View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 5

dēvyā dūta saṃvādō nāma pañchamō dhyāyaḥ ॥

asya śrī uttaracharitrasya rudra ṛṣiḥ । śrī mahāsarasvatī dēvatā । anuṣṭupChandhaḥ ।bhīmā śaktiḥ । bhrāmarī bījam । sūryastatvam । sāmavēdaḥ । svarūpam । śrī mahāsarasvatiprītyarthē । uttaracharitrapāṭhē viniyōgaḥ ॥

dhyānaṃ
ghaṇṭāśūlahalāni śaṅkha musalē chakraṃ dhanuḥ sāyakaṃ
hastābjairdhadatīṃ ghanāntavilasachChītāṃśutulyaprabhāṃ
gaurī dēha samudbhavāṃ trijagatāṃ ādhārabhūtāṃ mahā
pūrvāmatra sarasvatī manubhajē śumbhādidaityārdinīṃ॥

॥ṛṣiruvācha॥ ॥ 1 ॥

purā śumbhaniśumbhābhyāmasurābhyāṃ śachīpatēḥ
trailōkyaṃ yajñya bhāgāścha hṛtā madabalāśrayāt ॥2॥

tāvēva sūryatāṃ tadvadadhikāraṃ tathaindavaṃ
kaubēramatha yāmyaṃ chakrāntē varuṇasya cha
tāvēva pavanarddhi'ṃ cha chakraturvahni karmacha
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ ॥3॥

hṛtādhikārāstridaśāstābhyāṃ sarvē nirākṛtā।
mahāsurābhyāṃ tāṃ dēvīṃ saṃsmarantyaparājitāṃ ॥4॥

tayāsmākaṃ varō dattō yadhāpatsu smṛtākhilāḥ।
bhavatāṃ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ ॥5॥

itikṛtvā matiṃ dēvā himavantaṃ nagēśvaraṃ।
jagmustatra tatō dēvīṃ viṣṇumāyāṃ pratuṣṭuvuḥ ॥6॥

dēvā ūchuḥ

namō dēvyai mahādēvyai śivāyai satataṃ namaḥ।
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ smatāṃ ॥6॥

raudrāya namō nityāyai gauryai dhātryai namō namaḥ
jyōtsnāyai chēndurūpiṇyai sukhāyai satataṃ namaḥ ॥8॥

kaḻyāṇyai praṇatā vṛddhyai siddhyai kurmō namō namaḥ।
nairṛtyai bhūbhṛtāṃ lakṣmai śarvāṇyai tē namō namaḥ ॥9॥

durgāyai durgapārāyai sārāyai sarvakāriṇyai
khyātyai tathaiva kṛṣṇāyai dhūmrāyai satataṃ namaḥ ॥10॥

atisaumyatiraudrāyai natāstasyai namō namaḥ
namō jagatpratiṣṭhāyai dēvyai kṛtyai namō namaḥ ॥11॥

yādēvī sarvabhūtēṣū viṣṇumāyēti śabdhitā।
namastasyai, namastasyai,namastasyai namōnamaḥ ॥12

yādēvī sarvabhūtēṣū chētanētyabhidhīyatē।
namastasyai, namastasyai,namastasyai namōnamaḥ ॥13॥

yādēvī sarvabhūtēṣū buddhirūpēṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namōnamaḥ ॥14॥

yādēvī sarvabhūtēṣū nidrārūpēṇa saṃsthitā।
namastasyai, namastasyai,namastasyai namōnamaḥ ॥15॥

yādēvī sarvabhūtēṣū kṣudhārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥16॥

yādēvī sarvabhūtēṣū Chāyārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥17॥

yādēvī sarvabhūtēṣū śaktirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥18॥

yādēvī sarvabhūtēṣū tṛṣṇārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥19॥

yādēvī sarvabhūtēṣū kṣāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥20॥

yādēvī sarvabhūtēṣū jātirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥21॥

yādēvī sarvabhūtēṣū lajjārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥22॥

yādēvī sarvabhūtēṣū śāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥23॥

yādēvī sarvabhūtēṣū śraddhārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥24॥

yādēvī sarvabhūtēṣū kāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥25॥

yādēvī sarvabhūtēṣū lakṣmīrūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥26॥

yādēvī sarvabhūtēṣū vṛttirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥27॥

yādēvī sarvabhūtēṣū smṛtirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥28॥

yādēvī sarvabhūtēṣū dayārūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥29॥

yādēvī sarvabhūtēṣū tuṣṭirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥30॥

yādēvī sarvabhūtēṣū mātṛrūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥31॥

yādēvī sarvabhūtēṣū bhrāntirūpēṇa saṃsthitā
namastasyai, namastasyai,namastasyai namōnamaḥ ॥32॥

indriyāṇāmadhiṣṭhātrī bhūtānāṃ chākhilēṣu yā।
bhūtēṣu satataṃ tasyai vyāpti dēvyai namō namaḥ ॥33॥

chitirūpēṇa yā kṛtsnamēta dvyāpya sthitā jagat
namastasyai, namastasyai,namastasyai namōnamaḥ ॥34॥

stutāsuraiḥ pūrvamabhīṣṭa saṃśrayāttathā
surēndrēṇa dinēṣusēvitā।
karōtusā naḥ śubhahēturīśvarī
śubhāni bhadrāṇya bhihantu chāpadaḥ ॥35॥

yā sāmprataṃ chōddhatadaityatāpitai
rasmābhirīśāchasurairnamaśyatē।
yācha smatā tat​kṣaṇa mēva hanti naḥ
sarvā padōbhaktivinamramūrtibhiḥ ॥36॥

ṛṣiruvācha॥

ēvaṃ stavābhi yuktānāṃ dēvānāṃ tatra pārvatī।
snātumabhyāyayau tōyē jāhnavyā nṛpanandana ॥37॥

sābravīttān surān subhrūrbhavadbhiḥ stūyatē'tra kā
śarīrakōśataśchāsyāḥ samudbhūtā' bravīchChivā ॥38॥

stōtraṃ mamaitatkriyatē śumbhadaitya nirākṛtaiḥ
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ ॥39॥

śarīrakōśādyattasyāḥ pārvatyā niḥsṛtāmbikā।
kauśikīti samastēṣu tatō lōkēṣu gīyatē ॥40॥

tasyāṃvinirgatāyāṃ tu kṛṣṇābhūtsāpi pārvatī।
kāḻikēti samākhyātā himāchalakṛtāśrayā ॥41॥

tatō'mbikāṃ paraṃ rūpaṃ bibhrāṇāṃ sumanōharam ।
dadarśa chaṇdō muṇdaścha bhṛtyau śumbhaniśumbhayōḥ ॥42॥

tābhyāṃ śumbhāya chākhyātā sātīva sumanōharā।
kāpyāstē strī mahārāja bhāsa yantī himāchalam ॥43॥

naiva tādṛk kvachidrūpaṃ dṛṣṭaṃ kēnachiduttamam।
jñāyatāṃ kāpyasau dēvī gṛhyatāṃ chāsurēśvara ॥44॥

strī ratna matichārvañjgī dyōtayantīdiśastviṣā।
sātutiṣṭati daityēndra tāṃ bhavān draṣṭu marhati ॥45॥

yāni ratnāni maṇayō gajāśvādīni vai prabhō।
trai lōkyētu samastāni sāmprataṃ bhāntitē gṛhē ॥46॥

airāvataḥ samānītō gajaratnaṃ punardarāt।
pārijāta taruśchāyaṃ tathaivōchchaiḥ śravā hayaḥ ॥47॥

vimānaṃ haṃsasaṃyuktamētattiṣṭhati tē'ṅgaṇē।
ratnabhūta mihānītaṃ yadāsīdvēdhasō'dbhutaṃ ॥48॥

nidhirēṣa mahā padmaḥ samānītō dhanēśvarāt।
kiñjalkinīṃ dadau chābdhirmālāmamlānapajkajāṃ ॥49॥

Chatraṃ tēvāruṇaṃ gēhē kāñchanasrāvi tiṣṭhati।
tathāyaṃ syandanavarō yaḥ purāsītprajāpatēḥ ॥50॥

mṛtyōrutkrāntidā nāma śaktirīśa tvayā hṛtā।
pāśaḥ salila rājasya bhrātustava parigrahē ॥51॥

niśumbhasyābdhijātāścha samastā ratna jātayaḥ।
vahniśchāpi dadau tubhya magniśauchē cha vāsasī ॥52॥

ēvaṃ daityēndra ratnāni samastānyāhṛtāni tē
strrī ratna mēṣā kalyāṇī tvayā kasmānna gṛhyatē ॥53॥

ṛṣiruvācha।

niśamyēti vachaḥ śumbhaḥ sa tadā chaṇḍamuṇḍayōḥ।
prēṣayāmāsa sugrīvaṃ dūtaṃ dēvyā mahāsuraṃ ॥54॥

iti chēti cha vaktavyā sā gatvā vachanānmama।
yathā chābhyēti samprītyā tathā kāryaṃ tvayā laghu ॥55॥

satatra gatvā yatrāstē śailōddōśē'tiśōbhanē।
sādēvī tāṃ tataḥ prāha ślakṣṇaṃ madhurayā girā ॥56॥

dūta uvācha॥

dēvi daityēśvaraḥ śumbhastrelōkyē paramēśvaraḥ।
dūtō'haṃ prēṣi tastēna tvatsakāśamihāgataḥ ॥57॥

avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu।
nirjitākhila daityāriḥ sa yadāha śṛṇuṣva tat ॥58॥

mamatrailōkya makhilaṃ mamadēvā vaśānugāḥ।
yajñabhāgānahaṃ sarvānupāśnāmi pṛthak pṛthak ॥59॥

trailōkyēvararatnāni mama vaśyānyaśēṣataḥ।
tathaiva gajaratnaṃ cha hṛtaṃ dēvēndravāhanaṃ ॥60॥

kṣīrōdamathanōdbhūta maśvaratnaṃ mamāmaraiḥ।
uchchaiḥśravasasañjñaṃ tatpraṇipatya samarpitaṃ ॥61॥

yānichānyāni dēvēṣu gandharvēṣūragēṣu cha ।
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē ॥62॥

strī ratnabhūtāṃ tāṃ dēvīṃ lōkē manyā mahē vayaṃ।
sā tvamasmānupāgachCha yatō ratnabhujō vayaṃ ॥63॥

māṃvā mamānujaṃ vāpi niśumbhamuruvikramam।
bhajatvaṃ chañchalāpājgi ratna bhūtāsi vai yataḥ ॥64॥

paramaiśvarya matulaṃ prāpsyasē matparigrahāt।
ētadbhudthyā samālōchya matparigrahatāṃ vraja ॥65॥

ṛṣiruvācha॥

ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau।
durgā bhagavatī bhadrā yayēdaṃ dhāryatē jagat ॥66॥

dēvyuvācha॥

satya muktaṃ tvayā nātra mithyākiñchittvayōditam।
trailōkyādhipatiḥ śumbhō niśumbhaśchāpi tādṛśaḥ ॥67॥

kiṃ tvatra yatpratijñātaṃ mithyā tatkriyatē katham।
śrūyatāmalpabhuddhitvāt tpratijñā yā kṛtā purā ॥68॥

yōmāṃ jayati sajgrāmē yō mē darpaṃ vyapōhati।
yōmē pratibalō lōkē sa mē bhartā bhaviṣyati ॥69॥

tadāgachChatu śumbhō'tra niśumbhō vā mahāsuraḥ।
māṃ jitvā kiṃ chirēṇātra pāṇiṅgṛhṇātumēlaghu ॥70॥

dūta uvācha॥

avaliptāsi maivaṃ tvaṃ dēvi brūhi mamāgrataḥ।
trailōkyēkaḥ pumāṃstiṣṭēd agrē śumbhaniśumbhayōḥ ॥71॥

anyēṣāmapi daityānāṃ sarvē dēvā na vai yudhi।
kiṃ tiṣṭhanti summukhē dēvi punaḥ strī tvamēkikā ॥72॥

indrādyāḥ sakalā dēvāstasthuryēṣāṃ na saṃyugē।
śumbhādīnāṃ kathaṃ tēṣāṃ strī prayāsyasi sammukham ॥73॥

sātvaṃ gachCha mayaivōktā pārśvaṃ śumbhaniśumbhayōḥ।
kēśākarṣaṇa nirdhūta gauravā mā gamiṣyasi॥74॥

dēvyuvācha।

ēvamētad balī śumbhō niśumbhaśchātivīryavān।
kiṃ karōmi pratijñā mē yadanālōchitāpurā ॥75॥

satvaṃ gachCha mayōktaṃ tē yadētattsarva mādṛtaḥ।
tadāchakṣvā surēndrāya sa cha yuktaṃ karōtu yat ॥76॥

॥ iti śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē dēvyā dūta saṃvādō nāma pañchamō dhyāyaḥ samāptam ॥

āhuti
klīṃ jayantī sāṅgāyai sāyudhāyai saśaktikāyai saparivārāyai savāhanāyai dhūmrākṣyai viṣṇumāyādi chaturviṃśad dēvatābhyō mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: