View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Prashnopanishad - Question 6

ṣaṣṭhaḥ praśnaḥ

atha hainaṃ sukēśā bhāradvājaḥ paprachCha -
bhagavan‌ hiraṇyanābhaḥ kausalyō rājaputrō māmupētyaita-mpraśnamapṛchChata -
ṣōḍaśakala-mbhāradvāja puruṣaṃ vēttha। tamaha-ṅkumārambruva-nnāhamimaṃ vēda yadhyahamimamavēdiṣa-ṅkatha-ntē nāvakṣyamiti ।
samūlō vā ēṣa pariśuṣyati yō-'nṛtamabhivadati। tasmānnār​hamyanṛtaṃ vaktum‌। sa tūṣṇīṃ rathamāruhya pravavrāja। ta-ntvā pṛchChāmi kvāsau puruṣa iti ॥1॥

tasmai sa hōvācha ।
ihaivāntasśarīrē sōbhya sa puruṣō yasminnatā-ṣṣōḍaśakalāḥ prabhavantīti ॥2॥

sa īkṣāñchakrē। kasminnahamutkrānta utkrāntō bhaviṣyāmi kasmin vā pratiṣṭhitē pratiṣṭasyāmīti ॥3॥

sa prāṇamasṛjata। prāṇāchChraddhā-ṅkhaṃ vāyurjyōtirāpaḥ pṛthivīndriya-mmanō-'nnamannādvīrya-ntapō mantrāḥ karmalōkā lōkēṣu cha nāma cha ॥4॥

sa yathēmā nadhya-ssyandamānā-ssamudrāyaṇā-ssamudra-mprāpyāsta-ṅgachChanti bhidhyētē tāsā-nnāmarupē samudra ityēva-mprōchyatē।
ēvamēvāsya paridraṣṭurimā-ṣṣōḍaśakalāḥ puruṣāyaṇāḥ puruṣa-mprāpyāsta-ṅgachChanti bhidhyētē chāsā-nnāmarupē puruṣa ityēva-mprōchyatē sa ēṣō-'kalō-'mṛtō bhavati tadēṣa ślōkaḥ ॥5॥

arā iva rathanābhau kalā yasmi-npratiṣṭhitāḥ।
taṃ vēdhya-mpuruṣaṃ vēda yathā mā vō mṛtyuḥ parivyathā iti ॥6॥

tān‌ hōvāchaitāvadēvāhamētat‌ para-mbrahma vēda। nātaḥ paramastīti ॥7॥

tē tamarchayantastvaṃ hi naḥ pitā yō-'smākamavidhyāyāḥ para-mpāra-ntārayasīti।
namaḥ paramṛṣibhyō namaḥ paramṛṣibhyaḥ ॥8॥




Browse Related Categories: