View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 1, Valli 3

adhyāya 1
vallī 3

ṛta-mpibantau sukṛtasya lōkē guhā-mpraviṣṭau paramē parārdhē।
Chāyātapau brahmavidō vadanti pañchāgnayō yē cha triṇāchikētāḥ ॥ ॥1॥

ya-ssēturījānānāmakṣara-mbrahma yatparam‌।
abhaya-ntitīr​ṣatā-mpāra-nnāchikētaṃ śakēmahi ॥ ॥2॥

ātmānaṃ rathinaṃ viddhi śarīraṃ rathamēva tu।
buddhi-ntu sārathiṃ viddhi manaḥ pragrahamēva cha ॥ ॥3॥

indriyāṇi hayānāhurviṣayāṃstēṣu gōcharān‌।
ātmēndriyamanōyukta-mbhōktētyāhurmanīṣiṇaḥ ॥ ॥4॥

yastvavijñānavānbhavatyayuktēna manasā sadā
tasyēndriyāṇyavaśyāni duṣṭāśvā iva sārathēḥ ॥ ॥5॥

yastu vijñānavānbhavati yuktēna manasā sadā
tasyēndriyāṇi vaśyāni sadaśvā iva sārathēḥ ॥ ॥6॥

yastvavijñānavānbhavatyamanaska-ssadā-'śuchiḥ।
na sa tatpadamāpnōti saṃsāra-ñchādhigachChati ॥ ॥7॥

yastu vijñānavānbhavati samanaska-ssadā śuchiḥ।
sa tu tatpadamāpnōti yasmād bhūyō na jāyatē ॥ ॥8॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ।
sō-'dhvanaḥ pāramāpnōti tadviṣṇōḥ parama-mpadam‌ ॥ ॥9॥

indriyēbhyaḥ parā hyarthā arthēbhyaścha para-mmanaḥ।
manasastu parā buddhirbuddhērātmā mahānparaḥ ॥ ॥10॥

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ।
puruṣānna para-ṅkiñchitsā kāṣṭhā sā parā gatiḥ ॥ ॥11॥

ēṣa sarvēṣu bhūtēṣu gūḍhō-''tmā na prakāśatē।
dṛśyatē tvagryayā buddhyā sūkṣmayā sūkṣmadar​śibhiḥ ॥ ॥12॥

yachChēdvāṅmanasī prājñastadyachChējjñāna ātmani।
jñānamātmani mahati niyachChēttadyachChēchChānta ātmani ॥ ॥13॥

uttiṣṭhata jāgrata prāpya varānnibōdhata।
kṣurasya dhārā niśitā duratyayā durga-mpathastatkavayō vadanti ॥ ॥14॥

aśabdamaspar​śamarūpamavyaya-ntathā-'rasa-nnityamagandhavachcha yat‌।
anādyananta-mmahataḥ para-ndhruva-nnichāyya tanmṛtyumukhāt‌ pramuchyatē ॥ ॥15॥

nāchikētamupākhyāna-mmṛtyuprōktaṃ sanātanam‌।
uktvā śrutvā cha mēdhāvī brahmalōkē mahīyatē ॥ ॥16॥

ya ima-mparama-ṅguhyaṃ śrāvayēd‌ brahmasaṃsadi।
prayata-śśrāddhakālē vā tadānantyāya kalpatē।
tadānantyāya kalpata iti ॥ ॥17॥




Browse Related Categories: