View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Mahatmyam Durga Saptasati Chapter 7

chaṇḍamuṇḍa vadhō nāma saptamōdhyāyaḥ ॥

dhyānaṃ
dhyāyēṃ ratna pīṭhē śukakala paṭhitaṃ śruṇvatīṃ śyāmalāṅgīṃ।
nyastaikāṅghriṃ sarōjē śaśi śakala dharāṃ vallakīṃ vāda yantīṃ
kahalārābaddha mālāṃ niyamita vilasachchōlikāṃ rakta vastrāṃ।
mātaṅgīṃ śaṅkha pātrāṃ madhura madhumadāṃ chitrakōdbhāsi bhālāṃ।

ṛṣiruvācha।

ājñaptāstē tatōdaityā-śchaṇḍamuṇḍapurōgamāḥ।
chaturaṅgabalōpētā yayurabhyudyatāyudhāḥ॥1॥

dadṛśustē tatō dēvī-mīṣaddhāsāṃ vyavasthitām।
siṃhasyōpari śailēndra-śṛṅgē mahatikāñchanē॥2॥

tēdṛṣṭvātāṃsamādātu-mudyamaṃñchakrurudyatāḥ
ākṛṣṭachāpāsidharā-stathā'nyē tatsamīpagāḥ॥3॥

tataḥ kōpaṃ chakārōchchai-rambikā tānarīnprati।
kōpēna chāsyā vadanaṃ maṣīvarṇamabhūttadā॥4॥

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam।
kāḻī karāḻa vadanā viniṣkrāntā'sipāśinī ॥5॥

vichitrakhaṭvāṅgadharā naramālāvibhūṣaṇā।
dvīpicharmaparīdhānā śuṣkamāṃsā'tibhairavā॥6॥

ativistāravadanā jihvālalanabhīṣaṇā।
nimagnāraktanayanā nādāpūritadiṅmukhā ॥6॥

sā vēgēnā'bhipatitā ghūtayantī mahāsurān।
sainyē tatra surārīṇā-mabhakṣayata tadbalam ॥8॥

pārṣṇigrāhāṅkuśagrāhi-yōdhaghaṇṭāsamanvitān।
samādāyaikahastēna mukhē chikṣēpa vāraṇān ॥9॥

tathaiva yōdhaṃ turagai rathaṃ sārathinā saha।
nikṣipya vaktrē daśanaiścharvayatyatibhairavaṃ ॥10॥

ēkaṃ jagrāha kēśēṣu grīvāyāmatha chāparaṃ।
pādēnākramyachaivānyamurasānyamapōthayat ॥11॥

tairmuktānicha śastrāṇi mahāstrāṇi tathāsuraiḥ।
mukhēna jagrāha ruṣā daśanairmathitānyapi ॥12॥

balināṃ tadbalaṃ sarvamasurāṇāṃ durātmanāṃ
mamardābhakṣayachchānyānanyāṃśchātāḍayattathā ॥13॥

asinā nihatāḥ kēchitkēchitkhaṭvāṅgatāḍitāḥ।
jagmurvināśamasurā dantāgrābhihatāstathā ॥14॥

kṣaṇēna tadbhalaṃ sarva masurāṇāṃ nipātitaṃ।
dṛṣṭvā chaṇḍō'bhidudrāva tāṃ kāḻīmatibhīṣaṇāṃ ॥15॥

śaravarṣairmahābhīmairbhīmākṣīṃ tāṃ mahāsuraḥ।
Chādayāmāsa chakraiścha muṇḍaḥ kṣiptaiḥ sahasraśaḥ ॥16॥

tānichakrāṇyanēkāni viśamānāni tanmukham।
babhuryathārkabimbāni subahūni ghanōdaraṃ ॥17॥

tatō jahāsātiruṣā bhīmaṃ bhairavanādinī।
kāḻī karāḻavadanā durdarśaśanōjjvalā ॥18॥

utthāya cha mahāsiṃhaṃ dēvī chaṇḍamadhāvata।
gṛhītvā chāsya kēśēṣu śirastēnāsināchChinat ॥19॥

atha muṇḍō'bhyadhāvattāṃ dṛṣṭvā chaṇḍaṃ nipātitam।
tamapyapāta yadbhamau sā khaḍgābhihataṃruṣā ॥20॥

hataśēṣaṃ tataḥ sainyaṃ dṛṣṭvā chaṇḍaṃ nipātitam।
muṇḍañcha sumahāvīryaṃ diśō bhējē bhayāturam ॥21॥

śiraśchaṇḍasya kāḻī cha gṛhītvā muṇḍa mēva cha।
prāha prachaṇḍāṭṭahāsamiśramabhyētya chaṇḍikām ॥22॥

mayā tavā trōpahṛtau chaṇḍamuṇḍau mahāpaśū।
yuddhayajñē svayaṃ śumbhaṃ niśumbhaṃ chahaniṣyasi ॥23॥

ṛṣiruvācha॥

tāvānītau tatō dṛṣṭvā chaṇḍa muṇḍau mahāsurau।
uvācha kāḻīṃ kaḻyāṇī lalitaṃ chaṇḍikā vachaḥ ॥24॥

yasmāchchaṇḍaṃ cha muṇḍaṃ cha gṛhītvā tvamupāgatā।
chāmuṇḍēti tatō lokē khyātā dēvī bhaviṣyasi ॥25॥

॥ jaya jaya śrī mārkaṇḍēya purāṇē sāvarnikē manvantarē dēvi mahatmyē chaṇḍamuṇḍa vadhō nāma saptamōdhyāya samāptam ॥

āhuti
ōṃ klīṃ jayantī sāṅgāyai saśaktikāyai saparivārāyai savāhanāyai kāḻī chāmuṇḍā dēvyai karpūra bījādhiṣṭhāyai mahāhutiṃ samarpayāmi namaḥ svāhā ॥




Browse Related Categories: