View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Kathopanishad - Chapter 2, Valli 3

adhyāya 2
vallī 3

ūrdhvamūlō-'vāk‍śākha ēṣō-'śvattha-ssanātanaḥ।
tadēva śukra-ntad brahma tadēvāmṛtamuchyatē।
tasmiṃllōkā-śśritā-ssarvē tadu nātyēti kaśchana। ētadvai tat‌ ॥ ॥1॥

yadida-ṅki-ñcha jagatsarva-mprāṇa ējati nissṛtam‌।
mahad bhayaṃ vajramudyataṃ ya ētadviduramṛtāstē bhavanti ॥ ॥2॥

bhayādasyāgnistapati bhayāttapati sūryaḥ।
bhayādindraścha vāyuścha mṛtyurdhāvati pañchamaḥ ॥ ॥3॥

iha chēdaśakad‌bōddhu-mprāk śarīrasya visrasaḥ।
tata-ssargēṣu lōkēṣu śarīratvāya kalpatē ॥ ॥4॥

yathā-''dar​śē tathā-''tmani yathā svapnē tathā pitṛlōkē।
yathā-'psu parīva dadṛśē tathā gandharvalōkē Chāyātapayōriva brahmalōkē ॥ ॥5॥

indriyāṇā-mpṛthagbhāvamudayāstamayau cha yat‌।
pṛthagutpadyamānānā-mmatvā dhīrō na śōchati ॥ ॥6॥

indriyēbhyaḥ para-mmanō manasa-ssattvamuttamam‌।
sattvādadhi mahānātmā mahatō-'vyaktamuttamam‌ ॥ ॥7॥

avyaktāttu paraḥ puruṣō vyāpakō-'liṅga ēva cha।
ya-ñjñātvā muchyatē janturamṛtatva-ñcha gachChati ॥ ॥8॥

na sandṛśē tiṣṭhati rūpamasya na chakṣuṣā paśyati kaśchanainam‌।
hṛdā manīṣā manasā-'bhiklṛptō ya ētadviduramṛtāstē bhavanti ॥ ॥9॥

yadā pañchāvatiṣṭhantē jñānāni manasā saha।
buddhiścha na vichēṣṭatē tāmāhuḥ paramā-ṅgatim‌ ॥ ॥10॥

tāṃ yōgamiti manyantē sthirāmindriyadhāraṇām‌।
apramattastadā bhavati yōgō hi prabhavāpyayau ॥ ॥11॥

naiva vāchā na manasā prāptuṃ śakyō na chakṣuṣā।
astīti bruvatō-'nyatra katha-ntadupalabhyatē ॥ ॥12॥

astītyēvōpalabdhavyastattvabhāvēna chōbhayōḥ।
astītyēvōpalabdhasya tattvabhāvaḥ prasīdati ॥ ॥13॥

yadā sarvē pramuchyantē kāmā yē-'sya hṛdi śritāḥ।
atha martyō-'mṛtō bhavatyatra brahma samaśnutē ॥ ॥14॥

yathā sarvē prabhidyantē hṛdayasyēha granthayaḥ।
atha martyō-'mṛtō bhavatyētāvaddhyanuśāsanam‌ ॥ ॥15॥

śata-ñchaikā cha hṛdayasya nāḍyastāsā-mmūrdhānamabhinissṛtaikā।
tayōrdhvamāyannamṛtatvamēti viśvaṅṅanyā utkramaṇē bhavanti ॥ ॥16॥

aṅguṣṭhamātraḥ puruṣō-'ntarātmā sadā janānāṃ hṛdayē sanniviṣṭaḥ।
taṃ svāchCharīrātpravṛhēnmuñjādivēṣīkā-ndhairyēṇa।
taṃ vidyāchChukramamṛta-ntaṃ vidyāchChukramamṛtamiti ॥ ॥17॥

mṛtyuprōktā-nnachikētō-'tha labdhvā vidyāmētāṃ yōgavidhi-ñcha kṛtsnam‌।
brahmaprāptō virajō-'bhūdvimṛtyu ranyō-'pyēvaṃ yō vidadhyātmamēva ॥ ॥18॥




Browse Related Categories: