View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Devi Khadgamala Stotram

śrī dēvī prārthana
hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḻāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinētrōjjvalām ।
vandē pustakapāśamaṅkuśadharāṃ sragbhūṣitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakaḻāṃ śrīchakrasañchāriṇīm ॥

asya śrī śuddhaśaktimālāmahāmantrasya,
upasthēndriyādhiṣṭhāyī
varuṇāditya ṛṣayaḥ
dēvī gāyatrī Chandaḥ
sātvika kakārabhaṭṭārakapīṭhasthita kāmēśvarāṅkanilayā mahākāmēśvarī śrī lalitā bhaṭṭārikā dēvatā,
aiṃ bījaṃ
klīṃ śaktiḥ
sauḥ kīlakaṃ
mama khaḍgasiddhyarthē sarvābhīṣṭasiddhyarthē japē viniyōgaḥ
mūlamantrēṇa ṣaḍaṅganyāsaṃ kuryāt ।

dhyānam
tādṛśaṃ khaḍgamāpnōti yēna hastasthitēnavai ।
aṣṭādaśa mahādvīpa samrāṭ bhōtkā bhaviṣyati ॥

āraktābhāṃ triṇētrāmaruṇimavasanāṃ ratnatāṭaṅkaramyāṃ
hastāmbhōjaissapāśāṅkuśa madana dhanussāyakairvisphurantīm ।
āpīnōttuṅga vakṣōruha viluṭhattāra hārōjjvalāṅgīṃ
dhyāyēdambhōruhasthā-maruṇimavasanā-mīśvarīmīśvarāṇām ॥

lamityādipañcha pūjāṃ kuryāt, yathāśakti mūlamantraṃ japēt ।

laṃ - pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puṣpaṃ parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi - namaḥ
raṃ - tējastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivēdyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvōpachārān parikalpayāmi - namaḥ

śrī dēvī sambōdhanaṃ (1)
ōṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ ōṃ namastripurasundarī,

nyāsāṅgadēvatāḥ (6)
hṛdayadēvī, śirōdēvī, śikhādēvī, kavachadēvī, nētradēvī, astradēvī,

tithinityādēvatāḥ (16)
kāmēśvarī, bhagamālinī, nityaklinnē, bhēruṇḍē, vahnivāsinī, mahāvajrēśvarī, śivadūtī, tvaritē, kulasundarī, nityē, nīlapatākē, vijayē, sarvamaṅgaḻē, jvālāmālinī, chitrē, mahānityē,

divyaughaguravaḥ (7)
paramēśvara, paramēśvarī, mitrēśamayī, ṣaṣṭhīśamayī, charyānāthamayī, lōpāmudramayī, agastyamayī,

siddhaughaguravaḥ (4)
kālatāpaśamayī, dharmāchāryamayī, muktakēśīśvaramayī, dīpakalānāthamayī,

mānavaughaguravaḥ (8)
viṣṇudēvamayī, prabhākaradēvamayī, tējōdēvamayī, manōjadēvamayi, kaḻyāṇadēvamayī, vāsudēvamayī, ratnadēvamayī, śrīrāmānandamayī,

śrīchakra prathamāvaraṇadēvatāḥ
aṇimāsiddhē, laghimāsiddhē, garimāsiddhē, mahimāsiddhē, īśitvasiddhē, vaśitvasiddhē, prākāmyasiddhē, bhuktisiddhē, ichChāsiddhē, prāptisiddhē, sarvakāmasiddhē, brāhmī, māhēśvarī, kaumāri, vaiṣṇavī, vārāhī, māhēndrī, chāmuṇḍē, mahālakṣmī, sarvasaṅkṣōbhiṇī, sarvavidrāviṇī, sarvākarṣiṇī, sarvavaśaṅkarī, sarvōnmādinī, sarvamahāṅkuśē, sarvakhēcharī, sarvabījē, sarvayōnē, sarvatrikhaṇḍē, trailōkyamōhana chakrasvāminī, prakaṭayōginī,

śrīchakra dvitīyāvaraṇadēvatāḥ
kāmākarṣiṇī, buddhyākarṣiṇī, ahaṅkārākarṣiṇī, śabdākarṣiṇī, sparśākarṣiṇī, rūpākarṣiṇī, rasākarṣiṇī, gandhākarṣiṇī, chittākarṣiṇī, dhairyākarṣiṇī, smṛtyākarṣiṇī, nāmākarṣiṇī, bījākarṣiṇī, ātmākarṣiṇī, amṛtākarṣiṇī, śarīrākarṣiṇī, sarvāśāparipūraka chakrasvāminī, guptayōginī,

śrīchakra tṛtīyāvaraṇadēvatāḥ
anaṅgakusumē, anaṅgamēkhalē, anaṅgamadanē, anaṅgamadanāturē, anaṅgarēkhē, anaṅgavēginī, anaṅgāṅkuśē, anaṅgamālinī, sarvasaṅkṣōbhaṇachakrasvāminī, guptatarayōginī,

śrīchakra chaturthāvaraṇadēvatāḥ
sarvasaṅkṣōbhiṇī, sarvavidrāvinī, sarvākarṣiṇī, sarvahlādinī, sarvasammōhinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvōnmādinī, sarvārthasādhikē, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakṣayaṅkarī, sarvasaubhāgyadāyaka chakrasvāminī, sampradāyayōginī,

śrīchakra pañchamāvaraṇadēvatāḥ
sarvasiddhipradē, sarvasampatpradē, sarvapriyaṅkarī, sarvamaṅgaḻakāriṇī, sarvakāmapradē, sarvaduḥkhavimōchanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka chakrasvāminī, kulōttīrṇayōginī,

śrīchakra ṣaṣṭāvaraṇadēvatāḥ
sarvajñē, sarvaśaktē, sarvaiśvaryapradāyinī, sarvajñānamayī, sarvavyādhivināśinī, sarvādhārasvarūpē, sarvapāpaharē, sarvānandamayī, sarvarakṣāsvarūpiṇī, sarvēpsitaphalapradē, sarvarakṣākarachakrasvāminī, nigarbhayōginī,

śrīchakra saptamāvaraṇadēvatāḥ
vaśinī, kāmēśvarī, mōdinī, vimalē, aruṇē, jayinī, sarvēśvarī, kauḻini, sarvarōgaharachakrasvāminī, rahasyayōginī,

śrīchakra aṣṭamāvaraṇadēvatāḥ
bāṇinī, chāpinī, pāśinī, aṅkuśinī, mahākāmēśvarī, mahāvajrēśvarī, mahābhagamālinī, sarvasiddhipradachakrasvāminī, atirahasyayōginī,

śrīchakra navamāvaraṇadēvatāḥ
śrī śrī mahābhaṭṭārikē, sarvānandamayachakrasvāminī, parāpararahasyayōginī,

navachakrēśvarī nāmāni
tripurē, tripurēśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhē, tripurāmbā, mahātripurasundarī,

śrīdēvī viśēṣaṇāni - namaskāranavākṣarīcha
mahāmahēśvarī, mahāmahārājñī, mahāmahāśaktē, mahāmahāguptē, mahāmahājñaptē, mahāmahānandē, mahāmahāskandhē, mahāmahāśayē, mahāmahā śrīchakranagarasāmrājñī, namastē namastē namastē namaḥ ।

phalaśrutiḥ
ēṣā vidyā mahāsiddhidāyinī smṛtimātrataḥ ।
agnivātamahākṣōbhē rājārāṣṭrasyaviplavē ॥

luṇṭhanē taskarabhayē saṅgrāmē salilaplavē ।
samudrayānavikṣōbhē bhūtaprētādikē bhayē ॥

apasmārajvaravyādhimṛtyukṣāmādijēbhayē ।
śākinī pūtanāyakṣarakṣaḥkūṣmāṇḍajē bhayē ॥

mitrabhēdē grahabhayē vyasanēṣvābhichārikē ।
anyēṣvapi cha dōṣēṣu mālāmantraṃ smarēnnaraḥ ॥

tādṛśaṃ khaḍgamāpnōti yēna hastasthitēnavai ।
aṣṭādaśamahādvīpasamrāḍbhōktābhaviṣyati ॥

sarvōpadravanirmuktassākṣāchChivamayōbhavēt ।
āpatkālē nityapūjāṃ vistārātkartumārabhēt ॥

ēkavāraṃ japadhyānaṃ sarvapūjāphalaṃ labhēt ।
navāvaraṇadēvīnāṃ lalitāyā mahaujanaḥ ॥

ēkatra gaṇanārūpō vēdavēdāṅgagōcharaḥ ।
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ॥

lalitāyāmahēśānyā mālā vidyā mahīyasī ।
naravaśyaṃ narēndrāṇāṃ vaśyaṃ nārīvaśaṅkaram ॥

aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam ।
tattadāvaraṇasthāyi dēvatābṛndamantrakam ॥

mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam ।
śaktimālā pañchadhāsyāchChivamālā cha tādṛśī ॥

tasmādgōpyatarādgōpyaṃ rahasyaṃ bhuktimuktidam ॥

॥ iti śrī vāmakēśvaratantrē umāmahēśvarasaṃvādē dēvīkhaḍgamālāstōtraratnaṃ samāptam ॥




Browse Related Categories: