View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Prashnopanishad - Question 2

dvitīyaḥ praśnaḥ

atha haina-mbhārgavō vaidarbhiḥ paprachCha।
bhagavan‌ katyēva dēvāḥ prajāṃ vidhārayantē katara ētatprakāśayantē kaḥ punarēṣāṃ variṣṭhaḥ iti ॥1॥

tasmai sa hōvāchākāśō ha vā ēṣa dēvō vāyuragnirāpaḥ pṛthivī vāṅmanaśchakṣu-śśrōtra-ñcha।
tē prakāśyābhivadanti vayamētadbāṇamavaṣṭabhya vidhārayāmaḥ ॥2॥

tān‌ variṣṭhaḥ prāṇa uvācha।
mā mōhamāpadyatha ahamēvaitatpañchadhātmāna-mpravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti tē-'śraddadhānā babhūvuḥ ॥3॥

sō-'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathētarē sarva ēvōtkrāmantē tasmiṃścha pratiṣṭhamānē sarva ēva pratiṣṭhantē।
tadyathā makṣikā madhukararājānamutkrāmantaṃ sarva ēvōtkrāmantē tasmiṃścha pratiṣṭhamānē sarva ēva pratiṣṭanta ēvam‌ vāṅmanaṣchakṣu-śśrōtra-ñcha tē prītāḥ prāṇaṃ stunvanti ॥4॥

ēṣō-'gnistapatyēṣa sūrya ēṣa parjanyō maghavānēṣa vāyuḥ।
ēṣa pṛthivī rayirdēva-ssadasachchāmṛta-ñcha yat‌ ॥5॥

arā iva rathanābhau prāṇē sarva-mpratiṣṭhitam‌।
ṛchō yajūṣi sāmāni yajñaḥ, kṣatra-mbrahma cha ॥6॥

prajāpatiścharasi garbhē tvamēva pratijāyasē।
tubhya-mprāṇa prajāstvimā baliṃ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ॥7॥

dēvānāmasi vahnitamaḥ pitṛṇā-mprathamā svadhā।
ṛṣīṇā-ñcharitaṃ satyamatharvāṅgirasāmasi ॥8॥

indrastva-mprāṇa tējasā rudrō-'si parirakṣitā।
tvamantarikṣē charasi sūryastva-ñjyōtiṣā-mpatiḥ ॥9॥

yadā tvamabhivar​ṣasyathēmāḥ prāṇa tē prajāḥ।
ānandarūpāstiṣṭhanti kāmāyānna-mbhaviṣyatīti ॥10॥

vrātyastva-mprāṇaikar​ṣarattā viśvasya satpatiḥ।
vayamādyasya dātāraḥ pitā tva-mmātariśva naḥ ॥11॥

yā tē tanūrvāchi pratiṣṭhitā yā śrōtrē yā cha chakṣuṣi।
yā cha manasi santatā śivā-ntā-ṅkurū mōtkramīḥ ॥12॥

prāṇasyēdaṃ vaśē sarva-ntridivē yat‌ pratiṣṭhitam‌।
mātēva putrān‌ rakṣasva śrīścha prajñā-ñcha vidhēhi na iti ॥13॥




Browse Related Categories: