View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kamala Ashtottara Sata Namavali

ōṃ mahāmāyāyai namaḥ ।
ōṃ mahālakṣmyai namaḥ ।
ōṃ mahāvāṇyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ mahādēvyai namaḥ ।
ōṃ mahārātryai namaḥ ।
ōṃ mahiṣāsuramardinyai namaḥ ।
ōṃ kālarātryai namaḥ ।
ōṃ kuhvai namaḥ ।
ōṃ pūrṇāyai namaḥ । 10 ।

ōṃ ānandāyai namaḥ ।
ōṃ ādyāyai namaḥ ।
ōṃ bhadrikāyai namaḥ ।
ōṃ niśāyai namaḥ ।
ōṃ jayāyai namaḥ ।
ōṃ riktāyai namaḥ ।
ōṃ mahāśaktyai namaḥ ।
ōṃ dēvamātrē namaḥ ।
ōṃ kṛśōdaryai namaḥ ।
ōṃ śachyai namaḥ । 20 ।

ōṃ indrāṇyai namaḥ ।
ōṃ śakranutāyai namaḥ ।
ōṃ śaṅkarapriyavallabhāyai namaḥ ।
ōṃ mahāvarāhajananyai namaḥ ।
ōṃ madanōnmathinyai namaḥ ।
ōṃ mahyai namaḥ ।
ōṃ vaikuṇṭhanātharamaṇyai namaḥ ।
ōṃ viṣṇuvakṣaḥsthalasthitāyai namaḥ ।
ōṃ viśvēśvaryai namaḥ ।
ōṃ viśvamātrē namaḥ । 30 ।

ōṃ varadāyai namaḥ ।
ōṃ abhayadāyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ śūlinyai namaḥ ।
ōṃ chakriṇyai namaḥ ।
ōṃ māyai namaḥ ।
ōṃ pāśinyai namaḥ ।
ōṃ śaṅkhadhāriṇyai namaḥ ।
ōṃ gadinyai namaḥ ।
ōṃ muṇḍamālāyai namaḥ । 40 ।

ōṃ kamalāyai namaḥ ।
ōṃ karuṇālayāyai namaḥ ।
ōṃ padmākṣadhāriṇyai namaḥ ।
ōṃ ambāyai namaḥ ।
ōṃ mahāviṣṇupriyaṅkaryai namaḥ ।
ōṃ gōlōkanātharamaṇyai namaḥ ।
ōṃ gōlōkēśvarapūjitāyai namaḥ ।
ōṃ gayāyai namaḥ ।
ōṃ gaṅgāyai namaḥ ।
ōṃ yamunāyai namaḥ । 50 ।

ōṃ gōmatyai namaḥ ।
ōṃ garuḍāsanāyai namaḥ ।
ōṃ gaṇḍakyai namaḥ ।
ōṃ sarayvai namaḥ ।
ōṃ tāpyai namaḥ ।
ōṃ rēvāyai namaḥ ।
ōṃ payasvinyai namaḥ ।
ōṃ narmadāyai namaḥ ।
ōṃ kāvēryai namaḥ ।
ōṃ kēdārasthalavāsinyai namaḥ । 60 ।

ōṃ kiśōryai namaḥ ।
ōṃ kēśavanutāyai namaḥ ।
ōṃ mahēndraparivanditāyai namaḥ ।
ōṃ brahmādidēvanirmāṇakāriṇyai namaḥ ।
ōṃ vēdapūjitāyai namaḥ ।
ōṃ kōṭibrahmāṇḍamadhyasthāyai namaḥ ।
ōṃ kōṭibrahmāṇḍakāriṇyai namaḥ ।
ōṃ śrutirūpāyai namaḥ ।
ōṃ śrutikaryai namaḥ ।
ōṃ śrutismṛtiparāyaṇāyai namaḥ । 70 ।

ōṃ indirāyai namaḥ ।
ōṃ sindhutanayāyai namaḥ ।
ōṃ mātaṅgyai namaḥ ।
ōṃ lōkamātṛkāyai namaḥ ।
ōṃ trilōkajananyai namaḥ ।
ōṃ tantrāyai namaḥ ।
ōṃ tantramantrasvarūpiṇyai namaḥ ।
ōṃ taruṇyai namaḥ ।
ōṃ tamōhantryai namaḥ ।
ōṃ maṅgaḻāyai namaḥ । 80 ।

ōṃ maṅgaḻāyanāyai namaḥ ।
ōṃ madhukaiṭabhamathanyai namaḥ ।
ōṃ śumbhāsuravināśinyai namaḥ ।
ōṃ niśumbhādiharāyai namaḥ ।
ōṃ mātrē namaḥ ।
ōṃ hariśaṅkarapūjitāyai namaḥ ।
ōṃ sarvadēvamayyai namaḥ ।
ōṃ sarvāyai namaḥ ।
ōṃ śaraṇāgatapālinyai namaḥ ।
ōṃ śaraṇyāyai namaḥ । 90 ।

ōṃ śambhuvanitāyai namaḥ ।
ōṃ sindhutīranivāsinyai namaḥ ।
ōṃ gandhārvagānarasikāyai namaḥ ।
ōṃ gītāyai namaḥ ।
ōṃ gōvindavallabhāyai namaḥ ।
ōṃ trailōkyapālinyai namaḥ ।
ōṃ tattvarūpāyai namaḥ ।
ōṃ tāruṇyapūritāyai namaḥ ।
ōṃ chandrāvalyai namaḥ ।
ōṃ chandramukhyai namaḥ । 100 ।

ōṃ chandrikāyai namaḥ ।
ōṃ chandrapūjitāyai namaḥ ।
ōṃ chandrāyai namaḥ ।
ōṃ śaśāṅkabhaginyai namaḥ ।
ōṃ gītavādyaparāyaṇāyai namaḥ ।
ōṃ sṛṣṭirūpāyai namaḥ ।
ōṃ sṛṣṭikaryai namaḥ ।
ōṃ sṛṣṭisaṃhārakāriṇyai namaḥ । 108 ।

iti śrī kamalāṣṭōttaraśatanāmāvaḻiḥ ॥




Browse Related Categories: