chaturthaḥ praśnaḥ
atha hainaṃ sauryāyaṇi gārgyaḥ paprachCha।
bhagavannētasmin puruṣē kāni svapanti kānyasmiñjāgrati katara ēṣa dēva-ssvapnān paśyati kasyaitatsukha-mbhavati kasminnu sarvē sampratiṣṭhitā bhavantīti ॥1॥
tasmai sa hōvācha। yatha gārgya marīchayō-'rkasyāsta-ṅgachChata-ssarvā ētasmiṃstējōmaṇḍala ēkībhavanti।
tāḥ punaḥ punarudayataḥ pracharantyēvaṃ ha vai tat sarva-mparē dēvē manasyēkībhavati।
tēna tarhyēṣa puruṣō na śṛṇōti na paśyati na jighrati na rasayatē na spṛśatē nābhivadatē nādattē nānandayatē na visṛjatē nēyāyatē svapitītyāchakṣatē ॥2॥
prāṇāgraya ēvaitasmin purē jāgrati।
gārhapatyō ha vā ēṣō-'pānō vyānō-'nvāhāryapachanō yad gārhapatyāt praṇīyatē praṇayanādāhavanīyaḥ prāṇaḥ ॥3॥
yaduchChvāsanisśvāsāvētāvāhutī sama-nnayatīti sa samānaḥ।
manō ha vāva yajamānaḥ iṣṭaphalamēvōdāna-ssa ēnaṃ yajamānamaharaharbrahma gamayati ॥4॥
atraiṣa dēva-ssvapnē mahimānamanubhavati।
yad dṛṣṭa-ndṛṣṭamanupaśyati śrutaṃ śrutamēvārthamanuśṛṇōti dēśadigantaraiścha pratyanubhūta-mpunaḥ punaḥ pratyanubhavati dṛṣṭa-ñchādṛṣṭa-ñcha śruta-ñchāśruta-ñchānubhūta-ñchānanubhūta-ñcha sachchāsachcha sarva-mpaśyati sarvaḥ pasyati ॥5॥
sa yadā tējasābhibhūtō bhavatyatraiṣa dēva-ssvapnā-nna paśyatyatha yadaitasmiñśarīrē ētatsukha-mbhavati ॥6॥
sa yathā sōbhya vayāṃsi vasōvṛkṣaṃ sampratiṣṭhantē ēvaṃ ha vai tat sarva-mpara ātmani sampratiṣṭhatē ॥7॥
pṛthivī cha pṛthivīmātrā chāpaśchāpōmātrā cha tējaścha tējōmātrā cha vāyuścha vāyumātrā chākāśaśchākāśamātrā cha chakṣuścha draṣṭavya-ñcha śrōtra-ñcha śrōtavya-ñcha ghrāṇa-ñcha ghrātavya-ñcha rasaścha rasayitavya-ñcha tvakcha sparśayitavya-ñcha vākcha vaktavya-ñcha hastau chādātavya-ñchōpasthaśchānandayitavya-ñcha pāyuścha visarjayitavya-ñcha yādau cha gantavya-ñcha manaścha mantavya-ñcha buddhiścha bōddhavya-ñchāhaṅkāraśchāhaṅkartavya-ñcha chitta-ñcha chētayitavya-ñcha tējaścha vidyōtayitavya-ñcha prāṇaścha vidyārayitavya-ñcha ॥8॥
ēṣa hi draṣṭa spraṣṭā śrōtā ghrātā rasayitā mantā bōddhā kartā vijñānātmā puruṣaḥ।
sa parē-'kṣara ātmani sampratiṣṭhatē ॥9॥
paramēvākṣara-mpratipadyatē sa yō ha vai tadachChāyamaśarīramlōhitaṃ śubhramakṣaraṃ vēdayatē yastu sōmya sa sarvajña-ssarvō bhavati tadēṣa ślōkaḥ ॥10॥
vijñānātmā saha dēvaiścha sarvaiḥ prāṇā bhutāni sampratiṣṭhanti yatra।
tadakṣaraṃ vēdayatē yastu sōmya sa sarvajña-ssarvamēvāvivēśēti ॥11॥