View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 6

śumbhaniśumbhasēnānīdhūmralōchanavadhō nāma ṣaṣṭō dhyāyaḥ ॥

dhyānaṃ
nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī
bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām ।
mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ
sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥

ṛṣiruvācha ॥1॥

ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ ।
samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ ।
sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥

hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ।
tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥

tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ।
sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥

ṛṣiruvācha ॥6॥

tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ।
vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥

na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ।
jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥

na chētprītyādya bhavatī madbhartāramupaiṣyati
tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥

dēvyuvācha ॥10॥

daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ।
balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥

ṛṣiruvācha ॥12॥

ityuktaḥ sō'bhyadhāvattāṃ asurō dhūmralōchanaḥ।
hūṅkārēṇaiva taṃ bhasma sā chakārāmbikā tadā॥13॥

atha kruddhaṃ mahāsainyaṃ asurāṇāṃ tathāmbikā।
vavarṣa sāyukaistīkṣṇaistathā śaktiparaśvadhaiḥ ॥14॥

tatō dhutasaṭaḥ kōpātkṛtvā nādaṃ subhairavam।
papātāsura sēnāyāṃ siṃhō dēvyāḥ svavāhanaḥ ॥15॥

kāṃśchitkaraprahārēṇa daityānāsyēna chāpārān।
ākrāntyā chādharēṇyān jaghāna sa mahāsurān ॥16॥

kēṣāñchitpāṭayāmāsa nakhaiḥ kōṣṭhāni kēsarī।
tathā talaprahārēṇa śirāṃsi kṛtavān pṛthak ॥17॥

vichChinnabāhuśirasaḥ kṛtāstēna tathāparē।
papaucha rudhiraṃ kōṣṭhādanyēṣāṃ dhutakēsaraḥ ॥18॥

kṣaṇēna tadbalaṃ sarvaṃ kṣayaṃ nītaṃ mahātmanā।
tēna kēsariṇā dēvyā vāhanēnātikōpinā ॥19॥

śrutvā tamasuraṃ dēvyā nihataṃ dhūmralōchanam।
balaṃ cha kṣayitaṃ kṛtsnaṃ dēvī kēsariṇā tataḥ॥20॥

chukōpa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ।
ājñāpayāmāsa cha tau chaṇḍamuṇḍau mahāsurau ॥21॥

hēchaṇḍa hē muṇḍa balairbahubhiḥ parivāritau
tatra gachChata gatvā cha sā samānīyatāṃ laghu ॥22॥

kēśēṣvākṛṣya baddhvā vā yadi vaḥ saṃśayō yudhi।
tadāśēṣā yudhaiḥ sarvair asurairvinihanyatāṃ ॥23॥

tasyāṃ hatāyāṃ duṣṭāyāṃ siṃhē cha vinipātitē।
śīghramāgamyatāṃ badvā gṛhītvātāmathāmbikām ॥24॥

॥ svasti śrī mārkaṇḍēya purāṇē sāvarnikēmanvantarē dēvi mahatmyē śumbhaniśumbhasēnānīdhūmralōchanavadhō nāma ṣaṣṭō dhyāyaḥ ॥

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: