View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Indrakshi Stotram

nārada uvācha ।
indrākṣīstōtramākhyāhi nārāyaṇa guṇārṇava ।
pārvatyai śivasamprōktaṃ paraṃ kautūhalaṃ hi mē ॥

nārāyaṇa uvācha ।
indrākṣī stōtra mantrasya māhātmyaṃ kēna vōchyatē ।
indrēṇādau kṛtaṃ stōtraṃ sarvāpadvinivāraṇam ॥

tadēvāhaṃ bravīmyadya pṛchChatastava nārada ।
asya śrī indrākṣīstōtramahāmantrasya, śachīpurandara ṛṣiḥ, anuṣṭupChandaḥ, indrākṣī durgā dēvatā, lakṣmīrbījaṃ, bhuvanēśvarī śaktiḥ, bhavānī kīlakaṃ, mama indrākṣī prasāda siddhyarthē japē viniyōgaḥ ।

karanyāsaḥ
indrākṣyai aṅguṣṭhābhyāṃ namaḥ ।
mahālakṣmyai tarjanībhyāṃ namaḥ ।
mahēśvaryai madhyamābhyāṃ namaḥ ।
ambujākṣyai anāmikābhyāṃ namaḥ ।
kātyāyanyai kaniṣṭhikābhyāṃ namaḥ ।
kaumāryai karatalakarapṛṣṭhābhyāṃ namaḥ ।

aṅganyāsaḥ
indrākṣyai hṛdayāya namaḥ ।
mahālakṣmyai śirasē svāhā ।
mahēśvaryai śikhāyai vaṣaṭ ।
ambujākṣyai kavachāya hum ।
kātyāyanyai nētratrayāya vauṣaṭ ।
kaumāryai astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ॥

dhyānam
nētrāṇāṃ daśabhiśśataiḥ parivṛtāmatyugracharmāmbarām ।
hēmābhāṃ mahatīṃ vilambitaśikhāmāmuktakēśānvitām ॥
ghaṇṭāmaṇḍitapādapadmayugaḻāṃ nāgēndrakumbhastanīm ।
indrākṣīṃ parichintayāmi manasā kalpōktasiddhipradām ॥ 1 ॥

indrākṣīṃ dvibhujāṃ dēvīṃ pītavastradvayānvitām ।
vāmahastē vajradharāṃ dakṣiṇēna varapradām ॥
indrākṣīṃ sahayuvatīṃ nānālaṅkārabhūṣitām ।
prasannavadanāmbhōjāmapsarōgaṇasēvitām ॥ 2 ॥

dvibhujāṃ saumyavadānāṃ pāśāṅkuśadharāṃ parām ।
trailōkyamōhinīṃ dēvīṃ indrākṣī nāma kīrtitām ॥ 3 ॥

pītāmbarāṃ vajradharaikahastāṃ
nānāvidhālaṅkaraṇāṃ prasannām ।
tvāmapsarassēvitapādapadmāṃ
indrākṣīṃ vandē śivadharmapatnīm ॥ 4 ॥

pañchapūjā
laṃ pṛthivyātmikāyai gandhaṃ samarpayāmi ।
haṃ ākāśātmikāyai puṣpaiḥ pūjayāmi ।
yaṃ vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ amṛtātmikāyai amṛtaṃ mahānaivēdyaṃ nivēdayāmi ।
saṃ sarvātmikāyai sarvōpachārapūjāṃ samarpayāmi ॥

digdēvatā rakṣa
indra uvācha ।
indrākṣī pūrvataḥ pātu pātvāgnēyyāṃ tathēśvarī ।
kaumārī dakṣiṇē pātu nairṛtyāṃ pātu pārvatī ॥ 1 ॥

vārāhī paśchimē pātu vāyavyē nārasiṃhyapi ।
udīchyāṃ kāḻarātrī māṃ aiśānyāṃ sarvaśaktayaḥ ॥ 2 ॥

bhairavyōrdhvaṃ sadā pātu pātvadhō vaiṣṇavī tathā ।
ēvaṃ daśadiśō rakṣētsarvadā bhuvanēśvarī ॥ 3 ॥

ōṃ hrīṃ śrīṃ indrākṣyai namaḥ ।

stōtraṃ
indrākṣī nāma sā dēvī dēvataissamudāhṛtā ।
gaurī śākambharī dēvī durgānāmnīti viśrutā ॥ 1 ॥

nityānandī nirāhārī niṣkaḻāyai namō'stu tē ।
kātyāyanī mahādēvī chandraghaṇṭā mahātapāḥ ॥ 2 ॥

sāvitrī sā cha gāyatrī brahmāṇī brahmavādinī ।
nārāyaṇī bhadrakāḻī rudrāṇī kṛṣṇapiṅgaḻā ॥ 3 ॥

agnijvālā raudramukhī kāḻarātrī tapasvinī ।
mēghasvanā sahasrākṣī vikaṭāṅgī (vikārāṅgī) jaḍōdarī ॥ 4 ॥

mahōdarī muktakēśī ghōrarūpā mahābalā ।
ajitā bhadradā'nantā rōgahantrī śivapriyā ॥ 5 ॥

śivadūtī karāḻī cha pratyakṣaparamēśvarī ।
indrāṇī indrarūpā cha indraśaktiḥparāyaṇī ॥ 6 ॥

sadā sammōhinī dēvī sundarī bhuvanēśvarī ।
ēkākṣarī parā brāhmī sthūlasūkṣmapravardhanī ॥ 7 ॥

rakṣākarī raktadantā raktamālyāmbarā parā ।
mahiṣāsurasaṃhartrī chāmuṇḍā saptamātṛkā ॥ 8 ॥

vārāhī nārasiṃhī cha bhīmā bhairavavādinī ।
śrutissmṛtirdhṛtirmēdhā vidyālakṣmīssarasvatī ॥ 9 ॥

anantā vijayā'parṇā mānasōktāparājitā ।
bhavānī pārvatī durgā haimavatyambikā śivā ॥ 10 ॥

śivā bhavānī rudrāṇī śaṅkarārdhaśarīriṇī ।
airāvatagajārūḍhā vajrahastā varapradā ॥ 11 ॥

dhūrjaṭī vikaṭī ghōrī hyaṣṭāṅgī narabhōjinī ।
bhrāmarī kāñchi kāmākṣī kvaṇanmāṇikyanūpurā ॥ 12 ॥

hrīṅkārī raudrabhētāḻī hruṅkāryamṛtapāṇinī ।
tripādbhasmapraharaṇā triśirā raktalōchanā ॥ 13 ॥

nityā sakalakaḻyāṇī sarvaiśvaryapradāyinī ।
dākṣāyaṇī padmahastā bhāratī sarvamaṅgaḻā ॥ 14 ॥

kaḻyāṇī jananī durgā sarvaduḥkhavināśinī ।
indrākṣī sarvabhūtēśī sarvarūpā manōnmanī ॥ 15 ॥

mahiṣamastakanṛtyavinōdana-
sphuṭaraṇanmaṇinūpurapādukā ।
jananarakṣaṇamōkṣavidhāyinī
jayatu śumbhaniśumbhaniṣūdinī ॥ 16 ॥

śivā cha śivarūpā cha śivaśaktiparāyaṇī ।
mṛtyuñjayī mahāmāyī sarvarōganivāriṇī ॥ 17 ॥

aindrīdēvī sadākālaṃ śāntimāśukarōtu mē ।
īśvarārdhāṅganilayā indubimbanibhānanā ॥ 18 ॥

sarvōrōgapraśamanī sarvamṛtyunivāriṇī ।
apavargapradā ramyā āyurārōgyadāyinī ॥ 19 ॥

indrādidēvasaṃstutyā ihāmutraphalapradā ।
ichChāśaktisvarūpā cha ibhavaktrādvijanmabhūḥ ॥ 20 ॥

bhasmāyudhāya vidmahē raktanētrāya dhīmahi tannō jvaraharaḥ prachōdayāt ॥ 21 ॥

mantraḥ
ōṃ aiṃ hrīṃ śrīṃ klīṃ klūṃ indrākṣyai namaḥ ॥ 22 ॥

ōṃ namō bhagavatī indrākṣī sarvajanasammōhinī kāḻarātrī nārasiṃhī sarvaśatrusaṃhāriṇī analē abhayē ajitē aparājitē mahāsiṃhavāhinī mahiṣāsuramardinī hana hana mardaya mardaya māraya māraya śōṣaya śōṣaya dāhaya dāhaya mahāgrahān saṃhara saṃhara yakṣagraha rākṣasagraha skandagraha vināyakagraha bālagraha kumāragraha chōragraha bhūtagraha prētagraha piśāchagraha kūṣmāṇḍagrahādīn mardaya mardaya nigraha nigraha dhūmabhūtānsantrāvaya santrāvaya bhūtajvara prētajvara piśāchajvara uṣṇajvara pittajvara vātajvara ślēṣmajvara kaphajvara ālāpajvara sannipātajvara māhēndrajvara kṛtrimajvara kṛtyādijvara ēkāhikajvara dvayāhikajvara trayāhikajvara chāturthikajvara pañchāhikajvara pakṣajvara māsajvara ṣaṇmāsajvara saṃvatsarajvara jvarālāpajvara sarvajvara sarvāṅgajvarān nāśaya nāśaya hara hara hana hana daha daha pacha pacha tāḍaya tāḍaya ākarṣaya ākarṣaya vidvēṣaya vidvēṣaya stambhaya stambhaya mōhaya mōhaya uchchāṭaya uchchāṭaya huṃ phaṭ svāhā ॥ 23 ॥

ōṃ hrīṃ ōṃ namō bhagavatī trailōkyalakṣmī sarvajanavaśaṅkarī sarvaduṣṭagrahastambhinī kaṅkāḻī kāmarūpiṇī kālarūpiṇī ghōrarūpiṇī paramantraparayantra prabhēdinī pratibhaṭavidhvaṃsinī parabalaturagavimardinī śatrukarachChēdinī śatrumāṃsabhakṣiṇī sakaladuṣṭajvaranivāriṇī bhūta prēta piśācha brahmarākṣasa yakṣa yamadūta śākinī ḍākinī kāminī stambhinī mōhinī vaśaṅkarī kukṣirōga śirōrōga nētrarōga kṣayāpasmāra kuṣṭhādi mahārōganivāriṇī mama sarvarōgaṃ nāśaya nāśaya hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ huṃ phaṭ svāhā ॥ 24 ॥

ōṃ namō bhagavatī māhēśvarī mahāchintāmaṇī durgē sakalasiddhēśvarī sakalajanamanōhāriṇī kālakālarātrī mahāghōrarūpē pratihataviśvarūpiṇī madhusūdanī mahāviṣṇusvarūpiṇī śiraśśūla kaṭiśūla aṅgaśūla pārśvaśūla nētraśūla karṇaśūla pakṣaśūla pāṇḍurōga kāmārādīn saṃhara saṃhara nāśaya nāśaya vaiṣṇavī brahmāstrēṇa viṣṇuchakrēṇa rudraśūlēna yamadaṇḍēna varuṇapāśēna vāsavavajrēṇa sarvānarīṃ bhañjaya bhañjaya rājayakṣma kṣayarōga tāpajvaranivāriṇī mama sarvajvaraṃ nāśaya nāśaya ya ra la va śa ṣa sa ha sarvagrahān tāpaya tāpaya saṃhara saṃhara Chēdaya Chēdaya uchchāṭaya uchchāṭaya hrāṃ hrīṃ hrūṃ phaṭ svāhā ॥ 25 ॥

uttaranyāsaḥ
karanyāsaḥ
indrākṣyai aṅguṣṭhābhyāṃ namaḥ ।
mahālakṣmyai tarjanībhyāṃ namaḥ ।
mahēśvaryai madhyamābhyāṃ namaḥ ।
ambujākṣyai anāmikābhyāṃ namaḥ ।
kātyāyanyai kaniṣṭhikābhyāṃ namaḥ ।
kaumāryai karatalakarapṛṣṭhābhyāṃ namaḥ ।

aṅganyāsaḥ
indrākṣyai hṛdayāya namaḥ ।
mahālakṣmyai śirasē svāhā ।
mahēśvaryai śikhāyai vaṣaṭ ।
ambujākṣyai kavachāya hum ।
kātyāyanyai nētratrayāya vauṣaṭ ।
kaumāryai astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ॥

samarpaṇaṃ
guhyādi guhya gōptrī tvaṃ gṛhāṇāsmatkṛtaṃ japam ।
siddhirbhavatu mē dēvī tvatprasādānmayi sthirān ॥ 26

phalaśrutiḥ
nārāyaṇa uvācha ।
ētairnāmaśatairdivyaiḥ stutā śakrēṇa dhīmatā ।
āyurārōgyamaiśvaryaṃ apamṛtyubhayāpaham ॥ 27 ॥

kṣayāpasmārakuṣṭhādi tāpajvaranivāraṇam ।
chōravyāghrabhayaṃ tatra śītajvaranivāraṇam ॥ 28 ॥

māhēśvaramahāmārī sarvajvaranivāraṇam ।
śītapaittakavātādi sarvarōganivāraṇam ॥ 29 ॥

sannijvaranivāraṇaṃ sarvajvaranivāraṇam ।
sarvarōganivāraṇaṃ sarvamaṅgaḻavardhanam ॥ 30 ॥

śatamāvartayēdyastu muchyatē vyādhibandhanāt ।
āvartayansahasrāttu labhatē vāñChitaṃ phalam ॥ 31 ॥

ētat stōtraṃ mahāpuṇyaṃ japēdāyuṣyavardhanam ।
vināśāya cha rōgāṇāmapamṛtyuharāya cha ॥ 32 ॥

dvijairnityamidaṃ japyaṃ bhāgyārōgyābhīpsubhiḥ ।
nābhimātrajalēsthitvā sahasraparisaṅkhyayā ॥ 33 ॥

japētstōtramimaṃ mantraṃ vāchāṃ siddhirbhavēttataḥ ।
anēnavidhinā bhaktyā mantrasiddhiścha jāyatē ॥ 34 ॥

santuṣṭā cha bhavēddēvī pratyakṣā samprajāyatē ।
sāyaṃ śataṃ paṭhēnnityaṃ ṣaṇmāsātsiddhiruchyatē ॥ 35 ॥

chōravyādhibhayasthānē manasāhyanuchintayan ।
saṃvatsaramupāśritya sarvakāmārthasiddhayē ॥ 36 ॥

rājānaṃ vaśyamāpnōti ṣaṇmāsānnātra saṃśayaḥ ।
aṣṭadōrbhissamāyuktē nānāyuddhaviśāradē ॥ 37 ॥

bhūtaprētapiśāchēbhyō rōgārātimukhairapi ।
nāgēbhyaḥ viṣayantrēbhyaḥ ābhichārairmahēśvarī ॥ 38 ॥

rakṣa māṃ rakṣa māṃ nityaṃ pratyahaṃ pūjitā mayā ।
sarvamaṅgaḻamāṅgaḻyē śivē sarvārthasādhikē ।
śaraṇyē tryambakē dēvī nārāyaṇī namō'stu tē ॥ 39 ॥

varaṃ pradādmahēndrāya dēvarājyaṃ cha śāśvatam ।
indrastōtramidaṃ puṇyaṃ mahadaiśvaryakāraṇam ॥ 40 ॥

iti indrākṣī stōtram ।




Browse Related Categories: