View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Navadurga Stotram

īśvara uvācha ।

śṛṇu dēvi pravakṣyāmi kavachaṃ sarvasiddhidam ।
paṭhitvā pāṭhayitvā cha narō muchyēta saṅkaṭāt ॥ 1 ॥

ajñātvā kavachaṃ dēvi durgāmantraṃ cha yō japēt ।
na chāpnōti phalaṃ tasya paraṃ cha narakaṃ vrajēt ॥ 2 ॥

umādēvī śiraḥ pātu lalāṭē śūladhāriṇī ।
chakṣuṣī khēcharī pātu karṇau chatvaravāsinī ॥ 3 ॥

sugandhā nāsikaṃ pātu vadanaṃ sarvadhāriṇī ।
jihvāṃ cha chaṇḍikādēvī grīvāṃ saubhadrikā tathā ॥ 4 ॥

aśōkavāsinī chētō dvau bāhū vajradhāriṇī ।
hṛdayaṃ lalitādēvī udaraṃ siṃhavāhinī ॥ 5 ॥

kaṭiṃ bhagavatī dēvī dvāvūrū vindhyavāsinī ।
mahābalā cha jaṅghē dvē pādau bhūtalavāsinī ॥ 6 ॥

ēvaṃ sthitā'si dēvi tvaṃ trailōkyē rakṣaṇātmikā ।
rakṣa māṃ sarvagātrēṣu durgē dēvi namō'stu tē ॥ 7 ॥




Browse Related Categories: