View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shyamala Dandakam

dhyānam
māṇikyavīṇāmupalālayantīṃ madālasāṃ mañjulavāgvilāsām ।
māhēndranīladyutikōmalāṅgīṃ mātaṅgakanyāṃ manasā smarāmi ॥ 1 ॥

chaturbhujē chandrakalāvataṃsē kuchōnnatē kuṅkumarāgaśōṇē ।
puṇḍrēkṣupāśāṅkuśapuṣpabāṇahastē namastē jagadēkamātaḥ ॥ 2 ॥

viniyōgaḥ
mātā marakataśyāmā mātaṅgī madaśālinī ।
kuryātkaṭākṣaṃ kaḻyāṇī kadambavanavāsinī ॥ 3 ॥

stuti
jaya mātaṅgatanayē jaya nīlōtpaladyutē ।
jaya saṅgītarasikē jaya līlāśukapriyē ॥ 4 ॥

daṇḍakam
jaya janani sudhāsamudrāntarudyanmaṇīdvīpasaṃrūḍha bilvāṭavīmadhyakalpadrumākalpakādambakāntāravāsapriyē kṛttivāsapriyē sarvalōkapriyē, sādarārabdhasaṅgītasambhāvanāsambhramālōlanīpasragābaddhachūlīsanāthatrikē sānumatputrikē, śēkharībhūtaśītāṃśurēkhāmayūkhāvalībaddhasusnigdhanīlālakaśrēṇiśṛṅgāritē lōkasambhāvitē kāmalīlādhanussannibhabhrūlatāpuṣpasandōhasandēhakṛllōchanē vāksudhāsēchanē chārugōrōchanāpaṅkakēḻīlalāmābhirāmē surāmē ramē, prōllasadvālikāmauktikaśrēṇikāchandrikāmaṇḍalōdbhāsi lāvaṇyagaṇḍasthalanyastakastūrikāpatrarēkhāsamudbhūta saurabhyasambhrāntabhṛṅgāṅganāgītasāndrībhavanmandratantrīsvarē susvarē bhāsvarē, vallakīvādanaprakriyālōlatālīdalābaddha-tāṭaṅkabhūṣāviśēṣānvitē siddhasammānitē, divyahālāmadōdvēlahēlālasachchakṣurāndōlanaśrīsamākṣiptakarṇaikanīlōtpalē śyāmalē pūritāśēṣalōkābhivāñChāphalē śrīphalē, svēdabindūllasadphālalāvaṇya niṣyandasandōhasandēhakṛnnāsikāmauktikē sarvaviśvātmikē sarvasiddhyātmikē kālikē mugdhamandasmitōdāravaktrasphurat pūgatāmbūlakarpūrakhaṇḍōtkarē jñānamudrākarē sarvasampatkarē padmabhāsvatkarē śrīkarē, kundapuṣpadyutisnigdhadantāvalīnirmalālōlakallōlasammēlana smēraśōṇādharē chāruvīṇādharē pakvabimbādharē,

sulalita navayauvanārambhachandrōdayōdvēlalāvaṇyadugdhārṇavāvirbhavatkambubimbōkabhṛtkantharē satkalāmandirē mantharē divyaratnaprabhābandhurachChannahārādibhūṣāsamudyōtamānānavadyāṅgaśōbhē śubhē, ratnakēyūraraśmichChaṭāpallavaprōllasaddōllatārājitē yōgibhiḥ pūjitē viśvadiṅmaṇḍalavyāptamāṇikyatējassphuratkaṅkaṇālaṅkṛtē vibhramālaṅkṛtē sādhubhiḥ pūjitē vāsarārambhavēlāsamujjṛmbha
māṇāravindapratidvandvipāṇidvayē santatōdyaddayē advayē divyaratnōrmikādīdhitistōma sandhyāyamānāṅgulīpallavōdyannakhēnduprabhāmaṇḍalē sannutākhaṇḍalē chitprabhāmaṇḍalē prōllasatkuṇḍalē,

tārakārājinīkāśahārāvalismēra chārustanābhōgabhārānamanmadhyavallīvalichChēda vīchīsamudyatsamullāsasandarśitākārasaundaryaratnākarē vallakībhṛtkarē kiṅkaraśrīkarē, hēmakumbhōpamōttuṅga vakṣōjabhārāvanamrē trilōkāvanamrē lasadvṛttagambhīra nābhīsarastīraśaivālaśaṅkākaraśyāmarōmāvalībhūṣaṇē mañjusambhāṣaṇē, chāruśiñchatkaṭīsūtranirbhatsitānaṅgalīladhanuśśiñchinīḍambarē divyaratnāmbarē,

padmarāgōllasa nmēkhalāmauktikaśrōṇiśōbhājitasvarṇabhūbhṛttalē chandrikāśītalē vikasitanavakiṃśukātāmradivyāṃśukachChanna chārūruśōbhāparābhūtasindūraśōṇāyamānēndramātaṅga hastārgalē vaibhavānargalē śyāmalē kōmalasnigdha nīlōtpalōtpāditānaṅgatūṇīraśaṅkākarōdāra jaṅghālatē chārulīlāgatē namradikpālasīmantinī kuntalasnigdhanīlaprabhāpuñchasañjātadurvāṅkurāśaṅka sāraṅgasaṃyōgariṅkhannakhēndūjjvalē prōjjvalē nirmalē prahva dēvēśa lakṣmīśa bhūtēśa tōyēśa vāṇīśa kīnāśa daityēśa yakṣēśa vāyvagnikōṭīramāṇikya saṃhṛṣṭabālātapōddāma lākṣārasāruṇyatāruṇya lakṣmīgṛhitāṅghripadmē supadmē umē,

suruchiranavaratnapīṭhasthitē susthitē ratnapadmāsanē ratnasiṃhāsanē śaṅkhapadmadvayōpāśritē viśrutē tatra vighnēśadurgāvaṭukṣētrapālairyutē mattamātaṅga kanyāsamūhānvitē bhairavairaṣṭabhirvēṣṭitē mañchulāmēnakādyaṅganāmānitē dēvi vāmādibhiḥ śaktibhissēvitē dhātri lakṣmyādiśaktyaṣṭakaiḥ saṃyutē mātṛkāmaṇḍalairmaṇḍitē yakṣagandharvasiddhāṅganā maṇḍalairarchitē, bhairavī saṃvṛtē pañchabāṇātmikē pañchabāṇēna ratyā cha sambhāvitē prītibhājā vasantēna chānanditē bhaktibhājaṃ paraṃ śrēyasē kalpasē yōgināṃ mānasē dyōtasē Chandasāmōjasā bhrājasē gītavidyā vinōdāti tṛṣṇēna kṛṣṇēna sampūjyasē bhaktimachchētasā vēdhasā stūyasē viśvahṛdyēna vādyēna vidyādharairgīyasē, śravaṇaharadakṣiṇakvāṇayā vīṇayā kinnarairgīyasē yakṣagandharvasiddhāṅganā maṇḍalairarchyasē sarvasaubhāgyavāñChāvatībhir vadhūbhissurāṇāṃ samārādhyasē sarvavidyāviśēṣatmakaṃ chāṭugāthā samuchchāraṇākaṇṭhamūlōllasadvarṇarājitrayaṃ kōmalaśyāmalōdārapakṣadvayaṃ tuṇḍaśōbhātidūrībhavat kiṃśukaṃ taṃ śukaṃ lālayantī parikrīḍasē,

pāṇipadmadvayēnākṣamālāmapi sphāṭikīṃ jñānasārātmakaṃ pustakañchaṅkuśaṃ pāśamābibhratī tēna sañchintyasē tasya vaktrāntarāt gadyapadyātmikā bhāratī nissarēt yēna vādhvaṃsanādā kṛtirbhāvyasē tasya vaśyā bhavantistiyaḥ pūruṣāḥ yēna vā śātakambadyutirbhāvyasē sōpi lakṣmīsahasraiḥ parikrīḍatē, kinna siddhyēdvapuḥ śyāmalaṃ kōmalaṃ chandrachūḍānvitaṃ tāvakaṃ dhyāyataḥ tasya līlā sarōvāridhīḥ tasya kēlīvanaṃ nandanaṃ tasya bhadrāsanaṃ bhūtalaṃ tasya gīrdēvatā kiṅkari tasya chājñākarī śrī svayaṃ,

sarvatīrthātmikē sarva mantrātmikē, sarva yantrātmikē sarva tantrātmikē, sarva chakrātmikē sarva śaktyātmikē, sarva pīṭhātmikē sarva vēdātmikē, sarva vidyātmikē sarva yōgātmikē, sarva varṇātmikē sarvagītātmikē, sarva nādātmikē sarva śabdātmikē, sarva viśvātmikē sarva vargātmikē, sarva sarvātmikē sarvagē sarva rūpē, jaganmātṛkē pāhi māṃ pāhi māṃ pāhi māṃ dēvi tubhyaṃ namō dēvi tubhyaṃ namō dēvi tubhyaṃ namō dēvi tubhyaṃ namaḥ ॥




Browse Related Categories: