ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ōm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
trā̠tāra̠mindra̍ mavi̠tāra̠mindra̠g̠ṃ havē̍ havē su̠hava̠g̠ṃ śūra̠mindra̎m ।
hu̠vē nu śa̠kra-mpu̍ruhū̠tamindragg̍ sva̠sti nō̍ ma̠ghavā̍ dhā̠tvindra̍ḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ōṃ ōm ।
pūrvadigbhāgē lalāṭasthānē indrāya namaḥ ॥ 1 ॥ (tai.saṃ.1-6-12-50)
ō-mbhūrbhuva̠ssuva̍ḥ । ō-nnam ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
tva-nnō̍ agnē̠ varu̍ṇasya vi̠dvāndē̠vasya̠ hēḍō-'va̍ yāsisīṣṭhāḥ ।
yaji̍ṣṭhō̠ vahni̍tama̠-śśōśu̍chānō̠ viśvā̠ dvēṣāg̍ṃsi̠ pramu̍mugdhya̠smat ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । naṃ ōm ।
āgnēyadigbhāgē nētrayōsthānē agnayē namaḥ ॥ 2 ॥ (tai.saṃ.2-5-12-72)
ō-mbhūrbhuva̠ssuva̍ḥ । ō-mmōm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
su̠ga-nna̠ḥ panthā̠mabha̍ya-ṅkṛṇōtu । yasmi̠nnakṣa̍trē ya̠ma ēti̠ rājā̎ ।
yasmi̍nnēnama̠bhyaṣi̍ñchanta dē̠vāḥ । tada̍sya chi̠tragṃ ha̠viṣā̍ yajāma ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । mōṃ ōm ।
dakṣiṇadigbhāgē karṇayōsthānē yamāya namaḥ ॥ 3 ॥ (tai.brā.3-1-2-11-23)
ō-mbhūrbhuva̠ssuva̍ḥ । ō-mbham ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
asu̍nvanta̠ maya̍jamānamichChastē̠nasyē̠tyāntaska̍ra̠syānvē̍ṣi ।
a̠nyama̠smadi̍chCha̠ sā ta̍ i̠tyā namō̍ dēvi nir.ṛtē̠ tubhya̍mastu ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । bhaṃ ōm ।
nir.ṛtidigbhāgē mukhasthānē nir.ṛtayē namaḥ ॥ 4 ॥ (tai.saṃ.4-2-5-21)
ō-mbhūrbhuva̠ssuva̍ḥ । ō-ṅgam ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
tattvā̍yāmi̠ brahma̍ṇā̠ vanda̍māna̠stadā śā̎stē̠ yaja̍mānō ha̠virbhi̍ḥ ।
ahē̍ḍamānō varuṇē̠ha bō̠dhyuru̍śagṃsa̠ mā na̠ āyu̠ḥ pramō̍ṣīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । gaṃ ōm ।
paśchimadigbhāgē bāhvōsthānē varuṇāya namaḥ ॥ 5 ॥ (tai.saṃ.2-1-11-65)
ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ vam ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ā nō̍ ni̠yudbhi̍-śśa̠tinī̍bhiradhva̠ragm । sa̍ha̠sriṇī̍bhi̠rupa̍ yāhi ya̠jñam ।
vāyō̍ a̠smin ha̠viṣi̍ mādayasva । yū̠ya-mpā̍ta sva̠stibhi̠-ssadā̍ naḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । vaṃ ōm ।
vāyavyadigbhāgē nāsikāsthānē vāyavē namaḥ ॥ 6 ॥ (tai.brā.2-8-1-2)
ō-mbhūrbhuva̠ssuva̍ḥ । ō-ntēm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
va̠yagṃ sō̍ma vra̠tē tava̍ । mana̍sta̠nūṣu̠bibhra̍taḥ ।
pra̠jāva̍ntō aśīmahi । i̠ndrā̠ṇī dē̠vī su̠bhagā̍ su̠patnī̎ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । tēṃ ōm ।
uttaradigbhāgē jaṭharasthānē kubērāya namaḥ ॥ 7 ॥ (tai.brā.2-4-2-7-18)
ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ rum ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
tamīśā̎na̠-ñjaga̍tasta̠sthuṣa̠spati̎-ndhiya-ñji̠nvamava̍sē hūmahē va̠yam ।
pū̠ṣā nō̠ yathā̠ vēda̍sā̠masa̍dvṛ̠dhē ra̍kṣi̠tā pā̠yurada̍bdha-ssva̠stayē̎ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ruṃ ōm ।
īśānyadigbhāgē nābhisthānē īśānāya namaḥ ॥ 8 ॥
ō-mbhūrbhuva̠ssuva̍ḥ । ō-ndrām ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
a̠smē ru̠drā mē̠hanā̠ parva̍tāsō vṛtra̠hatyē̠ bhara̍hūtau sa̠jōṣā̎ḥ ।
ya-śśaṃsa̍tē stuva̠tē dhāyi̍ pa̠jra indra̍jyēṣṭhā a̠smāँ a̍vantu dē̠vāḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । drāṃ ōm ।
ūrdhvadigbhāgē mūrdhnisthānē ākāśāya namaḥ ॥ 9 ॥
ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ yam ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
syō̠nā pṛ̍thivi̠ bhavā̍nṛkṣa̠rā ni̠vēśa̍nī ।
yachChā̍ na̠-śśarma̍ sa̠prathā̎ḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । yaṃ ōm ।
adhōdigbhāgē pādasthānē pṛthivyai namaḥ ॥ 10 ॥
[apa upaspṛśya]