View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shyamala Ashtottara Sata Namavali

ōṃ mātaṅgyai namaḥ ।
ōṃ vijayāyai namaḥ ।
ōṃ śyāmāyai namaḥ ।
ōṃ sachivēśyai namaḥ ।
ōṃ śukapriyāyai namaḥ ।
ōṃ nīpapriyāyai namaḥ ।
ōṃ kadambēśyai namaḥ ।
ōṃ madaghūrṇitalōchanāyai namaḥ ।
ōṃ bhaktānuraktāyai namaḥ । 9

ōṃ mantrēśyai namaḥ ।
ōṃ puṣpiṇyai namaḥ ।
ōṃ mantriṇyai namaḥ ।
ōṃ śivāyai namaḥ ।
ōṃ kalāvatyai namaḥ ।
ōṃ raktavastrāyai namaḥ ।
ōṃ abhirāmāyai namaḥ ।
ōṃ sumadhyamāyai namaḥ ।
ōṃ trikōṇamadhyanilayāyai namaḥ । 18

ōṃ chāruchandrāvataṃsinyai namaḥ ।
ōṃ rahaḥ pūjyāyai namaḥ ।
ōṃ rahaḥ kēlayē namaḥ ।
ōṃ yōnirūpāyai namaḥ ।
ōṃ mahēśvaryai namaḥ ।
ōṃ bhagapriyāyai namaḥ ।
ōṃ bhagārādhyāyai namaḥ ।
ōṃ subhagāyai namaḥ ।
ōṃ bhagamālinyai namaḥ । 27

ōṃ ratipriyāyai namaḥ ।
ōṃ chaturbāhavē namaḥ ।
ōṃ suvēṇyai namaḥ ।
ōṃ chāruhāsinyai namaḥ ।
ōṃ madhupriyāyai namaḥ ।
ōṃ śrījananyai namaḥ ।
ōṃ śarvāṇyai namaḥ ।
ōṃ śivātmikāyai namaḥ ।
ōṃ rājyalakṣmīpradāyai namaḥ । 36

ōṃ nityāyai namaḥ ।
ōṃ nīpōdyānanivāsinyai namaḥ ।
ōṃ vīṇāvatyai namaḥ ।
ōṃ kambukaṇṭhyai namaḥ ।
ōṃ kāmēśyai namaḥ ।
ōṃ yajñarūpiṇyai namaḥ ।
ōṃ saṅgītarasikāyai namaḥ ।
ōṃ nādapriyāyai namaḥ ।
ōṃ nīlōtpaladyutayē namaḥ । 45

ōṃ mataṅgatanayāyai namaḥ ।
ōṃ lakṣmyai namaḥ ।
ōṃ vyāpinyai namaḥ ।
ōṃ sarvarañjinyai namaḥ ।
ōṃ divyachandanadigdhāṅgyai namaḥ ।
ōṃ yāvakārdrapadāmbujāyai namaḥ ।
ōṃ kastūrītilakāyai namaḥ ।
ōṃ subhruvē namaḥ ।
ōṃ bimbōṣṭhyai namaḥ । 54

ōṃ madālasāyai namaḥ ।
ōṃ vidyārājñyai namaḥ ।
ōṃ bhagavatyai namaḥ ।
ōṃ sudhāpānānumōdinyai namaḥ ।
ōṃ śaṅkhatāṭaṅkinyai namaḥ ।
ōṃ guhyāyai namaḥ ।
ōṃ yōṣitpuruṣamōhinyai namaḥ ।
ōṃ kiṅkarībhūtagīrvāṇyai namaḥ ।
ōṃ kaulinyai namaḥ । 63

ōṃ akṣararūpiṇyai namaḥ ।
ōṃ vidyutkapōlaphalikāyai namaḥ ।
ōṃ muktāratnavibhūṣitāyai namaḥ ।
ōṃ sunāsāyai namaḥ ।
ōṃ tanumadhyāyai namaḥ ।
ōṃ śrīvidyāyai namaḥ ।
ōṃ bhuvanēśvaryai namaḥ ।
ōṃ pṛthustanyai namaḥ ।
ōṃ brahmavidyāyai namaḥ । 72

ōṃ sudhāsāgaravāsinyai namaḥ ।
ōṃ guhyavidyāyai namaḥ ।
ōṃ anavadyāṅgyai namaḥ ।
ōṃ yantriṇyai namaḥ ।
ōṃ ratilōlupāyai namaḥ ।
ōṃ trailōkyasundaryai namaḥ ।
ōṃ ramyāyai namaḥ ।
ōṃ sragviṇyai namaḥ ।
ōṃ kīradhāriṇyai namaḥ । 81

ōṃ ātmaikyasumukhībhūtajagadāhlādakāriṇyai namaḥ ।
ōṃ kalpātītāyai namaḥ ।
ōṃ kuṇḍalinyai namaḥ ।
ōṃ kalādhārāyai namaḥ ।
ōṃ manasvinyai namaḥ ।
ōṃ achintyānantavibhavāyai namaḥ ।
ōṃ ratnasiṃhāsanēśvaryai namaḥ ।
ōṃ padmāsanāyai namaḥ ।
ōṃ kāmakaḻāyai namaḥ । 90

ōṃ svayambhūkusumapriyāyai namaḥ ।
ōṃ kaḻyāṇyai namaḥ ।
ōṃ nityapuṣpāyai namaḥ ।
ōṃ śāmbhavīvaradāyinyai namaḥ ।
ōṃ sarvavidyāpradāyai namaḥ ।
ōṃ vāchyāyai namaḥ ।
ōṃ guhyōpaniṣaduttamāyai namaḥ ।
ōṃ nṛpavaśyakaryai namaḥ ।
ōṃ bhōktryai namaḥ । 99

ōṃ jagatpratyakṣasākṣiṇyai namaḥ ।
ōṃ brahmaviṣṇvīśajananyai namaḥ ।
ōṃ sarvasaubhāgyadāyinyai namaḥ ।
ōṃ guhyātiguhyagōptryai namaḥ ।
ōṃ nityaklinnāyai namaḥ ।
ōṃ amṛtōdbhavāyai namaḥ ।
ōṃ kaivalyadātryai namaḥ ।
ōṃ vaśinyai namaḥ ।
ōṃ sarvasampatpradāyinyai namaḥ । 108

iti śrī śyāmalāṣṭōttaraśatanāmāvaḻiḥ ।




Browse Related Categories: