View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Rama Raksha Stotram

ōṃ asya śrī rāmarakṣā stōtramantrasya
budhakauśika ṛṣiḥ
śrī sītārāma chandrōdēvatā
anuṣṭup Chandaḥ
sītā śaktiḥ
śrīmad hanumān kīlakam
śrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥

dhyānam
dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam ।
vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥

stōtram
charitaṃ raghunāthasya śatakōṭi pravistaram ।
ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥ 1 ॥

dhyātvā nīlōtpala śyāmaṃ rāmaṃ rājīvalōchanam ।
jānakī lakṣmaṇōpētaṃ jaṭāmukuṭa maṇḍitam ॥ 2 ॥

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ।
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ॥ 3 ॥

rāmarakṣāṃ paṭhētprājñaḥ pāpaghnīṃ sarvakāmadām ।
śirō mē rāghavaḥ pātu phālaṃ (bhālaṃ) daśarathātmajaḥ ॥ 4 ॥

kausalyēyō dṛśaupātu viśvāmitrapriyaḥ śṛtī ।
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ॥ 5 ॥

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ।
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ।
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ॥ 7 ॥

sugrīvēśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ।
ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥

jānunī sētukṛt-pātu jaṅghē daśamukhāntakaḥ ।
pādau vibhīṣaṇaśrīdaḥ pātu rāmō'khilaṃ vapuḥ ॥ 9 ॥

ētāṃ rāmabalōpētāṃ rakṣāṃ yaḥ sukṛtī paṭhēt ।
sa chirāyuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥

pātāḻa-bhūtala-vyōma-chāriṇa-śchadma-chāriṇaḥ ।
na draṣṭumapi śaktāstē rakṣitaṃ rāmanāmabhiḥ ॥ 11 ॥

rāmēti rāmabhadrēti rāmachandrēti vā smaran ।
narō na lipyatē pāpairbhuktiṃ muktiṃ cha vindati ॥ 12 ॥

jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam ।
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥

vajrapañjara nāmēdaṃ yō rāmakavachaṃ smarēt ।
avyāhatājñaḥ sarvatra labhatē jayamaṅgaḻam ॥ 14 ॥

ādiṣṭavān-yathā svapnē rāmarakṣāmimāṃ haraḥ ।
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ॥ 15 ॥

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām ।
abhirāma-strilōkānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥

taruṇau rūpasampannau sukumārau mahābalau ।
puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 17 ॥

phalamūlāśinau dāntau tāpasau brahmachāriṇau ।
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ॥ 18 ॥

śaraṇyau sarvasattvānāṃ śrēṣṭhau sarvadhanuṣmatām ।
rakṣaḥkula nihantārau trāyētāṃ nō raghūttamau ॥ 19 ॥

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau ।
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gachChatām ॥ 20 ॥

sannaddhaḥ kavachī khaḍgī chāpabāṇadharō yuvā ।
gachChan manōrathānnaścha (manōrathō'smākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥

rāmō dāśarathi śśūrō lakṣmaṇānucharō balī ।
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥

vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ ।
jānakīvallabhaḥ śrīmānapramēya parākramaḥ ॥ 23 ॥

ityētāni japēnnityaṃ madbhaktaḥ śraddhayānvitaḥ ।
aśvamēdhādhikaṃ puṇyaṃ samprāpnōti na saṃśayaḥ ॥ 24 ॥

rāmaṃ dūrvādaḻa śyāmaṃ padmākṣaṃ pītavāsasam ।
stuvanti nābhi-rdivyai-rnatē saṃsāriṇō narāḥ ॥ 25 ॥

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram
kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ।
rājēndraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim
vandē lōkābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ॥ 26 ॥

rāmāya rāmabhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma ।
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma ॥ 28 ॥

śrīrāma chandra charaṇau manasā smarāmi
śrīrāma chandra charaṇau vachasā gṛhṇāmi ।
śrīrāma chandra charaṇau śirasā namāmi
śrīrāma chandra charaṇau śaraṇaṃ prapadyē ॥ 29 ॥

mātā rāmō mat-pitā rāmachandraḥ
svāmī rāmō mat-sakhā rāmachandraḥ ।
sarvasvaṃ mē rāmachandrō dayāḻuḥ
nānyaṃ jānē naiva jānē na jānē ॥ 30 ॥

dakṣiṇē lakṣmaṇō yasya vāmē cha (tu) janakātmajā ।
puratō mārutiryasya taṃ vandē raghunandanam ॥ 31 ॥

lōkābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanētraṃ raghuvaṃśanātham ।
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadyē ॥ 32 ॥

manōjavaṃ māruta tulya vēgaṃ
jitēndriyaṃ buddhimatāṃ variṣṭam ।
vātātmajaṃ vānarayūtha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadyē ॥ 33 ॥

kūjantaṃ rāmarāmēti madhuraṃ madhurākṣaram ।
āruhyakavitā śākhāṃ vandē vālmīki kōkilam ॥ 34 ॥

āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyōbhūyō namāmyaham ॥ 35 ॥

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ।
tarjanaṃ yamadūtānāṃ rāma rāmēti garjanam ॥ 36 ॥

rāmō rājamaṇiḥ sadā vijayatē rāmaṃ ramēśaṃ bhajē
rāmēṇābhihatā niśācharachamū rāmāya tasmai namaḥ ।
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsōsmyahaṃ
rāmē chittalayaḥ sadā bhavatu mē bhō rāma māmuddhara ॥ 37 ॥

śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāma nāma varānanē ॥ 38 ॥

iti śrībudhakauśikamuni virachitaṃ śrīrāma rakṣāstōtraṃ sampūrṇam ।

śrīrāma jayarāma jayajayarāma ।




Browse Related Categories: