View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Medha Suktam

taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44

ōṃ yaśChanda̍sāmṛṣa̠bhō vi̠śvarū̍paḥ । Chandō̠bhyō-'dhya̠mṛtā̎thsamba̠bhūva̍ । sa mēndrō̍ mē̠dhayā̎ spṛṇōtu । a̠mṛta̍sya dēva̠dhāra̍ṇō bhūyāsam । śarī̍ra-mmē̠ vicha̍r​ṣaṇam । ji̠hvā mē̠ madhu̍mattamā । karṇā̎bhyāṃ̠ bhūri̠viśru̍vam । brahma̍ṇaḥ kō̠śō̍-'si mē̠dhayā pi̍hitaḥ । śru̠ta-mmē̍ gōpāya ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

ō-mmē̠dhādē̠vī ju̠ṣamā̍ṇā na̠ āgā̎-dvi̠śvāchī̍ bha̠drā su̍mana̠sya mā̍nā । tvayā̠ juṣṭā̍ nu̠damā̍nā du̠ruktā̎-nbṛ̠hadva̍dēma vi̠dathē̍ su̠vīrā̎ḥ । tvayā̠ juṣṭa̍ ṛ̠ṣirbha̍vati dēvi̠ tvayā̠ brahmā̍-''ga̠taśrī̍ru̠ta tvayā̎ । tvayā̠ juṣṭa̍śchi̠traṃ vi̍ndatē vasu̠ sā nō̍ juṣasva̠ dravi̍ṇō na mēdhē ॥

mē̠dhā-mma̠ indrō̍ dadātu mē̠dhā-ndē̠vī sara̍svatī । mē̠dhā-mmē̍ a̠śvinā̍vu̠bhā-vādha̍ttā̠-mpuṣka̍rasrajā । a̠psa̠rāsu̍ cha̠ yā mē̠dhā ga̍ndha̠rvēṣu̍ cha̠ yanmana̍ḥ । daivī̎-mmē̠dhā sara̍svatī̠ sā mā̎-mmē̠dhā su̠rabhi̍-rjuṣatā̠g̠ svāhā̎ ॥

āmā̎-mmē̠dhā su̠rabhi̍-rvi̠śvarū̍pā̠ hira̍ṇyavarṇā̠ jaga̍tī jaga̠myā । ūrja̍svatī̠ paya̍sā̠ pinva̍mānā̠ sā mā̎-mmē̠dhā su̠pratī̍kā juṣantām ॥

mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayya̠gni-stējō̍ dadhātu̠,
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayīndra̍ indri̠ya-nda̍dhātu̠,
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayi̠ sūryō̠ bhrājō̍ dadhātu ॥

[ōṃ haṃ̠sa̠ haṃ̠sāya̍ vi̠dmahē̍ paramahaṃ̠sāya̍ dhīmahi । tannō̍ haṃsaḥ prachō̠dayā̎t ॥ (haṃsagāyatrī)]

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: