View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahanyasam - 5. Panchanga Nyasa

sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ ।
bha̠vē bha̍vē̠ nāti̍bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥
pādābhyā-nnamaḥ । 1
[apa upaspṛśya]

vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ
kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠
bala̍pramathanāya̠ nama̠ ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ।
ūrumadhyamābhyā-nnamaḥ । 2

a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠drarū̍pēbhyaḥ ॥
hṛdayāya namaḥ । 3

tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
mukhāya namaḥ । 4

īśāna-ssarva̍vidyā̠nā̠-mīśvarasarva̍ bhūtā̠nā̠ṃ
brahmādhi̍pati̠-rbrahma̠ṇō-'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
mūrdhnē namaḥ । 5




Browse Related Categories: