Anantha Padmanabha Swamy Ashtottara Sata Namavali
ōṃ kṛṣṇāya namaḥ ōṃ kamalanāthāya namaḥ ōṃ vāsudēvāya namaḥ ōṃ sanātanāya namaḥ ōṃ vasudēvātmajāya namaḥ ōṃ puṇyāya namaḥ ōṃ līlāmānuṣa vigrahāya namaḥ ōṃ vatsa kaustubhadharāya namaḥ ōṃ yaśōdāvatsalāya namaḥ ōṃ hariyē namaḥ ॥ 10 ॥ ōṃ chaturbhujātta sakrāsigadā namaḥ ōṃ śaṅkhāmbujāyudhāyujā namaḥ ōṃ dēvakīnandanāya namaḥ ōṃ śrīśāya namaḥ ōṃ nandagōpapriyātmajāya namaḥ ōṃ yamunāvēda saṃhāriṇē namaḥ ōṃ balabhadra priyānujāya namaḥ ōṃ pūtanājīvita harāya namaḥ ōṃ śakaṭāsura bhañjanāya namaḥ ōṃ nandavrajajanānandinē namaḥ ॥ 20 ॥ ōṃ sachchidānanda vigrahāya namaḥ ōṃ navanīta viliptāṅgāya namaḥ ōṃ anaghāya namaḥ ōṃ navanītaharāya namaḥ ōṃ muchukunda prasādakāya namaḥ ōṃ ṣōḍaśastrī sahasrēśāya namaḥ ōṃ tribhaṅginē namaḥ ōṃ madhurākrutayē namaḥ ōṃ śukavāgamṛtābdīndavē namaḥ ॥ 30 ॥ ōṃ gōvindāya namaḥ ōṃ yōgināmpatayē namaḥ ōṃ vatsavāṭicharāya namaḥ ōṃ anantaya namaḥ ōṃ dhēnukāsura bhañjanāya namaḥ ōṃ tṛṇīkṛta tṛṇāvartāya namaḥ ōṃ yamaḻārjuna bhañjanāya namaḥ ōṃ uttalōttālabhētrē namaḥ ōṃ tamālaśyāmalā kṛtiyē namaḥ ōṃ gōpagōpīśvarāya namaḥ ōṃ yōginē namaḥ ōṃ kōṭisūrya samaprabhāya namaḥ ॥ 40 ॥ ōṃ ilāpatayē namaḥ ōṃ parañjyōtiṣē namaḥ ōṃ yādavēndrāya namaḥ ōṃ yadūdvahāya namaḥ ōṃ vanamālinē namaḥ ōṃ pītavasanē namaḥ ōṃ pārijātāpaharakāya namaḥ ōṃ gōvarthanācha lōddartrē namaḥ ōṃ gōpālāya namaḥ ōṃ sarvapālakāya namaḥ ॥ 50 ॥ ōṃ ajāya namaḥ ōṃ nirañjanāya namaḥ ōṃ kāmajanakāya namaḥ ōṃ kañjalōchanāya namaḥ ōṃ madhughnē namaḥ ōṃ madhurānāthāya namaḥ ōṃ dvārakānāyakāya namaḥ ōṃ balinē namaḥ ōṃ bṛndāvanānta sañchāriṇē namaḥ ॥ 60 ॥ tulasīdāmabhūṣanāya namaḥ ōṃ śamantakamaṇērhartrē namaḥ ōṃ naranārayaṇātmakāya namaḥ ōṃ kujja kṛṣṇāmbaradharāya namaḥ ōṃ māyinē namaḥ ōṃ parama puruṣāya namaḥ ōṃ muṣṭikāsura chāṇūra namaḥ ōṃ mallayuddaviśāradāya namaḥ ōṃ saṃsāravairiṇē namaḥ ōṃ kaṃsārayē namaḥ ōṃ murārayē namaḥ ॥ 70 ॥ ōṃ narakāntakāya namaḥ ōṃ kriṣṇāvyasana karśakāya namaḥ ōṃ śiśupālaśira chchētrē namaḥ ōṃ duryōdana kulāntakāya namaḥ ōṃ vidurākrūravaradāya namaḥ ōṃ viśvarūpapradarśakāya namaḥ ōṃ satyavāchē namaḥ ōṃ satyasaṅkalpāya namaḥ ōṃ satyabhāmāratāya namaḥ ōṃ jayinē namaḥ ōṃ subhadrā pūrvajāya namaḥ ॥ 80 ॥ ōṃ viṣṇavē namaḥ ōṃ bhīṣmamukti pradāyakāya namaḥ ōṃ jagadguravē namaḥ ōṃ jagannāthāya namaḥ ōṃ vēṇunāda viśāradāya namaḥ ōṃ vṛṣabhāsura vidvaṃsinē namaḥ ōṃ bāṇāsura karāntakṛtē namaḥ ōṃ yudhiṣṭira pratiṣṭātrē namaḥ ōṃ barhibarhā vataṃsakāya namaḥ ōṃ pārdhasāradiyē namaḥ ॥ 90 ॥ ōṃ avyaktāya namaḥ ōṃ gītāmṛta mahodhadhiyē namaḥ ōṃ kāḻīya phaṇimāṇikyaraṃ namaḥ ōṃ jita śrīpadāmbujāya namaḥ ōṃ dāmōdarāya namaḥ ōṃ yajña bhōktrē namaḥ ōṃ dānavēndra vināśakāya namaḥ ōṃ nārāyaṇāya namaḥ ōṃ parabrahmaṇē namaḥ ōṃ pannagāśana vāhanāya namaḥ ॥ 100 ॥ ōṃ jalakrīḍā samāsakta gōpī vastrāpahara kāya namaḥ ōṃ puṇya ślōkāya namaḥ ōṃ tīrdha kṛtē namaḥ ōṃ vēda vēdyāya namaḥ ōṃ dayānidhayē namaḥ ōṃ sarva tīrdhātmakāya namaḥ ōṃ sarvagra harūpiṇē namaḥ ōṃ ōṃ parātparāya namaḥ ॥ 108 ॥
śrī ananta padmanābha aṣṭōttara śatanāmāvaḻi sampūrṇam
Browse Related Categories: