View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lalitha Trisati Namavali

॥ ōṃ aiṃ hrīṃ śrīm ॥

ōṃ kakārarūpāyai namaḥ
ōṃ kaḻyāṇyai namaḥ
ōṃ kaḻyāṇaguṇaśālinyai namaḥ
ōṃ kaḻyāṇaśailanilayāyai namaḥ
ōṃ kamanīyāyai namaḥ
ōṃ kaḻāvatyai namaḥ
ōṃ kamalākṣyai namaḥ
ōṃ kalmaṣaghnyai namaḥ
ōṃ karuṇamṛtasāgarāyai namaḥ
ōṃ kadambakānanāvāsāyai namaḥ (10)

ōṃ kadambakusumapriyāyai namaḥ
ōṃ kandarpavidyāyai namaḥ
ōṃ kandarpajanakāpāṅgavīkṣaṇāyai namaḥ
ōṃ karpūravīṭīsaurabhyakallōlitakakuptaṭāyai namaḥ
ōṃ kalidōṣaharāyai namaḥ
ōṃ kañjalōchanāyai namaḥ
ōṃ kamravigrahāyai namaḥ
ōṃ karmādisākṣiṇyai namaḥ
ōṃ kārayitryai namaḥ
ōṃ karmaphalapradāyai namaḥ (20)

ōṃ ēkārarūpāyai namaḥ
ōṃ ēkākṣaryai namaḥ
ōṃ ēkānēkākṣarākṛtyai namaḥ
ōṃ ētattadityanirdēśyāyai namaḥ
ōṃ ēkānandachidākṛtyai namaḥ
ōṃ ēvamityāgamābōdhyāyai namaḥ
ōṃ ēkabhaktimadarchitāyai namaḥ
ōṃ ēkāgrachitanirdhyātāyai namaḥ
ōṃ ēṣaṇārahitādṛtāyai namaḥ
ōṃ ēlāsugandhichikurāyai namaḥ (30)

ōṃ ēnaḥkūṭavināśinyai namaḥ
ōṃ ēkabhōgāyai namaḥ
ōṃ ēkarasāyai namaḥ
ōṃ ēkaiśvaryapradāyinyai namaḥ
ōṃ ēkātapatrasāmrājyapradāyai namaḥ
ōṃ ēkāntapūjitāyai namaḥ
ōṃ ēdhamānaprabhāyai namaḥ
ōṃ ējadanējajjagadīśvaryai namaḥ
ōṃ ēkavīrādisaṃsēvyāyai namaḥ
ōṃ ēkaprābhavaśālinyai namaḥ (40)

ōṃ īkārarūpāyai namaḥ
ōṃ īśitryai namaḥ
ōṃ īpsitārthapradāyinyai namaḥ
ōṃ īdṛgityāvinirdēśyāyai namaḥ
ōṃ īśvaratvavidhāyinyai namaḥ
ōṃ īśānādibrahmamayyai namaḥ
ōṃ īśitvādyaṣṭasiddhidāyai namaḥ
ōṃ īkṣitryai namaḥ
ōṃ īkṣaṇasṛṣṭāṇḍakōṭyai namaḥ
ōṃ īśvaravallabhāyai namaḥ
ōṃ īḍitāyai namaḥ (50)

ōṃ īśvarārdhāṅgaśarīrāyai namaḥ
ōṃ īśādhidēvatāyai namaḥ
ōṃ īśvaraprēraṇakaryai namaḥ
ōṃ īśatāṇḍavasākṣiṇyai namaḥ
ōṃ īśvarōtsaṅganilayāyai namaḥ
ōṃ ītibādhāvināśinyai namaḥ
ōṃ īhāvirahitāyai namaḥ
ōṃ īśaśaktyai namaḥ
ōṃ īṣatsmitānanāyai namaḥ (60)

ōṃ lakārarūpāyai namaḥ
ōṃ lalitāyai namaḥ
ōṃ lakṣmīvāṇīniṣēvitāyai namaḥ
ōṃ lākinyai namaḥ
ōṃ lalanārūpāyai namaḥ
ōṃ lasaddāḍimapāṭalāyai namaḥ
ōṃ lalantikālasatphālāyai namaḥ
ōṃ lalāṭanayanārchitāyai namaḥ
ōṃ lakṣaṇōjjvaladivyāṅgyai namaḥ
ōṃ lakṣakōṭyaṇḍanāyikāyai namaḥ (70)

ōṃ lakṣyārthāyai namaḥ
ōṃ lakṣaṇāgamyāyai namaḥ
ōṃ labdhakāmāyai namaḥ
ōṃ latātanavē namaḥ
ōṃ lalāmarājadaḻikāyai namaḥ
ōṃ lambimuktālatāñchitāyai namaḥ
ōṃ lambōdaraprasuvē namaḥ
ōṃ labhyāyai namaḥ
ōṃ lajjāḍhyāyai namaḥ
ōṃ layavarjitāyai namaḥ (80)

ōṃ hrīṅkārarūpāyai namaḥ
ōṃ hrīṅkāranilayāyai namaḥ
ōṃ hrīmpadapriyāyai namaḥ
ōṃ hrīṅkārabījāyai namaḥ
ōṃ hrīṅkāramantrāyai namaḥ
ōṃ hrīṅkāralakṣaṇāyai namaḥ
ōṃ hrīṅkārajapasuprītāyai namaḥ
ōṃ hrīmmatyai namaḥ
ōṃ hrīṃvibhūṣaṇāyai namaḥ
ōṃ hrīṃśīlāyai namaḥ (90)

ōṃ hrīmpadārādhyāyai namaḥ
ōṃ hrīṅgarbhāyai namaḥ
ōṃ hrīmpadābhidhāyai namaḥ
ōṃ hrīṅkāravāchyāyai namaḥ
ōṃ hrīṅkārapūjyāyai namaḥ
ōṃ hrīṅkārapīṭhikāyai namaḥ
ōṃ hrīṅkāravēdyāyai namaḥ
ōṃ hrīṅkārachintyāyai namaḥ
ōṃ hrīṃ namaḥ
ōṃ hrīṃśarīriṇyai namaḥ (100)

ōṃ hakārarūpāyai namaḥ
ōṃ haladhṛtpūjitāyai namaḥ
ōṃ hariṇēkṣaṇāyai namaḥ
ōṃ harapriyāyai namaḥ
ōṃ harārādhyāyai namaḥ
ōṃ haribrahmēndravanditāyai namaḥ
ōṃ hayārūḍhāsēvitāṅghryai namaḥ
ōṃ hayamēdhasamarchitāyai namaḥ
ōṃ haryakṣavāhanāyai namaḥ
ōṃ haṃsavāhanāyai namaḥ (110)

ōṃ hatadānavāyai namaḥ
ōṃ hattyādipāpaśamanyai namaḥ
ōṃ haridaśvādisēvitāyai namaḥ
ōṃ hastikumbhōttuṅgakuchāyai namaḥ
ōṃ hastikṛttipriyāṅganāyai namaḥ
ōṃ haridrākuṅkumādigdhāyai namaḥ
ōṃ haryaśvādyamarārchitāyai namaḥ
ōṃ harikēśasakhyai namaḥ
ōṃ hādividyāyai namaḥ
ōṃ hālāmadālasāyai namaḥ (120)

ōṃ sakārarūpāyai namaḥ
ōṃ sarvajñāyai namaḥ
ōṃ sarvēśyai namaḥ
ōṃ sarvamaṅgaḻāyai namaḥ
ōṃ sarvakartryai namaḥ
ōṃ sarvabhartryai namaḥ
ōṃ sarvahantryai namaḥ
ōṃ sanātanyai namaḥ
ōṃ sarvānavadyāyai namaḥ
ōṃ sarvāṅgasundaryai namaḥ (130)

ōṃ sarvasākṣiṇyai namaḥ
ōṃ sarvātmikāyai namaḥ
ōṃ sarvasaukhyadātryai namaḥ
ōṃ sarvavimōhinyai namaḥ
ōṃ sarvādhārāyai namaḥ
ōṃ sarvagatāyai namaḥ
ōṃ sarvāvaguṇavarjitāyai namaḥ
ōṃ sarvāruṇāyai namaḥ
ōṃ sarvamātrē namaḥ
ōṃ sarvabhuṣaṇabhuṣitāyai namaḥ (140)

ōṃ kakārārthāyai namaḥ
ōṃ kālahantryai namaḥ
ōṃ kāmēśyai namaḥ
ōṃ kāmitārthadāyai namaḥ
ōṃ kāmasañjīvinyai namaḥ
ōṃ kalyāyai namaḥ
ōṃ kaṭhinastanamaṇḍalāyai namaḥ
ōṃ karabhōravē namaḥ
ōṃ kaḻānāthamukhyai nāmaḥ
ōṃ kachajitāmbudāyai namaḥ (150)

ōṃ kaṭākṣasyandikaruṇāyai namaḥ
ōṃ kapāliprāṇanāyikāyai namaḥ
ōṃ kāruṇyavigrahāyai namaḥ
ōṃ kāntāyai namaḥ
ōṃ kāntidhūtajapāvaḻyai namaḥ
ōṃ kaḻālāpāyai namaḥ
ōṃ kambukaṇṭhyai namaḥ
ōṃ karanirjitapallavāyai namaḥ
ōṃ kalpavallīsamabhujāyai namaḥ
ōṃ kastūrītilakāñchitāyai namaḥ (160)

ōṃ hakārārthāyai namaḥ
ōṃ haṃsagatyai namaḥ
ōṃ hāṭakābharaṇōjjvalāyai namaḥ
ōṃ hārahārikuchābhōgāyai namaḥ
ōṃ hākinyai namaḥ
ōṃ halyavarjitāyai namaḥ
ōṃ haritpatisamārādhyāyai namaḥ
ōṃ haṭātkārahatāsurāyai namaḥ
ōṃ harṣapradāyai namaḥ
ōṃ havirbhōktryai namaḥ (170)

ōṃ hārdasantamasāpahāyai namaḥ
ōṃ hallīsalāsyasantuṣṭāyai namaḥ
ōṃ haṃsamantrārtharūpiṇyai namaḥ
ōṃ hānōpādānanirmuktāyai namaḥ
ōṃ harṣiṇyai namaḥ
ōṃ harisōdaryai namaḥ
ōṃ hāhāhūhūmukhastutyāyai namaḥ
ōṃ hānivṛddhivivarjitāyai namaḥ
ōṃ hayyaṅgavīnahṛdayāyai namaḥ
ōṃ harikōpāruṇāṃśukāyai namaḥ (180)

ōṃ lakārākhyāyai namaḥ
ōṃ latāpujyāyai namaḥ
ōṃ layasthityudbhavēśvaryai namaḥ
ōṃ lāsyadarśanasantuṣṭāyai namaḥ
ōṃ lābhālābhavivarjitāyai namaḥ
ōṃ laṅghyētarājñāyai namaḥ
ōṃ lāvaṇyaśālinyai namaḥ
ōṃ laghusiddhadāyai namaḥ
ōṃ lākṣārasasavarṇābhāyai namaḥ
ōṃ lakṣmaṇāgrajapūjitāyai namaḥ (190)

ōṃ labhyētarāyai namaḥ
ōṃ labdhabhaktisulabhāyai namaḥ
ōṃ lāṅgalāyudhāyai namaḥ
ōṃ lagnachāmarahasta śrīśāradā parivījitāyai namaḥ
ōṃ lajjāpadasamārādhyāyai namaḥ
ōṃ lampaṭāyai namaḥ
ōṃ lakulēśvaryai namaḥ
ōṃ labdhamānāyai namaḥ
ōṃ labdharasāyai namaḥ
ōṃ labdhasampatsamunnatyai namaḥ (200)

ōṃ hrīṅkāriṇyai namaḥ
ōṃ hrīṅkārādyāyai namaḥ
ōṃ hrīmmadhyāyai namaḥ
ōṃ hrīṃśikhāmaṇyai namaḥ
ōṃ hrīṅkārakuṇḍāgniśikhāyai namaḥ
ōṃ hrīṅkāraśaśichandrikāyai namaḥ
ōṃ hrīṅkārabhāskararuchyai namaḥ
ōṃ hrīṅkārāmbhōdachañchalāyai namaḥ
ōṃ hrīṅkārakandāṅkurikāyai namaḥ
ōṃ hrīṅkāraikaparāyaṇāyai namaḥ (210)

ōṃ hrīṅkāradīrdhikāhaṃsyai namaḥ
ōṃ hrīṅkārōdyānakēkinyai namaḥ
ōṃ hrīṅkārāraṇyahariṇyai namaḥ
ōṃ hrīṅkārāvālavallaryai namaḥ
ōṃ hrīṅkārapañjaraśukyai namaḥ
ōṃ hrīṅkārāṅgaṇadīpikāyai namaḥ
ōṃ hrīṅkārakandarāsiṃhyai namaḥ
ōṃ hrīṅkārāmbhōjabhṛṅgikāyai namaḥ
ōṃ hrīṅkārasumanōmādhvyai namaḥ
ōṃ hrīṅkāratarumañjaryai namaḥ (220)

ōṃ sakārākhyāyai namaḥ
ōṃ samarasāyai namaḥ
ōṃ sakalāgamasaṃstutāyai namaḥ
ōṃ sarvavēdānta tātparyabhūmyai namaḥ
ōṃ sadasadāśrayāyai namaḥ
ōṃ sakalāyai namaḥ
ōṃ sachchidānandāyai namaḥ
ōṃ sādhyāyai namaḥ
ōṃ sadgatidāyinyai namaḥ
ōṃ sanakādimunidhyēyāyai namaḥ (230)

ōṃ sadāśivakuṭumbinyai namaḥ
ōṃ sakalādhiṣṭhānarūpāyai namaḥ
ōṃ satyarūpāyai namaḥ
ōṃ samākṛtyai namaḥ
ōṃ sarvaprapañchanirmātryai namaḥ
ōṃ samānādhikavarjitāyai namaḥ
ōṃ sarvōttuṅgāyai namaḥ
ōṃ saṅgahīnāyai namaḥ
ōṃ saguṇāyai namaḥ
ōṃ sakalēṣṭadāyai namaḥ (240)

ōṃ kakāriṇyai namaḥ
ōṃ kāvyalōlāyai namaḥ
ōṃ kāmēśvaramanōharāyai namaḥ
ōṃ kāmēśvaraprāṇanāḍyai namaḥ
ōṃ kāmēśōtsaṅgavāsinyai namaḥ
ōṃ kāmēśvarāliṅgitāṅgyai namaḥ
ōṃ kāmēśvarasukhapradāyai namaḥ
ōṃ kāmēśvarapraṇayinyai namaḥ
ōṃ kāmēśvaravilāsinyai namaḥ
ōṃ kāmēśvaratapassiddhyai namaḥ (250)

ōṃ kāmēśvaramanaḥpriyāyai namaḥ
ōṃ kāmēśvaraprāṇanāthāyai namaḥ
ōṃ kāmēśvaravimōhinyai namaḥ
ōṃ kāmēśvarabrahmavidyāyai namaḥ
ōṃ kāmēśvaragṛhēśvaryai namaḥ
ōṃ kāmēśvarāhlādakaryai namaḥ
ōṃ kāmēśvaramahēśvaryai namaḥ
ōṃ kāmēśvaryai namaḥ
ōṃ kāmakōṭinilayāyai namaḥ
ōṃ kāṅkṣitārthadāyai namaḥ (260)

ōṃ lakāriṇyai namaḥ
ōṃ labdharūpāyai namaḥ
ōṃ labdhadhiyē namaḥ
ōṃ labdhavāñChitāyai namaḥ
ōṃ labdhapāpamanōdūrāyai namaḥ
ōṃ labdhāhaṅkāradurgamāyai namaḥ
ōṃ labdhaśaktyai namaḥ
ōṃ labdhadēhāyai namaḥ
ōṃ labdhaiśvaryasamunnatyai namaḥ
ōṃ labdhabuddhyai namaḥ (270)

ōṃ labdhalīlāyai namaḥ
ōṃ labdhayauvanaśālinyai namaḥ
ōṃ labdhātiśayasarvāṅgasaundaryāyai namaḥ
ōṃ labdhavibhramāyai namaḥ
ōṃ labdharāgāyai namaḥ
ōṃ labdhagatyai namaḥ
ōṃ labdhanānāgamasthityai namaḥ
ōṃ labdhabhōgāyai namaḥ
ōṃ labdhasukhāyai namaḥ
ōṃ labdhaharṣābhipūjitāyai namaḥ (280)

ōṃ hrīṅkāramūrtyai namaḥ
ōṃ hrīṅkārasaudhaśṛṅgakapōtikāyai namaḥ
ōṃ hrīṅkāradugdhabdhisudhāyai namaḥ
ōṃ hrīṅkārakamalēndirāyai namaḥ
ōṃ hrīṅkaramaṇidīpārchiṣē namaḥ
ōṃ hrīṅkārataruśārikāyai namaḥ
ōṃ hrīṅkārapēṭakamaṇyai namaḥ
ōṃ hrīṅkārādarśabimbikāyai namaḥ
ōṃ hrīṅkārakōśāsilatāyai namaḥ
ōṃ hrīṅkārāsthānanartakyai namaḥ (290)

ōṃ hrīṅkāraśuktikā muktāmaṇyai namaḥ
ōṃ hrīṅkārabōdhitāyai namaḥ
ōṃ hrīṅkāramayasaurṇastambhavidṛma putrikāyai namaḥ
ōṃ hrīṅkāravēdōpaniṣadē namaḥ
ōṃ hrīṅkārādhvaradakṣiṇāyai namaḥ
ōṃ hrīṅkāranandanārāmanavakalpaka vallaryai namaḥ
ōṃ hrīṅkārahimavadgaṅgāyai namaḥ
ōṃ hrīṅkārārṇavakaustubhāyai namaḥ
ōṃ hrīṅkāramantrasarvasvāyai namaḥ
ōṃ hrīṅkāraparasaukhyadāyai namaḥ (300)




Browse Related Categories: