View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 2, Valli 1

adhyāya 2
vallī 1

parāñchikhāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman‌।
kaśchiddhīraḥ pratyagātmānamaiṣadāvṛttachakṣuramṛtatvamichChan‌ ॥ ॥1॥

parāchaḥ kāmānanuyanti bālāstē mṛtyōryanti vitatasya pāśam‌।
atha dhīrā amṛtatvaṃ viditvā dhruvamadhruvēṣviha na prārthayantē ॥ ॥2॥

yēna rūpaṃ rasa-ṅgandhaṃ śabdānspar​śāṃścha maithunān‌।
ētēnaiva vijānāti kimatra pariśiṣyatē। ētadvai tat‌ ॥ ॥3॥

svapnānta-ñjāgaritānta-ñchōbhau yēnānupaśyati।
mahāntaṃ vibhumātmāna-mmatvā dhīrō na śōchati ॥ ॥4॥

ya ima-mmadhvadaṃ vēda ātmāna-ñjīvamantikāt‌।
īśāna-mbhūtabhavyasya na tatō vijugupsatē। ētadvai tat‌ ॥ ॥5॥

yaḥ pūrva-ntapasō jātamad‌bhyaḥ pūrvamajāyata।
guhā-mpraviśya tiṣṭhantaṃ yō bhūtēbhirvyapaśyata। ētadvai tat‌ ॥ ॥6॥

yā prāṇēna sambhavatyaditirdēvatāmayī।
guhā-mpraviśya tiṣṭhantīṃ yā bhūtēbhirvyajāyata। ētadvai tat‌ ॥ ॥7॥

araṇyōrnihitō jātavēdā garbha iva subhṛtō garbhiṇībhiḥ।
divē divē īḍyō jāgṛvadbhir​haviṣmadbhirmanuṣyēbhiragniḥ। ētadvai tat‌ ॥ ॥8॥

yataśchōdēti sūryō-'staṃ yatra cha gachChati।
ta-ndēvā-ssarvē-'rpitāstadu nātyēti kaśchana। ētadvai tat‌ ॥ ॥9॥

yadēvēha tadamutra yadamutra tadanviha।
mṛtyō-ssa mṛtyumāpnōti ya iha nānēva paśyati ॥ ॥10॥

manasaivēdamāptavya-nnēha nānā-'sti kiñchana।
mṛtyō-ssa mṛtyu-ṅgachChati ya iha nānēva paśyati ॥ ॥11॥

aṅguṣṭhamātraḥ puruṣō madhya ātmani tiṣṭhati।
īśānō bhūtabhavyasya na tatō vijugupsatē। ētadvai tat‌ ॥ ॥12॥

aṅguṣṭhamātraḥ puruṣō jyōtirivādhūmakaḥ।
īśānō bhūtabhavyasya sa ēvādya sa u śvaḥ। ētadvai tat‌ ॥ ॥13॥

yathōdaka-ndurgaṃ vṛṣṭa-mparvatēṣu vidhāvati।
ēva-ndharmānpṛthak‌ paśyaṃstānēvānuvidhāvati ॥ ॥14॥

yathōdakaṃ śuddhē śuddhamāsikta-ntādṛgēva bhavati।
ēva-mmunērvijānata ātmā bhavati gautama ॥ ॥15॥




Browse Related Categories: