View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Lalita Ashtottara Sata Namaavali

dhyānaślōkaḥ
sindhūrāruṇavigrahāṃ trinayanāṃ māṇikyamauḻisphura-
ttārānāyakaśēkharāṃ smitamukhī māpīnavakṣōruhām ।
pāṇibhyāmalipūrṇaratnachaṣakaṃ raktōtpalaṃ bibhratīṃ
saumyāṃ ratnaghaṭastharaktacharaṇāṃ dhyāyētparāmambikām ॥

ōṃ aiṃ hrīṃ śrīṃ rajatāchala śṛṅgāgra madhyasthāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ himāchala mahāvaṃśa pāvanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śaṅkarārdhāṅga saundarya śarīrāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ lasanmarakata svachChavigrahāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahātiśaya saundarya lāvaṇyāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śaśāṅkaśēkhara prāṇavallabhāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sadā pañchadaśātmaikya svarūpāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ vajramāṇikya kaṭaka kirīṭāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ kastūrī tilakōllāsita niṭalāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bhasmarēkhāṅkita lasanmastakāyai namōnamaḥ (10)

ōṃ aiṃ hrīṃ śrīṃ vikachāmbhōruhadaḻa lōchanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śarachchāmpēya puṣpābha nāsikāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ lasatkāñchana tāṭaṅka yugaḻāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ maṇidarpaṇa saṅkāśa kapōlāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ tāmbūlapūritasmēra vadanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ supakvadāḍimībīja vadanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ kambupūga samachChāya kandharāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sthūlamuktāphalōdāra suhārāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ girīśabaddamāṅgaḻya maṅgaḻāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ padmapāśāṅkuśa lasatkarābjāyai namōnamaḥ (20)

ōṃ aiṃ hrīṃ śrīṃ padmakairava mandāra sumālinyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ suvarṇa kumbhayugmābha sukuchāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ ramaṇīyachaturbāhu saṃyuktāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ kanakāṅgada kēyūra bhūṣitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bṛhatsauvarṇa saundarya vasanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bṛhannitamba vilasajjaghanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ saubhāgyajāta śṛṅgāra madhyamāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ divyabhūṣaṇa sandōha rañjitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ pārijāta guṇādhikya padābjāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ supadmarāga saṅkāśa charaṇāyai namōnamaḥ (30)

ōṃ aiṃ hrīṃ śrīṃ kāmakōṭi mahāpadma pīṭhasthāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śrīkaṇṭhanētra kumuda chandrikāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sachāmara ramāvāṇī vījitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bhakta rakṣaṇa dākṣiṇya kaṭākṣāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bhūtēśāliṅganōdhbūta pulakāṅgyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ anaṅga janakāpāṅga vīkṣaṇāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ brahmōpēndra śirōratna rañjitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śachīmukhyāmaravadhū sēvitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ līlākalpita brahmāṇḍamaṇḍalāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ amṛtādi mahāśakti saṃvṛtāyai namōnamaḥ (40)

ōṃ aiṃ hrīṃ śrīṃ ēkātapatra sāmrājyadāyikāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sanakādi samārādhya pādukāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ dēvarṣibhiḥ stūyamāna vaibhavāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ kalaśōdbhava durvāsa pūjitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mattēbhavaktra ṣaḍvaktra vatsalāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ chakrarāja mahāmantra madhyavaryai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ chidagnikuṇḍasambhūta sudēhāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śaśāṅkakhaṇḍasaṃyukta makuṭāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mattahaṃsavadhū mandagamanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ vandāru janasandōha vanditāyai namōnamaḥ (50)

ōṃ aiṃ hrīṃ śrīṃ antarmukha janānanda phaladāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ pativratāṅganābhīṣṭa phaladāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ avyājakaruṇāpūrapūritāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ nitānta sachchidānanda saṃyuktāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sahasrasūrya saṃyukta prakāśāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ ratnachintāmaṇi gṛhamadhyasthāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ hānivṛddhi guṇādhikya rahitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahāpadmāṭavīmadhya nivāsāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ jāgrat svapna suṣuptīnāṃ sākṣibhūtyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahāpāpaughatāpānāṃ vināśinyai namōnamaḥ (60)

ōṃ aiṃ hrīṃ śrīṃ duṣṭabhīti mahābhīti bhañjanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ samasta dēvadanuja prērakāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ samasta hṛdayāmbhōja nilayāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ anāhata mahāpadma mandirāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sahasrāra sarōjāta vāsitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ punarāvṛttirahita purasthāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ vāṇī gāyatrī sāvitrī sannutāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ ramābhūmisutārādhya padābjāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ lōpāmudrārchita śrīmachcharaṇāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sahasrarati saundarya śarīrāyai namōnamaḥ (70)

ōṃ aiṃ hrīṃ śrīṃ bhāvanāmātra santuṣṭa hṛdayāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ satyasampūrṇa vijñāna siddhidāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śrīlōchana kṛtōllāsa phaladāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śrīsudhābdhi maṇidvīpa madhyagāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ dakṣādhvara vinirbhēda sādhanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śrīnātha sōdarībhūta śōbhitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ chandraśēkhara bhaktārti bhañjanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sarvōpādhi vinirmukta chaitanyāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ nāmapārāyaṇābhīṣṭa phaladāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sṛṣṭi sthiti tirōdhāna saṅkalpāyai namōnamaḥ (80)

ōṃ aiṃ hrīṃ śrīṃ śrīṣōḍaśākṣarī mantra madhyagāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ anādyanta svayambhūta divyamūrtyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bhaktahaṃsa parīmukhya viyōgāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mātṛ maṇḍala saṃyukta lalitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ bhaṇḍadaitya mahasattva nāśanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ krūrabhaṇḍa śiraChchēda nipuṇāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ dhātrachyuta surādhīśa sukhadāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ chaṇḍamuṇḍa niśumbhādi khaṇḍanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ raktākṣa raktajihvādi śikṣaṇāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahiṣāsuradōrvīrya nigrahayai namōnamaḥ (90)

ōṃ aiṃ hrīṃ śrīṃ abhrakēśa mahōtsāha kāraṇāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahēśayukta naṭana tatparāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ nijabhartṛ mukhāmbhōja chintanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ vṛṣabhadhvaja vijñāna bhāvanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ janmamṛtyu jarārōga bhañjanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ vidhēyamukti vijñāna siddhidāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ kāmakrōdhādi ṣaḍvarga nāśanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ rājarājārchita padasarōjāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sarvavēdānta saṃsidda sutattvāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ śrīvīrabhakta vijñāna nidhānāyai namōnamaḥ (100)

ōṃ aiṃ hrīṃ śrīṃ āśēṣa duṣṭadanuja sūdanāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sākṣāchchrīdakṣiṇāmūrti manōjñāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ hayamēdhāgra sampūjya mahimāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ dakṣaprajāpatisuta vēṣāḍhyāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ sumabāṇēkṣu kōdaṇḍa maṇḍitāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ nityayauvana māṅgalya maṅgaḻāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahādēva samāyukta śarīrāyai namōnamaḥ
ōṃ aiṃ hrīṃ śrīṃ mahādēva ratyautsukya mahadēvyai namōnamaḥ (108)

iti śrī lalitāṣṭōttara śatanāmāvaḻi sampūrṇaṃ




Browse Related Categories: