyai namaḥ ।
ōṃ kṛṣṇānandapradāyinyai namaḥ ।
ōṃ kumārīpūjanaratāyai namaḥ ।
ōṃ kumārīgaṇaśōbhitāyai namaḥ ।
ōṃ kumārīrañjanaratāyai namaḥ ।
ōṃ kumārīvratadhāriṇyai namaḥ ।
ōṃ kaṅkāḻyai namaḥ ।
ōṃ kamanīyāyai namaḥ । 80 ।
ōṃ kāmaśāstraviśāradāyai namaḥ ।
ōṃ kapālakhaṭvāṅgadharāyai namaḥ ।
ōṃ kālabhairavarūpiṇyai namaḥ ।
ōṃ kōṭaryai namaḥ ।
ōṃ kōṭarākṣyai namaḥ ।
ōṃ kāśīvāsinyai namaḥ ।
ōṃ kailāsavāsinyai namaḥ ।
ōṃ kātyāyanyai namaḥ ।
ōṃ kāryakaryai namaḥ ।
ōṃ kāvyaśāstrapramōdinyai namaḥ । 90 ।
ōṃ kāmākarṣaṇarūpāyai namaḥ ।
ōṃ kāmapīṭhanivāsinyai namaḥ ।
ōṃ kaṅkinyai namaḥ ।
ōṃ kākinyai namaḥ ।
ōṃ krīḍāyai namaḥ ।
ōṃ kutsitāyai namaḥ ।
ōṃ kalahapriyāyai namaḥ ।
ōṃ kuṇḍagōlōdbhavaprāṇāyai namaḥ ।
ōṃ kauśikyai namaḥ ।
ōṃ kīrtivardhinyai namaḥ । 100 ।
ōṃ kumbhastanyai namaḥ ।
ōṃ kaṭākṣāyai namaḥ ।
ōṃ kāvyāyai namaḥ ।
ōṃ kōkanadapriyāyai namaḥ ।
ōṃ kāntāravāsinyai namaḥ ।
ōṃ kāntyai namaḥ ।
ōṃ kaṭhināyai namaḥ ।
ōṃ kṛṣṇavallabhāyai namaḥ । 108
iti kakārādi śrī kāḻī aṣṭōttaraśatanāmāvaḻiḥ ।