View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Mahishasura Mardini Stotram

ayi girinandini nanditamēdini viśvavinōdini nandinutē
girivaravindhyaśirōdhinivāsini viṣṇuvilāsini jiṣṇunutē ।
bhagavati hē śitikaṇṭhakuṭumbini bhūrikuṭumbini bhūrikṛtē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 1 ॥

suravaravarṣiṇi durdharadharṣiṇi durmukhamarṣiṇi harṣaratē
tribhuvanapōṣiṇi śaṅkaratōṣiṇi kalmaṣamōṣiṇi ghōraratē । [kilbiṣa-, ghōṣa-]
danujanirōṣiṇi ditisutarōṣiṇi durmadaśōṣiṇi sindhusutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 2 ॥

ayi jagadamba madamba kadambavanapriyavāsini hāsaratē
śikhari śirōmaṇi tuṅgahimālaya śṛṅganijālaya madhyagatē ।
madhumadhurē madhukaiṭabhagañjini kaiṭabhabhañjini rāsaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 3 ॥

ayi śatakhaṇḍa vikhaṇḍitaruṇḍa vituṇḍitaśuṇḍa gajādhipatē
ripugajagaṇḍa vidāraṇachaṇḍa parākramaśuṇḍa mṛgādhipatē ।
nijabhujadaṇḍa nipātitakhaṇḍa vipātitamuṇḍa bhaṭādhipatē [-chaṇḍa]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 4 ॥

ayi raṇadurmada śatruvadhōdita durdharanirjara śaktibhṛtē
chaturavichāradhurīṇa mahāśiva dūtakṛta pramathādhipatē ।
duritadurīha durāśaya durmati dānavadūta kṛtāntamatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 5 ॥

ayi śaraṇāgata vairivadhūvara vīravarābhayadāyakarē
tribhuvana mastaka śūlavirōdhi śirōdhikṛtāmala śūlakarē ।
dumidumitāmara dundubhināda mahō mukharīkṛta tigmakarē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 6 ॥

ayi nijahuṅkṛtimātra nirākṛta dhūmravilōchana dhūmraśatē
samaraviśōṣita śōṇitabīja samudbhavaśōṇita bījalatē ।
śiva śiva śumbha niśumbha mahāhava tarpita bhūta piśācharatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 7 ॥

dhanuranusaṅga raṇakṣaṇasaṅga parisphuradaṅga naṭatkaṭakē
kanaka piśaṅga pṛṣatkaniṣaṅgarasadbhaṭa śṛṅga hatāvaṭukē ।
kṛtachaturaṅga balakṣitiraṅga ghaṭadbahuraṅga raṭadbaṭukē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 8 ॥

suralalanā tatathēyi tathēyi kṛtābhinayōdara nṛtyaratē
kṛta kukuthaḥ kukuthō gaḍadādikatāla kutūhala gānaratē ।
dhudhukuṭa dhukkuṭa dhindhimita dhvani dhīra mṛdaṅga ninādaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 9 ॥

jaya jaya japya jayē jaya śabdaparastuti tatpara viśvanutē
bhaṇa bhaṇa bhiñjimi bhiṅkṛtanūpura siñjitamōhita bhūtapatē । [jha-, jhiṃ-]
naṭitanaṭārdha naṭīnaṭanāyaka nāṭitanāṭya sugānaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 10 ॥

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanōhara kāntiyutē
śrita rajanī rajanī rajanī rajanī rajanīkara vaktravṛtē ।
sunayana vibhramara bhramara bhramara bhramara bhramarādhipatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 11 ॥

sahita mahāhava mallama tallika mallita rallaka mallaratē
virachita vallika pallika mallika bhillika bhillika varga vṛtē ।
sitakṛta phullasamullasitāruṇa tallaja pallava sallalitē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 12 ॥

aviralagaṇḍagalanmadamēdura mattamataṅgaja rājapatē
tribhuvanabhūṣaṇa bhūtakalānidhi rūpapayōnidhi rājasutē ।
ayi sudatījana lālasamānasa mōhanamanmatha rājasutē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 13 ॥

kamaladalāmala kōmalakānti kalākalitāmala bhālalatē
sakalavilāsa kaḻānilaya kramakēlichalatkalahaṃsakulē ।
alikula saṅkula kuvalaya maṇḍala maulimiladbhakulāli kulē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 14 ॥

karamuraḻīrava vījita kūjita lajjitakōkila mañjumatē
milita pulinda manōhara guñjita rañjitaśaila nikuñjagatē ।
nijaguṇabhūta mahāśabarīgaṇa sadguṇasambhṛta kēḻitalē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 15 ॥

kaṭitaṭapīta dukūlavichitra mayūkhatiraskṛta chandraruchē
praṇatasurāsura mauḻimaṇisphura daṃśulasannakha chandraruchē ।
jitakanakāchala mauḻipadōrjita nirbharakuñjara kumbhakuchē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 16 ॥

vijita sahasrakaraika sahasrakaraika sahasrakaraikanutē
kṛta suratāraka saṅgaratāraka saṅgaratāraka sūnusutē ।
surathasamādhi samānasamādhi samādhi samādhi sujātaratē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 17 ॥

padakamalaṃ karuṇānilayē varivasyati yō'nudinaṃ sa śivē
ayi kamalē kamalānilayē kamalānilayaḥ sa kathaṃ na bhavēt ।
tava padamēva parampadamityanuśīlayatō mama kiṃ na śivē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 18 ॥

kanakalasatkala sindhujalairanusiñchinutē guṇaraṅgabhuvaṃ
bhajati sa kiṃ na śachīkuchakumbha taṭīparirambha sukhānubhavam ।
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāsi śivaṃ
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 19 ॥

tava vimalēndukulaṃ vadanēndumalaṃ sakalaṃ nanu kūlayatē
kimu puruhūta purīndumukhī sumukhībhirasau vimukhīkriyatē ।
mama tu mataṃ śivanāmadhanē bhavatī kṛpayā kimuta kriyatē
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 20 ॥

ayi mayi dīnadayālutayā kṛpayaiva tvayā bhavitavyamumē
ayi jagatō jananī kṛpayāsi yathāsi tathā'nubhitāsiratē ।
yaduchitamatra bhavatyurari kurutādurutāpamapākuru tē [mē]
jaya jaya hē mahiṣāsuramardini ramyakapardini śailasutē ॥ 21 ॥

iti śrī mahiṣāsuramardini stōtram ॥




Browse Related Categories: