View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 2, Valli 2

adhyāya 2
vallī 2

puramēkādaśadvāramajasyāvakrachētasaḥ।
anuṣṭhāya na śōchati vimuktaścha vimuchyatē। ētadvai tat‌ ॥ ॥1॥

haṃsa-śśuchiṣadvasurāntarikṣasaddhōtā vēdiṣadatithirdurōṇasat‌।
nṛṣadvarasadṛtasadvyōmasadabjā gōjā ṛtajā adrijā ṛta-mbṛhat‌ ॥ ॥2॥

ūrdhva-mprāṇamunnayatyapāna-mpratyagasyati।
madhyē vāmanamāsīnaṃ viśvē dēvā upāsatē ॥ ॥3॥

asya visraṃsamānasya śarīrasthasya dēhinaḥ।
dēhādvimuchyamānasya kimatra pariśiṣyatē। ētadvai tat‌ ॥ ॥4॥

na prāṇēna nāpānēna martyō jīvati kaśchana।
itarēṇa tu jīvanti yasminnētāvupāśritau ॥ ॥5॥

hanta ta ida-mpravakṣyāmi guhya-mbrahma sanātanam‌।
yathā cha maraṇa-mprāpya ātmā bhavati gautama ॥ ॥6॥

yōnimanyē prapadyantē śarīratvāya dēhinaḥ।
sthāṇumanyē-'nusaṃyanti yathākarma yathāśrutam‌ ॥ ॥7॥

ya ēṣa suptēṣu jāgarti kāma-ṅkāma-mpuruṣō nirmimāṇaḥ।
tadēva śukra-ntad brahma tadēvāmṛtamuchyatē।
tasmiṃllōkā-śśritā-ssarvē tadu nātyēti kaśchana। ētadvai tat‌ ॥ ॥8॥

agniryathaikō bhuvana-mpraviṣṭō rūpaṃ rūpa-mpratirūpō babhūva।
ēkastathā sarvabhūtāntarātmā rūpaṃ rūpa-mpratirūpō bahiścha ॥ ॥9॥

vāyuryathaikō bhuvana-mpraviṣṭō rūpaṃ rūpa-mpratirūpō babhūva।
ēkastathā sarvabhūtāntarātmā rūpaṃ rūpa-mpratirūpō bahiścha ॥ ॥10॥

sūryō yathā sarvalōkasya chakṣurna lipyatē chākṣuṣairbahyidōṣaiḥ।
ēkastathā sarvabhūtāntarātmā na lipyatē lōkaduḥkhēna bāhyaḥ ॥ ॥11॥

ēkō vaśī sarvabhūtāntarātmā ēkaṃ rūpa-mbahudhā yaḥ karōti।
tamātmasthaṃ yē-'nupaśyanti dhīrāstēṣāṃ sukhaṃ śāśvata-nnētarēṣām‌ ॥ ॥12॥

nityō-'nityānā-ñchētanaśchētanānāmēkō bahūnāṃ yō vidadhāti kāmān‌।
tamātmasthaṃ yē-'nupaśyanti dhīrāstēṣāṃ śānti-śśāśvatī nētarēṣām‌ ॥ ॥13॥

tadētaditi manyantē-'nirdēśya-mparamaṃ sukham‌।
katha-nnu tadvijānīyā-ṅkimu bhāti vibhāti vā ॥ ॥14॥

na tatra sūryō bhāti na chandratāraka-nnēmā vidyutō bhānti kutō-'yamagniḥ।
tamēva bhāntamanubhāti sarva-ntasya bhāsā sarvamidaṃ vibhāti ॥ ॥15॥




Browse Related Categories: