adhyāya 2
vallī 1
parāñchikhāni vyatṛṇatsvayambhūstasmātparāṅpaśyati nāntarātman।
kaśchiddhīraḥ pratyagātmānamaiṣadāvṛttachakṣuramṛtatvamichChan ॥ ॥1॥
parāchaḥ kāmānanuyanti bālāstē mṛtyōryanti vitatasya pāśam।
atha dhīrā amṛtatvaṃ viditvā dhruvamadhruvēṣviha na prārthayantē ॥ ॥2॥
yēna rūpaṃ rasa-ṅgandhaṃ śabdānsparśāṃścha maithunān।
ētēnaiva vijānāti kimatra pariśiṣyatē। ētadvai tat ॥ ॥3॥
svapnānta-ñjāgaritānta-ñchōbhau yēnānupaśyati।
mahāntaṃ vibhumātmāna-mmatvā dhīrō na śōchati ॥ ॥4॥
ya ima-mmadhvadaṃ vēda ātmāna-ñjīvamantikāt।
īśāna-mbhūtabhavyasya na tatō vijugupsatē। ētadvai tat ॥ ॥5॥
yaḥ pūrva-ntapasō jātamadbhyaḥ pūrvamajāyata।
guhā-mpraviśya tiṣṭhantaṃ yō bhūtēbhirvyapaśyata। ētadvai tat ॥ ॥6॥
yā prāṇēna sambhavatyaditirdēvatāmayī।
guhā-mpraviśya tiṣṭhantīṃ yā bhūtēbhirvyajāyata। ētadvai tat ॥ ॥7॥
araṇyōrnihitō jātavēdā garbha iva subhṛtō garbhiṇībhiḥ।
divē divē īḍyō jāgṛvadbhirhaviṣmadbhirmanuṣyēbhiragniḥ। ētadvai tat ॥ ॥8॥
yataśchōdēti sūryō-'staṃ yatra cha gachChati।
ta-ndēvā-ssarvē-'rpitāstadu nātyēti kaśchana। ētadvai tat ॥ ॥9॥
yadēvēha tadamutra yadamutra tadanviha।
mṛtyō-ssa mṛtyumāpnōti ya iha nānēva paśyati ॥ ॥10॥
manasaivēdamāptavya-nnēha nānā-'sti kiñchana।
mṛtyō-ssa mṛtyu-ṅgachChati ya iha nānēva paśyati ॥ ॥11॥
aṅguṣṭhamātraḥ puruṣō madhya ātmani tiṣṭhati।
īśānō bhūtabhavyasya na tatō vijugupsatē। ētadvai tat ॥ ॥12॥
aṅguṣṭhamātraḥ puruṣō jyōtirivādhūmakaḥ।
īśānō bhūtabhavyasya sa ēvādya sa u śvaḥ। ētadvai tat ॥ ॥13॥
yathōdaka-ndurgaṃ vṛṣṭa-mparvatēṣu vidhāvati।
ēva-ndharmānpṛthak paśyaṃstānēvānuvidhāvati ॥ ॥14॥
yathōdakaṃ śuddhē śuddhamāsikta-ntādṛgēva bhavati।
ēva-mmunērvijānata ātmā bhavati gautama ॥ ॥15॥