View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Prashnopanishad - Question 3

tṛtīyaḥ praśnaḥ

atha haina-ṅkauśalyaśchāśvalāyanaḥ paprachCha।
bhagavan‌ kuta ēṣa prāṇō jāyatē kathamāyātyasmiñśarīra ātmānaṃ vā pravibhajya katha-mpratiṣṭhatē kēnōtkramatē katha-mbahyamabhidhatē kathamadhyātmamiti ॥1॥

tasmai sa hōvāchātipraśchān‌ pṛchChasi brahmiṣṭhō-'sīti tasmāttē-'ha-mbravīmi ॥2॥

ātmana ēṣa prāṇō jāyatē yathaiṣā puruṣē Chāyaitasminnētadātata-mmanōkṛtēnāyātyasmiñśarīrē ॥3॥

yathā samrādēvādhikṛtān‌ viniyuṅktē।
ētan‌ grāmānōtān‌ grāmānadhitiṣṭhasvētyēvamēvaiṣa prāṇa itarān‌ prāṇān‌ pṛthak‌pṛthagēva sannidhattē ॥4॥

pāyūpasthē-'pāna-ñchakṣusśrōtrē mukhanāsikābhyā-mprāṇa-ssvaya-mprātiṣṭhatē madhyē tu samānaḥ।
ēṣa hyētaddhutamannaṃ sama-nnayati tasmādētā-ssaptārchiṣō bhavanti ॥5॥

hṛdi hyēṣa ātmā।
atraitadēkaśata-nnāḍīnā-ntāsāṃ śataṃ śatamēkaikasyā-ndvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścharati ॥6॥

athaikayōrdhva udānaḥ puṇyēna puṇyaṃ lōka-nnayati।
pāpēna pāpamubhābhyāmēva manuṣyalōkam‌ ॥7॥

ādityō ha vai bāhyaḥ prāṇa udayatyēṣa hyēna-ñchākṣuṣa-mprāṇamanugṛhṇānaḥ।
pṛthivyāṃ yā dēvatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśa-ssa samānō vāyurvyānaḥ ॥8॥

tējō ha vāva udānastasmādupaśāntatējāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ॥9॥

yachchittastēnaiṣa prāṇamāyāti prāṇastējasā yuktaḥ।
sahātmanā yathāsaṅkalpitaṃ lōka-nnayati ॥10॥

ya ēvaṃ vidvān‌ prāṇaṃ vēda।
na hāsya prajā hīyatē-'mṛtō bhavati tadēṣa-śślōkaḥ ॥11॥

utpattimāyatiṃ sthānaṃ vibhutva-ñchaiva pañchadhā।
adhyātma-ñchaiva prāṇasya vijñāyāmṛtamaśnutē vijñāyāmṛtamaśnuta iti ॥12॥




Browse Related Categories: