View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Devi Kavacham

ōṃ namaśchaṇḍikāyai

nyāsaḥ
asya śrī chaṇḍī kavachasya । brahmā ṛṣiḥ । anuṣṭup Chandaḥ ।
chāmuṇḍā dēvatā । aṅganyāsōkta mātarō bījam । navāvaraṇō mantraśaktiḥ । digbandha dēvatāḥ tatvam । śrī jagadambā prītyarthē saptaśatī pāṭhāṅgatvēna japē viniyōgaḥ ॥

ōṃ namaśchaṇḍikāyai

mārkaṇḍēya uvācha ।
ōṃ yadguhyaṃ paramaṃ lōkē sarvarakṣākaraṃ nṛṇām ।
yanna kasyachidākhyātaṃ tanmē brūhi pitāmaha ॥ 1 ॥

brahmōvācha ।
asti guhyatamaṃ vipra sarvabhūtōpakārakam ।
dēvyāstu kavachaṃ puṇyaṃ tachChṛṇuṣva mahāmunē ॥ 2 ॥

prathamaṃ śailaputrī cha dvitīyaṃ brahmachāriṇī ।
tṛtīyaṃ chandraghaṇṭēti kūṣmāṇḍēti chaturthakam ॥ 3 ॥

pañchamaṃ skandamātēti ṣaṣṭhaṃ kātyāyanīti cha ।
saptamaṃ kālarātrīti mahāgaurīti chāṣṭamam ॥ 4 ॥

navamaṃ siddhidātrī cha navadurgāḥ prakīrtitāḥ ।
uktānyētāni nāmāni brahmaṇaiva mahātmanā ॥ 5 ॥

agninā dahyamānastu śatrumadhyē gatō raṇē ।
viṣamē durgamē chaiva bhayārtāḥ śaraṇaṃ gatāḥ ॥ 6 ॥

na tēṣāṃ jāyatē kiñchidaśubhaṃ raṇasaṅkaṭē ।
nāpadaṃ tasya paśyāmi śōkaduḥkhabhayaṃ na hi ॥ 7 ॥

yaistu bhaktyā smṛtā nūnaṃ tēṣāṃ vṛddhiḥ prajāyatē ।
yē tvāṃ smaranti dēvēśi rakṣasē tānnasaṃśayaḥ ॥ 8 ॥

prētasaṃsthā tu chāmuṇḍā vārāhī mahiṣāsanā ।
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā ॥ 9 ॥

māhēśvarī vṛṣārūḍhā kaumārī śikhivāhanā ।
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā ॥ 10 ॥

śvētarūpadharā dēvī īśvarī vṛṣavāhanā ।
brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā ॥ 11 ॥

ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ ।
nānābharaṇāśōbhāḍhyā nānāratnōpaśōbhitāḥ ॥ 12 ॥

dṛśyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ ।
śaṅkhaṃ chakraṃ gadāṃ śaktiṃ halaṃ cha musalāyudham ॥ 13 ॥

khēṭakaṃ tōmaraṃ chaiva paraśuṃ pāśamēva cha ।
kuntāyudhaṃ triśūlaṃ cha śārṅgamāyudhamuttamam ॥ 14 ॥

daityānāṃ dēhanāśāya bhaktānāmabhayāya cha ।
dhārayantyāyudhānītthaṃ dēvānāṃ cha hitāya vai ॥ 15 ॥

namastē'stu mahāraudrē mahāghōraparākramē ।
mahābalē mahōtsāhē mahābhayavināśini ॥ 16 ॥

trāhi māṃ dēvi duṣprēkṣyē śatrūṇāṃ bhayavardhini ।
prāchyāṃ rakṣatu māmaindrī āgnēyyāmagnidēvatā ॥ 17 ॥

dakṣiṇē'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī ।
pratīchyāṃ vāruṇī rakṣēdvāyavyāṃ mṛgavāhinī ॥ 18 ॥

udīchyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī ।
ūrdhvaṃ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā ॥ 19 ॥

ēvaṃ daśa diśō rakṣēchchāmuṇḍā śavavāhanā ।
jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ॥ 20 ॥

ajitā vāmapārśvē tu dakṣiṇē chāparājitā ।
śikhāmudyōtinī rakṣēdumā mūrdhni vyavasthitā ॥ 21 ॥

mālādharī lalāṭē cha bhruvau rakṣēdyaśasvinī ।
trinētrā cha bhruvōrmadhyē yamaghaṇṭā cha nāsikē ॥ 22 ॥

śaṅkhinī chakṣuṣōrmadhyē śrōtrayōrdvāravāsinī ।
kapōlau kālikā rakṣētkarṇamūlē tu śāṅkarī ॥ 23 ॥

nāsikāyāṃ sugandhā cha uttarōṣṭhē cha charchikā ।
adharē chāmṛtakalā jihvāyāṃ cha sarasvatī ॥ 24 ॥

dantān rakṣatu kaumārī kaṇṭhadēśē tu chaṇḍikā ।
ghaṇṭikāṃ chitraghaṇṭā cha mahāmāyā cha tālukē ॥ 25 ॥

kāmākṣī chibukaṃ rakṣēdvāchaṃ mē sarvamaṅgaḻā ।
grīvāyāṃ bhadrakāḻī cha pṛṣṭhavaṃśē dhanurdharī ॥ 26 ॥

nīlagrīvā bahiḥ kaṇṭhē nalikāṃ nalakūbarī ।
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī ॥ 27 ॥

hastayōrdaṇḍinī rakṣēdambikā chāṅgulīṣu cha ।
nakhāñChūlēśvarī rakṣētkukṣau rakṣētkulēśvarī ॥ 28 ॥

stanau rakṣēnmahādēvī manaḥśōkavināśinī ।
hṛdayē lalitā dēvī udarē śūladhāriṇī ॥ 29 ॥

nābhau cha kāminī rakṣēdguhyaṃ guhyēśvarī tathā ।
pūtanā kāmikā mēḍhraṃ gudē mahiṣavāhinī ॥ 30 ॥

kaṭyāṃ bhagavatī rakṣējjānunī vindhyavāsinī ।
jaṅghē mahābalā rakṣētsarvakāmapradāyinī ॥ 31 ॥

gulphayōrnārasiṃhī cha pādapṛṣṭhē tu taijasī ।
pādāṅgulīṣu śrī rakṣētpādādhastalavāsinī ॥ 32 ॥

nakhān daṃṣṭrakarālī cha kēśāṃśchaivōrdhvakēśinī ।
rōmakūpēṣu kaumārī tvachaṃ vāgīśvarī tathā ॥ 33 ॥

raktamajjāvasāmāṃsānyasthimēdāṃsi pārvatī ।
antrāṇi kālarātriścha pittaṃ cha mukuṭēśvarī ॥ 34 ॥

padmāvatī padmakōśē kaphē chūḍāmaṇistathā ।
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu ॥ 35 ॥

śukraṃ brahmāṇi! mē rakṣēchChāyāṃ Chatrēśvarī tathā ।
ahaṅkāraṃ manō buddhiṃ rakṣēnmē dharmadhāriṇī ॥ 36 ॥

prāṇāpānau tathā vyānamudānaṃ cha samānakam ।
vajrahastā cha mē rakṣētprāṇaṃ kalyāṇaśōbhanā ॥ 37 ॥

rasē rūpē cha gandhē cha śabdē sparśē cha yōginī ।
sattvaṃ rajastamaśchaiva rakṣēnnārāyaṇī sadā ॥ 38 ॥

āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī ।
yaśaḥ kīrtiṃ cha lakṣmīṃ cha dhanaṃ vidyāṃ cha chakriṇī ॥ 39 ॥

gōtramindrāṇi! mē rakṣētpaśūnmē rakṣa chaṇḍikē ।
putrān rakṣēnmahālakṣmīrbhāryāṃ rakṣatu bhairavī ॥ 40 ॥

panthānaṃ supathā rakṣēnmārgaṃ kṣēmakarī tathā ।
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā ॥ 41 ॥

rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavachēna tu ।
tatsarvaṃ rakṣa mē dēvi! jayantī pāpanāśinī ॥ 42 ॥

padamēkaṃ na gachChēttu yadīchChēchChubhamātmanaḥ ।
kavachēnāvṛtō nityaṃ yatra yatraiva gachChati ॥ 43 ॥

tatra tatrārthalābhaścha vijayaḥ sārvakāmikaḥ ।
yaṃ yaṃ chintayatē kāmaṃ taṃ taṃ prāpnōti niśchitam ॥ 44 ॥

paramaiśvaryamatulaṃ prāpsyatē bhūtalē pumān ।
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ ॥ 45 ॥

trailōkyē tu bhavētpūjyaḥ kavachēnāvṛtaḥ pumān ।
idaṃ tu dēvyāḥ kavachaṃ dēvānāmapi durlabham ॥ 46 ॥

yaḥ paṭhētprayatō nityaṃ trisandhyaṃ śraddhayānvitaḥ ।
daivīkalā bhavēttasya trailōkyēṣvaparājitaḥ । 47 ॥

jīvēdvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ ।
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ ॥ 48 ॥

sthāvaraṃ jaṅgamaṃ chaiva kṛtrimaṃ chaiva yadviṣam ।
abhichārāṇi sarvāṇi mantrayantrāṇi bhūtalē ॥ 49 ॥

bhūcharāḥ khēcharāśchaiva julajāśchōpadēśikāḥ ।
sahajā kulajā mālā ḍākinī śākinī tathā ॥ 50 ॥

antarikṣacharā ghōrā ḍākinyaścha mahābalāḥ ।
grahabhūtapiśāchāścha yakṣagandharvarākṣasāḥ ॥ 51 ॥

brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ ।
naśyanti darśanāttasya kavachē hṛdi saṃsthitē ॥ 52 ॥

mānōnnatirbhavēdrājñastējōvṛddhikaraṃ param ।
yaśasā vardhatē sō'pi kīrtimaṇḍitabhūtalē ॥ 53 ॥

japētsaptaśatīṃ chaṇḍīṃ kṛtvā tu kavachaṃ purā ।
yāvadbhūmaṇḍalaṃ dhattē saśailavanakānanam ॥ 54 ॥

tāvattiṣṭhati mēdinyāṃ santatiḥ putrapautrikī ।
dēhāntē paramaṃ sthānaṃ yatsurairapi durlabham ॥ 55 ॥

prāpnōti puruṣō nityaṃ mahāmāyāprasādataḥ ।
labhatē paramaṃ rūpaṃ śivēna saha mōdatē ॥ 56 ॥

॥ iti vārāhapurāṇē hariharabrahma virachitaṃ dēvyāḥ kavachaṃ sampūrṇam ॥




Browse Related Categories: