View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Taramba Ashtottara Sata Namavali

ōṃ tāriṇyai namaḥ ।
ōṃ taraḻāyai namaḥ ।
ōṃ tanvyai namaḥ ।
ōṃ tārāyai namaḥ ।
ōṃ taruṇavallaryai namaḥ ।
ōṃ tārarūpāyai namaḥ ।
ōṃ taryai namaḥ ।
ōṃ śyāmāyai namaḥ ।
ōṃ tanukṣīṇapayōdharāyai namaḥ ।
ōṃ turīyāyai namaḥ । 10 ।

ōṃ taruṇāyai namaḥ ।
ōṃ tīvragamanāyai namaḥ ।
ōṃ nīlavāhinyai namaḥ ।
ōṃ ugratārāyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ chaṇḍyai namaḥ ।
ōṃ śrīmadēkajaṭāśirāyai namaḥ ।
ōṃ taruṇyai namaḥ ।
ōṃ śāmbhavyai namaḥ ।
ōṃ Chinnaphālāyai namaḥ । 20 ।

ōṃ bhadradāyinyai namaḥ ।
ōṃ ugrāyai namaḥ ।
ōṃ ugraprabhāyai namaḥ ।
ōṃ nīlāyai namaḥ ।
ōṃ kṛṣṇāyai namaḥ ।
ōṃ nīlasarasvatyai namaḥ ।
ōṃ dvitīyāyai namaḥ ।
ōṃ śōbhanāyai namaḥ ।
ōṃ nityāyai namaḥ ।
ōṃ navīnāyai namaḥ । 30 ।

ōṃ nityabhīṣaṇāyai namaḥ ।
ōṃ chaṇḍikāyai namaḥ ।
ōṃ vijayārādhyāyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ gaganavāhinyai namaḥ ।
ōṃ aṭṭahāsāyai namaḥ ।
ōṃ karāḻāsyāyai namaḥ ।
ōṃ charāsyāyai namaḥ ।
ōṃ īśapūjitāyai namaḥ ।
ōṃ saguṇāyai namaḥ । 40 ।

ōṃ asaguṇāyai namaḥ ।
ōṃ ārādhyāyai namaḥ ।
ōṃ harīndrādiprapūjitāyai namaḥ ।
ōṃ raktapriyāyai namaḥ ।
ōṃ raktākṣyai namaḥ ।
ōṃ rudhirāsyavibhūṣitāyai namaḥ ।
ōṃ balipriyāyai namaḥ ।
ōṃ baliratāyai namaḥ ।
ōṃ durgāyai namaḥ ।
ōṃ balavatyai namaḥ । 50 ।

ōṃ balāyai namaḥ ।
ōṃ balapriyāyai namaḥ ।
ōṃ balaratyai namaḥ ।
ōṃ balarāmaprapūjitāyai namaḥ ।
ōṃ ardhakēśēśvaryai namaḥ ।
ōṃ kēśāyai namaḥ ।
ōṃ kēśavāyai namaḥ ।
ōṃ sragvibhūṣitāyai namaḥ ।
ōṃ padmamālāyai namaḥ ।
ōṃ padmākṣyai namaḥ । 60 ।

ōṃ kāmākhyāyai namaḥ ।
ōṃ girinandinyai namaḥ ।
ōṃ dakṣiṇāyai namaḥ ।
ōṃ dakṣāyai namaḥ ।
ōṃ dakṣajāyai namaḥ ।
ōṃ dakṣiṇēratāyai namaḥ ।
ōṃ vajrapuṣpapriyāyai namaḥ ।
ōṃ raktapriyāyai namaḥ ।
ōṃ kusumabhūṣitāyai namaḥ ।
ōṃ māhēśvaryai namaḥ । 70 ।

ōṃ mahādēvapriyāyai namaḥ ।
ōṃ pannagabhūṣitāyai namaḥ ।
ōṃ iḍāyai namaḥ ।
ōṃ piṅgaḻāyai namaḥ ।
ōṃ suṣumnāprāṇarūpiṇyai namaḥ ।
ōṃ gāndhāryai namaḥ ।
ōṃ pañchamyai namaḥ ।
ōṃ pañchānanādiparipūjitāyai namaḥ ।
ōṃ tathyavidyāyai namaḥ ।
ōṃ tathyarūpāyai namaḥ । 80 ।

ōṃ tathyamārgānusāriṇyai namaḥ ।
ōṃ tattvarūpāyai namaḥ ।
ōṃ tattvapriyāyai namaḥ ।
ōṃ tattvajñānātmikāyai namaḥ ।
ōṃ anaghāyai namaḥ ।
ōṃ tāṇḍavāchārasantuṣṭāyai namaḥ ।
ōṃ tāṇḍavapriyakāriṇyai namaḥ ।
ōṃ tālanādaratāyai namaḥ ।
ōṃ krūratāpinyai namaḥ ।
ōṃ taraṇiprabhāyai namaḥ । 90 ।

ōṃ trapāyuktāyai namaḥ ।
ōṃ trapāmuktāyai namaḥ ।
ōṃ tarpitāyai namaḥ ।
ōṃ tṛptikāriṇyai namaḥ ।
ōṃ tāruṇyabhāvasantuṣṭāyai namaḥ ।
ōṃ śaktibhaktānurāgiṇyai namaḥ ।
ōṃ śivāsaktāyai namaḥ ।
ōṃ śivaratyai namaḥ ।
ōṃ śivabhaktiparāyaṇāyai namaḥ ।
ōṃ tāmradyutyai namaḥ । 100 ।

ōṃ tāmrarāgāyai namaḥ ।
ōṃ tāmrapātraprabhōjinyai namaḥ ।
ōṃ balabhadraprēmaratāyai namaḥ ।
ōṃ balibhujē namaḥ ।
ōṃ balikalpanyai namaḥ ।
ōṃ rāmapriyāyai namaḥ ।
ōṃ rāmaśaktyai namaḥ ।
ōṃ rāmarūpānukāriṇī namaḥ । 108 ।




Browse Related Categories: