View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahanyasam - 1. Panchanga Rudranyasa

athātaḥ pañchāṅgarudrāṇāṃ
nyāsapūrvaka-ñjapa-hōmā-rchanā-bhiṣēka-vidhiṃ vyā̎khyāsyāmaḥ ।
athātaḥ pañchāṅgarudrāṇāṃ
nyāsapūrvaka-ñjapa-hōmā-rchanābhiṣēka-ṅkariṣyamāṇaḥ ।

hariḥ ōṃ athātaḥ pañchāṅga rudrāṇām ॥

ōṅkāramantra saṃyukta-nnitya-ndhyāyanti yōginaḥ ।
kāmada-mmōkṣada-ntasmai ōṅkārāya namō namaḥ ॥

namastē dēva dēvēśa namastē paramēśvara ।
namastē vṛṣabhārūḍha nakārāya namō namaḥ ॥

ō-nnamō bhagavatē̍ rudrā̠ya ॥ ō-mbhūrbhuva̠ssuva̍ḥ ॥ ō-nnam ॥

nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।
nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥
yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।
śi̠vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya ।
ō-nnamō bhagavatē̍ rudrā̠ya ॥ naṃ ōm । pūrvāṅga rudrāya̠ namaḥ ॥ (prāchyai diśa, East)

mahādēva-mmahātmāna-mmahāpātakanāśanam ।
mahāpāpaharaṃ vandē makārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ō-mmam ॥
ō-nnidha̍napatayē̠ namaḥ । nidhanapatāntikāya̠ namaḥ ।
ūrdhvāya̠ namaḥ । ūrdhvaliṅgāya̠ namaḥ ।
hiraṇyāya̠ namaḥ । hiraṇyaliṅgāya̠ namaḥ ।
suvarṇāya̠ namaḥ । suvarṇaliṅgāya̠ namaḥ ।
divyāya̠ namaḥ । divyaliṅgāya̠ namaḥ ।
bhavāya̠ḥ namaḥ । bhavaliṅgāya̠ namaḥ ।
śarvāya̠ namaḥ । śarvaliṅgāya̠ namaḥ ।
śivāya̠ namaḥ । śivaliṅgāya̠ namaḥ ।
jvalāya̠ namaḥ । jvalaliṅgāya̠ namaḥ ।
ātmāya̠ namaḥ । ātmaliṅgāya̠ namaḥ ।
paramāya̠ namaḥ । paramaliṅgāya̠ namaḥ ।
ētathsōmasya̍ sūrya̠sya sarvaliṅgagg̍ sthāpa̠ya̠ti̠ pāṇimantra-mpavi̠tram ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ maṃ ōm ॥
dakṣiṇāṅga rudrāya̠ namaḥ ॥ (dakṣiṇa diśa, South)

śivaṃ śānta-ñjagannāthaṃ lōkānugrahakāraṇam ।
śivamēka-mparaṃ vandē śikārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ śim ॥
apai̍tumṛ̠tyuramṛta̍-nna̠ āga̍n vaivasva̠tō nō̠ a̍bhaya-ṅkṛṇōtu । pa̠rṇaṃ vana̠spatērivā̠bhinaśśīyatāgṃ ra̠yissacha̍tā-nna̠śśachī̠pati̍ḥ ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ śiṃ ōm ॥ paśchimāṅga rudrāya̠ namaḥ ॥ (paśchima diśa, West)

vāhanaṃ vṛṣabhō yasya vāsukī kaṇṭhabhūṣaṇam ।
vāmē śaktidharaṃ vandē vakārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ vām ॥
prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ । tēnānnēnā̎pyāya̠sva ॥ ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ vāṃ ōm ॥ uttarāṅga rudrāya̠ namaḥ ॥ (uttara diśa, North)

yatra kutra sthita-ndēvaṃ sarvavyāpinamīśvaram ।
yalliṅga-mpūjayēnnityaṃ yakārāya namō namaḥ ॥

ō-mbhūrbhuva̠ssuva̠ḥ ॥ ōṃ yam ॥
yō ru̠drō a̠gnau yō a̠psu ya ōṣa̍dhīṣu̠ yō ru̠drō viśvā̠ bhuva̍nā vi̠vēśa̠ tasmai̍ ru̠drāya̠ namō̍ astu ॥
ō-nnamō bhagavatē̍ rudrā̠ya ॥ yaṃ ōm ॥ ūrdhvāṅga rudrāya̠ namaḥ ॥ (ūrdhva diśa, Up)




Browse Related Categories: