adhyāya 1
vallī 3
ṛta-mpibantau sukṛtasya lōkē guhā-mpraviṣṭau paramē parārdhē।
Chāyātapau brahmavidō vadanti pañchāgnayō yē cha triṇāchikētāḥ ॥ ॥1॥
ya-ssēturījānānāmakṣara-mbrahma yatparam।
abhaya-ntitīrṣatā-mpāra-nnāchikētaṃ śakēmahi ॥ ॥2॥
ātmānaṃ rathinaṃ viddhi śarīraṃ rathamēva tu।
buddhi-ntu sārathiṃ viddhi manaḥ pragrahamēva cha ॥ ॥3॥
indriyāṇi hayānāhurviṣayāṃstēṣu gōcharān।
ātmēndriyamanōyukta-mbhōktētyāhurmanīṣiṇaḥ ॥ ॥4॥
yastvavijñānavānbhavatyayuktēna manasā sadā
tasyēndriyāṇyavaśyāni duṣṭāśvā iva sārathēḥ ॥ ॥5॥
yastu vijñānavānbhavati yuktēna manasā sadā
tasyēndriyāṇi vaśyāni sadaśvā iva sārathēḥ ॥ ॥6॥
yastvavijñānavānbhavatyamanaska-ssadā-'śuchiḥ।
na sa tatpadamāpnōti saṃsāra-ñchādhigachChati ॥ ॥7॥
yastu vijñānavānbhavati samanaska-ssadā śuchiḥ।
sa tu tatpadamāpnōti yasmād bhūyō na jāyatē ॥ ॥8॥
vijñānasārathiryastu manaḥ pragrahavānnaraḥ।
sō-'dhvanaḥ pāramāpnōti tadviṣṇōḥ parama-mpadam ॥ ॥9॥
indriyēbhyaḥ parā hyarthā arthēbhyaścha para-mmanaḥ।
manasastu parā buddhirbuddhērātmā mahānparaḥ ॥ ॥10॥
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ।
puruṣānna para-ṅkiñchitsā kāṣṭhā sā parā gatiḥ ॥ ॥11॥
ēṣa sarvēṣu bhūtēṣu gūḍhō-''tmā na prakāśatē।
dṛśyatē tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ ॥12॥
yachChēdvāṅmanasī prājñastadyachChējjñāna ātmani।
jñānamātmani mahati niyachChēttadyachChēchChānta ātmani ॥ ॥13॥
uttiṣṭhata jāgrata prāpya varānnibōdhata।
kṣurasya dhārā niśitā duratyayā durga-mpathastatkavayō vadanti ॥ ॥14॥
aśabdamasparśamarūpamavyaya-ntathā-'rasa-nnityamagandhavachcha yat।
anādyananta-mmahataḥ para-ndhruva-nnichāyya tanmṛtyumukhāt pramuchyatē ॥ ॥15॥
nāchikētamupākhyāna-mmṛtyuprōktaṃ sanātanam।
uktvā śrutvā cha mēdhāvī brahmalōkē mahīyatē ॥ ॥16॥
ya ima-mparama-ṅguhyaṃ śrāvayēd brahmasaṃsadi।
prayata-śśrāddhakālē vā tadānantyāya kalpatē।
tadānantyāya kalpata iti ॥ ॥17॥