atha pañchāṅgajapaḥ ॥
sa̠dyōjā̠ta-mpra̍padyā̠mi̠ sa̠dyōjā̠tāya̠ vai namō̠ nama̍ḥ ।
bha̠vē bha̍vē̠ nāti̍bhavē bhavasva̠ mām ।
bha̠vōdbha̍vāya̠ nama̍ḥ ॥ 1
vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ॥ 2
a̠ghōrē̎bhyō-'tha̠ ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥ 3
tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥ 4
īśāna-ssarva̍vidyā̠nā̠mīśvara-ssarva̍bhūtā̠nā̠ṃ
brahmādhi̍pati̠rbrahma̠ṇō-'dhi̍pati̠rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥ 5