View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahanyasam - 3. Anganyasa

yā tē̍ rudra śi̠vā ta̠nūraghō̠rā-'pā̍pakāśinī ।
tayā̍ na sta̠nuvā̠ śanta̍mayā̠ giri̍śantā̠bhi chā̍kaśīhi ।
śikhāyai namaḥ । 1

a̠smi-nma̍ha̠tya̍rṇa̠vē̎-'ntari̍kṣē bha̠vā adhi̍ ।
tēṣāgṃ̍ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।
śirasē namaḥ । 2

sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m ।
tēṣāgṃ̍ sahasra-yōja̠nē-'va̠dhanvā̍ni tanmasi ।
lalāṭāya namaḥ । 3

ha̠gṃ̠sa-śśu̍chi̠ṣa-dvasu̍rantarikṣa̠saddhōtā̍ vēdi̠ṣadati̍thi-rdurōṇa̠sat ।
nṛ̠ṣadva̍ra̠-sadṛ̍ta̠-sadvyō̍ma̠ sada̠bjā gō̠jā ṛ̍ta̠jā a̍dri̠jā ṛ̠ta-mbṛ̠hat ।
bhruvōrmaddhyāya namaḥ । 4

trya̍baṅkaṃ yajāmahē suga̠ndhi-mpu̍ṣṭi̠vardha̍nam ।
u̠rvā̠ru̠kami̍va̠ bandha̍nān
mṛ̠tyō-rmu̍kṣīya̠ mā-'mṛtā̎t ।
nētrābhyā-nnamaḥ । 5

nama̠-ssrutyā̍ya cha̠ pathyā̍ya cha̠ nama̍ḥ kā̠ṭyā̍ya cha nī̠pyā̍ya cha ।
karṇābhyā-nnamaḥ । 6

mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠rānmānō̍ rudra bhāmi̠tō va̍dhīr-ha̠viṣma̍ntō̠ nama̍sā vidhēma tē ।
nāsikābhyā-nnamaḥ । 7

a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē ।
ni̠śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠vō na̍-ssu̠manā̍ bhava ।
mukhāya namaḥ । 8

nīla̍grīvā śśiti̠kaṇṭhā̎-śśa̠rvā a̠dhaḥ, kṣa̍mācha̠rāḥ ।
tēṣāgṃ̍ sahasrayōja̠nē-' va̠dhanvā̍ni tanmasi ।
kaṇṭhāya namaḥ । 9.1

nīla̍grīvā-śśiti̠kaṇṭhā̠ divagṃ̍ ru̠drā upa̍śritāḥ ।
tēṣāgṃ̍ sahasrayōja̠nē-' va̠dhanvā̍ni tanmasi ।
upakaṇṭhāya namaḥ । 9.2

nama̍stē a̠stvāyu̍dhā̠yā-nā̍tatāya dhṛ̠ṣṇavē̎ ।
u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē ।
bāhubhyā-nnamaḥ । 10

yā tē̍ hē̠ti-rmī̍ḍhuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ ।
tayā̠-'smān vi̠śvata̠stva-ma̍ya̠kṣmayā̠ pari̍bbhuja ।
upabāhubhyā-nnamaḥ । 11

pari̍ṇō ru̠drasya̍ hē̠ti-rvṛ̍ṇaktu̠ pari̍tvē̠ṣasya̍ durma̠tira̍ghā̠yōḥ ।
ava̍ sthi̠rā ma̠ghava̍dbhyaḥ tanuṣva̠ mīḍhva̍stō̠kāya̠ tana̍yāya mṛḍaya ।
maṇibandhābhyā-nnamaḥ । 12

yē tī̠rthāni̍ pra̠chara̍nti sṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ ।
tēṣāgṃ̍ sahasrayōja̠nē-' va̠dhanvā̍ni tanmasi ।
hastābhyā-nnamaḥ । 13

sa̠dyō jā̠ta-mpra̍padyā̠mi̠ sa̠dyō jā̠tāya̠ vai namō̠ nama̍ḥ ।
bha̠vē bha̍vē̠ nāti̍ bhavē bhavasva̠ mām । bha̠vō-dbha̍vāya̠ nama̍ḥ ॥
aguṃṣṭhābhyā-nnamaḥ । 14.1

vā̠ma̠dē̠vāya̠ namō̎ jyē̠ṣṭhāya̠ nama̍-śśrē̠ṣṭhāya̠ namō̍ ru̠drāya̠ nama̠ḥ kālā̍ya̠ nama̠ḥ kala̍vikaraṇāya̠ namō̠ bala̍vikaraṇāya̠ namō̠ balā̍ya̠ namō̠ bala̍pramathanāya̠ nama̠-ssarva̍bhūtadamanāya̠ namō̍ ma̠nōnma̍nāya̠ nama̍ḥ ।
tarjanībhyā-nnamaḥ । 14.2

a̠ghōrē̎bhyō 'tha̠ghōrē̎bhyō̠ ghōra̠ghōra̍tarēbhyaḥ ।
sarvē̎bhya-ssarva̠ śarvē̎bhyō̠ nama̍stē astu ru̠dra rū̍pēbhyaḥ ॥
maddhyamābhyā-nnamaḥ । 14.3

tatpuru̍ṣāya vi̠dmahē̍ mahādē̠vāya̍ dhīmahi ।
tannō̍ rudraḥ prachō̠dayā̎t ॥
anāmikābhyā-nnamaḥ । 14.4

īśāna-ssarva̍vidyā̠nā̠-mīśvara-ssarva̍bhūtā̠nā̠ṃ
rahmādhi̍pati̠-rbrahma̠ṇō 'dhi̍pati̠-rbrahmā̍ śi̠vō mē̍ astu sadāśi̠vōm ॥
kaniṣṭhikābhyā-nnamaḥ । 14.5

namō̍ vaḥ kiri̠kēbhyō̍ dē̠vānā̠gṃ̠ hṛda̍yēbhyaḥ ।
hṛdayāya namaḥ । 15

namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ nama̍ḥ ।
pṛṣṭhāya namaḥ । 16

namō̠ hira̍ṇyabāhavē sēnā̠nyē̍ di̠śāñcha̠ pata̍yē̠ nama̍ḥ ।
pār​śvābhyā-nnamaḥ । 17

vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta ।
anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathi̍ḥ ।
jaṭharāya namaḥ । 18

hi̠ra̠ṇya̠ga̠rbha ssama̍varta̠tāgrē̍ bhū̠tasya̍ jā̠taḥ pati̠rēka̍ āsīt ।
sadā̍dhāra pṛthi̠vī-ndyāmu̠tēmā-ṅkasmai̍ dē̠vāya̍ ha̠viṣā̍ vidhēma ।
nābhyai namaḥ । 19

mīḍhu̍ṣṭama̠ śiva̍tama śi̠vō na̍ssu̠manā̍ bhava ।
pa̠ra̠mē vṛ̠kṣa āyu̍dha-nni̠dhāya̠ kṛtti̠ṃ vasā̍na̠ ācha̍ra̠ pinā̍ka̠-mbibhra̠dāga̍hi ।
kaṭhyai namaḥ । 20

yē bhū̠tānā̠-madhi̍patayō viśi̠khāsa̍ḥ kapa̠rdi̍naḥ ।
tēṣāgṃ̍ sahasrayōja̠nē 'va̠dhanvā̍ni tanmasi ।
guhyāya namaḥ । 21

yē annē̍ṣu vi̠viddhya̍nti̠ pātrē̍ṣu̠ piba̍tō̠ janān̍ ।
tēṣāgṃ̍ sahasrayōja̠nē-' va̠dhanvā̍ni tanmasi ।
aṇḍābhyā-nnamaḥ । 22

sa̠ śi̠rā jā̠tavē̍dā a̠kṣara̍-mpara̠ma-mpa̠dam ।
vēdā̍nā̠gṃ̠ śira̍si mā̠tā̠ ā̠yu̠ṣmanta̍-ṅkarōtu̠ mām ।
apānāya namaḥ । 23

mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠tam ।
mā nō̍ vadhīḥ pi̠tara̠-mmōta mā̠tara̍-mpri̠yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ।
ūrubhyā-nnamaḥ । 24

ē̠ṣa tē̍ rudrabhā̠ga-stañju̍ṣasva̠ tēnā̍va̠sēna̍ pa̠rō
mūja̍va̠tō-'tī̠hyava̍tata-dhanvā̠ pinā̍kahasta̠ḥ kṛtti̍vāsāḥ ।
jānubhyā-nnamaḥ । 25

sa̠gṃ̠ sṛ̠ṣṭa̠jithsō̍ma̠pā bā̍hu-śa̠rdhyū̎rdhva dha̍nvā̠ prati̍hitā-bhi̠rastā̎ ।
bṛha̍spatē̠ pari̍dīyā̠ rathē̍na rakṣō̠hā-'mitrāgṃ̍ apa̠bādha̍mānaḥ ।
jaṅghābhyā-nnamaḥ । 26

viśva̍-mbhū̠ta-mbhuva̍na-ñchi̠tra-mba̍hu̠dhā jā̠ta-ñjāya̍māna-ñcha̠ yat ।
sarvō̠ hyē̍ṣa ru̠dra-stasmai̍ ru̠drāya̠ namō̍ astu ॥
gulphābhyā-nnamaḥ । 27

yē pa̠thā-mpa̍thi̠rakṣa̍ya ailabṛ̠dā ya̠vyudha̍ḥ ।
tēṣāgṃ̍ sahasrayōja̠nē 'va̠dhanvā̍ni tanmasi ।
pādābhyā-nnamaḥ । 28

addhya̍vōcha-dadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak ।
ahīg̍ścha̠ sarvā̎n ja̠bhaṃya̠-nthsarvā̎ścha yātu dhā̠nya̍ḥ ।
kavachāya hum । 29

namō̍ bi̠lminē̍ cha kava̠chinē̍ cha̠
nama̍-śśru̠tāya̍ cha śrutasē̠nāya̍ cha ।
upakavachāya hum । 30

namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ ।
athō̠ yē a̍sya̠ satvā̍nō̠-'ha-ntēbhyō̍-'kara̠nnama̍ḥ ।
tṛtīya nētrāya namaḥ । 31

pramu̍ñcha̠ dhanva̍na̠stva-mu̠bhayō̠-rārtni̍yō̠rjyām ।
yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa ।
astrāya phaṭ । 32

ya ē̠tāva̍ntaścha̠ bhūyāgṃ̍saścha̠ diśō̍ ru̠drā vi̍tasthi̠rē ।
tēṣāgṃ̍̍ sahasrayōja̠nē 'va̠dhanvā̍ni tanmasi ।
iti digbandhaḥ । 33

-----------iti prathama nyāsaḥ------------
(śikhādi astraparyantaṃ ēkatriṃśadaṅganyāsaḥ digbandha sahitaḥ prathamaḥ)





Browse Related Categories: