prathamaḥ praśnaḥ
ō-nnamaḥ paramātmanē । hariḥ ōm ॥
sukēśā cha bhāradvāja-śśaibyaścha satyakāma-ssauryāyaṇī cha gārgyaḥ kausalyaśchāśvalāyanō bhārgavō vaidarbhiḥ kabandhī kātyāyanastē haitē brahmaparā brahmaniṣṭhāḥ para-mbrahmānvēṣamāṇāḥ ēṣa ha vai tatsarvaṃ vakṣyatīti tē ha samitpāṇayō bhagavanta-mpippalādamupasannāḥ ॥1॥
tān ha sa ṛṣiruvācha bhūya ēva tapasā brahmacharyēṇa śraddhayā saṃvatsaraṃ saṃvatsyatha yathākāma-mpraśnān pṛchChata yadi vijñāsyāma-ssarvaṃ ha vō vakṣāma iti ॥2॥
atha kabandhī kātyāyana upētya paprachCha bhagavan kutō ha vā imāḥ prajāḥ prajāyanta iti ॥3॥
tasmai sa hōvācha-
prajākāmō vai prajāpati-ssa tapō-'tapyata sa tapastaptvā sa mithunamutpādayatē।
rayi-ñcha prāṇañchēti ētau mē bahudhā prajāḥ kariṣyata iti ॥4॥
ādityō ha vai prāṇō rayirēva chandramāḥ rayirvā ētat sarvaṃ yanmūrta-ñchāmūrta-ñcha tasmānmūrtirēva rayiḥ ॥5॥
athāditya udayan ya-tprāchī-ndiśa-mpraviśati tēna prāchyān prāṇān raśmiṣu sannidhattē।
yaddakṣiṇāṃ yat pratīchīṃ yadudīchīṃ yadadhō yadūrdhvaṃ yadantarā diśō yatsarva-mprakāśayati tēna sarvān prāṇān raśmiṣu sannidhattē ॥6॥
sa ēṣa vaiśvānarō viśvarupaḥ prāṇō-'gnirudayatē।
tadētad ṛchā-'bhyuktam ॥7॥
viśvarūpaṃ hariṇa-ñjātavēdasa-mparāyaṇa-ñjyōtirēka-ntapantam।
sahasraraśmi-śśatadhā vartamānaḥ prāṇaḥ prajānāmudayatyēṣa sūryaḥ ॥8॥
saṃvatsarō vai prajāpati-sstasyāyanē dakṣiṇañchōttara-ñcha।
tadyē ha vai tadiṣṭāpūrtē kṛtamityupāsatē tē chāndramasamēva lōkamabhijayantē ta ēva punarāvartantē।
tasmādēta ṛṣayaḥ prajākāmā dakṣiṇa-mpratipadyantē। ēṣa ha vai rayiryaḥ pitṛyāṇaḥ ॥9॥
athōttarēṇa tapasā brahmacharyēṇa śraddhayā vidyayātmānamanviṣyādityamabhijayantē।
ētadvai prāṇānāmāyatanamētadamṛtamabhayamētat parāyaṇamētasmānna punarāvartanta ityēṣa nirōdhaḥ। tadēṣa ślōkaḥ ॥10॥
pañchapāda-mpitara-ndvādaśākṛti-ndiva āhuḥ parē ardhē purīṣiṇam।
athēmē anya u parē vichakṣaṇaṃ saptachakrē ṣaḍara āhurarpitamiti ॥11॥
māsō vai prajāpatistasya kṛṣṇapakśa ēva rayi-śśuklaḥ praṇastasmādēta ṛṣaya-śśukla iṣṭa-ṅkurvantītara itarasmin ॥12॥
ahōrātrō vai prajāpatistasyāharēva prāṇō rātrirēva rayiḥ।
prāṇaṃ vā ētē praskandanti yē divā ratyā saṃyujyantē brahmacharyamēva tadyadrātrau ratyā saṃyujyantē ॥13॥
annaṃ vai prajāpatistatō ha vai tadrētastasmādimāḥ prajāḥ prajāyanta iti ॥14॥
tadyē ha vai tatprajāpativrata-ñcharanti tē mithunamutpādayantē।
tēṣāmēvaiṣa brahmalōkō yēṣā-ntapō brahmacharyaṃ yēṣu satya-mpratiṣṭhitam ॥15॥
tēṣāmasau virajō brahmalōkō na yēṣu jihmamanṛta-nna māyā chēti ॥16॥