View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Prashnopanishad - Question 4

chaturthaḥ praśnaḥ

atha hainaṃ sauryāyaṇi gārgyaḥ paprachCha।
bhagavannētasmin‌ puruṣē kāni svapanti kānyasmiñjāgrati katara ēṣa dēva-ssvapnān‌ paśyati kasyaitatsukha-mbhavati kasminnu sarvē sampratiṣṭhitā bhavantīti ॥1॥

tasmai sa hōvācha। yatha gārgya marīchayō-'rkasyāsta-ṅgachChata-ssarvā ētasmiṃstējōmaṇḍala ēkībhavanti।
tāḥ punaḥ punarudayataḥ pracharantyēvaṃ ha vai tat‌ sarva-mparē dēvē manasyēkībhavati।
tēna tar​hyēṣa puruṣō na śṛṇōti na paśyati na jighrati na rasayatē na spṛśatē nābhivadatē nādattē nānandayatē na visṛjatē nēyāyatē svapitītyāchakṣatē ॥2॥

prāṇāgraya ēvaitasmin‌ purē jāgrati।
gār​hapatyō ha vā ēṣō-'pānō vyānō-'nvāhāryapachanō yad gār​hapatyāt‌ praṇīyatē praṇayanādāhavanīyaḥ prāṇaḥ ॥3॥

yaduchChvāsanisśvāsāvētāvāhutī sama-nnayatīti sa samānaḥ।
manō ha vāva yajamānaḥ iṣṭaphalamēvōdāna-ssa ēnaṃ yajamānamaharaharbrahma gamayati ॥4॥

atraiṣa dēva-ssvapnē mahimānamanubhavati।
yad dṛṣṭa-ndṛṣṭamanupaśyati śrutaṃ śrutamēvārthamanuśṛṇōti dēśadigantaraiścha pratyanubhūta-mpunaḥ punaḥ pratyanubhavati dṛṣṭa-ñchādṛṣṭa-ñcha śruta-ñchāśruta-ñchānubhūta-ñchānanubhūta-ñcha sachchāsachcha sarva-mpaśyati sarvaḥ pasyati ॥5॥

sa yadā tējasābhibhūtō bhavatyatraiṣa dēva-ssvapnā-nna paśyatyatha yadaitasmiñśarīrē ētatsukha-mbhavati ॥6॥

sa yathā sōbhya vayāṃsi vasōvṛkṣaṃ sampratiṣṭhantē ēvaṃ ha vai tat‌ sarva-mpara ātmani sampratiṣṭhatē ॥7॥

pṛthivī cha pṛthivīmātrā chāpaśchāpōmātrā cha tējaścha tējōmātrā cha vāyuścha vāyumātrā chākāśaśchākāśamātrā cha chakṣuścha draṣṭavya-ñcha śrōtra-ñcha śrōtavya-ñcha ghrāṇa-ñcha ghrātavya-ñcha rasaścha rasayitavya-ñcha tvakcha spar​śayitavya-ñcha vākcha vaktavya-ñcha hastau chādātavya-ñchōpasthaśchānandayitavya-ñcha pāyuścha visarjayitavya-ñcha yādau cha gantavya-ñcha manaścha mantavya-ñcha buddhiścha bōddhavya-ñchāhaṅkāraśchāhaṅkartavya-ñcha chitta-ñcha chētayitavya-ñcha tējaścha vidyōtayitavya-ñcha prāṇaścha vidyārayitavya-ñcha ॥8॥

ēṣa hi draṣṭa spraṣṭā śrōtā ghrātā rasayitā mantā bōddhā kartā vijñānātmā puruṣaḥ।
sa parē-'kṣara ātmani sampratiṣṭhatē ॥9॥

paramēvākṣara-mpratipadyatē sa yō ha vai tadachChāyamaśarīramlōhitaṃ śubhramakṣaraṃ vēdayatē yastu sōmya sa sarvajña-ssarvō bhavati tadēṣa ślōkaḥ ॥10॥

vijñānātmā saha dēvaiścha sarvaiḥ prāṇā bhutāni sampratiṣṭhanti yatra।
tadakṣaraṃ vēdayatē yastu sōmya sa sarvajña-ssarvamēvāvivēśēti ॥11॥




Browse Related Categories: