View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 10

śumbhōvadhō nāma daśamō'dhyāyaḥ ॥

ṛṣiruvācha॥1॥

niśumbhaṃ nihataṃ dṛṣṭvā bhrātaramprāṇasammitaṃ।
hanyamānaṃ balaṃ chaiva śumbaḥ kṛddhō'bravīdvachaḥ ॥ 2 ॥

balāvalēpaduṣṭē tvaṃ mā durgē garva māvaha।
anyāsāṃ balamāśritya yuddyasē chātimāninī ॥3॥

dēvyuvācha ॥4॥

ēkaivāhaṃ jagatyatra dvitīyā kā mamāparā।
paśyaitā duṣṭa mayyēva viśantyō madvibhūtayaḥ ॥5॥

tataḥ samastāstā dēvyō brahmāṇī pramukhālayam।
tasyā dēvyāstanau jagmurēkaivāsīttadāmbikā ॥6॥

dēvyuvācha ॥6॥

ahaṃ vibhūtyā bahubhiriha rūpairyadāsthitā।
tatsaṃhṛtaṃ mayaikaiva tiṣṭāmyājau sthirō bhava ॥8॥

ṛṣiruvācha ॥9॥

tataḥ pravavṛtē yuddhaṃ dēvyāḥ śumbhasya chōbhayōḥ।
paśyatāṃ sarvadēvānāṃ asurāṇāṃ cha dāruṇam ॥10॥

śara varṣaiḥ śitaiḥ śastraistathā chāstraiḥ sudāruṇaiḥ।
tayōryuddamabhūdbhūyaḥ sarvalōkabhayajñkaram ॥11॥

divyānyaśtrāṇi śataśō mumuchē yānyathāmbikā।
babhajña tāni daityēndrastatpratīghātakartṛbhiḥ ॥12॥

muktāni tēna chāstrāṇi divyāni paramēśvarī।
babhañja līlayaivōgra hūjkārōchchāraṇādibhiḥ॥13॥

tataḥ śaraśatairdēvīṃ āchchādayata sō'suraḥ।
sāpi tatkupitā dēvī dhanuśchiChchēda chēṣubhiḥ॥14॥

chinnē dhanuṣi daityēndrastathā śaktimathādadē।
chiChchēda dēvī chakrēṇa tāmapyasya karēsthitām॥15॥

tataḥ khaḍga mupādāya śata chandraṃ cha bhānumat।
abhyadhāvattadā dēvīṃ daityānāmadhipēśvaraḥ॥16॥

tasyāpatata ēvāśu khaḍgaṃ chichChēda chaṇḍikā।
dhanurmuktaiḥ śitairbāṇaiścharma chārkakarāmalam॥17॥

hatāśvaḥ patata ēvāśu khaḍgaṃ chiChchēda chaṇḍikā।
jagrāha mudgaraṃ ghōraṃ ambikānidhanōdyataḥ॥18॥

chichChēdāpatatastasya mudgaraṃ niśitaiḥ śaraiḥ।
tathāpi sō'bhyadhāvattaṃ muṣṭimudyamyavēgavān॥19॥

sa muṣṭiṃ pātayāmāsa hṛdayē daitya puṅgavaḥ।
dēvyāstaṃ chāpi sā dēvī talē nō rasya tāḍayat॥20॥

talaprahārābhihatō nipapāta mahītalē।
sa daityarājaḥ sahasā punarēva tathōtthitaḥ॥21॥

utpatya cha pragṛhyōchchair dēvīṃ gaganamāsthitaḥ।
tatrāpi sā nirādhārā yuyudhē tēna chaṇḍikā॥22॥

niyuddhaṃ khē tadā daitya śchaṇḍikā cha parasparam।
chakratuḥ pradhamaṃ siddha munivismayakārakam॥23॥

tatō niyuddhaṃ suchiraṃ kṛtvā tēnāmbikā saha।
utpāṭya bhrāmayāmāsa chikṣēpa dharaṇītalē॥24॥

sakṣiptōdharaṇīṃ prāpya muṣṭimudyamya vēgavān।
abhyadhāvata duṣṭātmā chaṇḍikānidhanēchChayā॥25॥

tamāyantaṃ tatō dēvī sarvadaityajanēśarvam।
jagatyāṃ pātayāmāsa bhitvā śūlēna vakṣasi॥26॥

sa gatāsuḥ papātōrvyāṃ dēvīśūlāgravikṣataḥ।
chālayan sakalāṃ pṛthvīṃ sābdidvīpāṃ saparvatām ॥27॥

tataḥ prasanna makhilaṃ hatē tasmin durātmani।
jagatsvāsthyamatīvāpa nirmalaṃ chābhavannabhaḥ ॥28॥

utpātamēghāḥ sōlkā yēprāgāsaṃstē śamaṃ yayuḥ।
saritō mārgavāhinyastathāsaṃstatra pātitē ॥29॥

tatō dēva gaṇāḥ sarvē harṣa nirbharamānasāḥ।
babhūvurnihatē tasmin gandarvā lalitaṃ jaguḥ॥30॥

avādayaṃ stathaivānyē nanṛtuśchāpsarōgaṇāḥ।
vavuḥ puṇyāstathā vātāḥ suprabhō' bhūddhivākaraḥ॥31॥

jajvaluśchāgnayaḥ śāntāḥ śāntadigjanitasvanāḥ॥32॥

॥ svasti śrī mārkaṇḍēya purāṇē sāvarnikēmanvantarē dēvi mahatmyē śumbhōvadhō nāma daśamō dhyāyaḥ samāptam ॥

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāmēśvaryai mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: