View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahanyasam - 4. Dashanga Nyasa

ō-nnamō bhagavatē̍ rudrā̠ya । iti namaskārā-nnyasē̎t ॥
ōṃ ō-mmūrthnē namaḥ (mūrdhni) ।
ō-nna-nnāsikāyai namaḥ (nāsikāgraḥ) ।
ō-mmōṃ lalaṭāya namaḥ (lalāṭaḥ) ।
ō-mbha-mmukhāya namaḥ (mukhām) ।
ō-ṅga-ṅkaṇṭhāya namaḥ (kaṇṭhaḥ) ।
ōṃ vaṃ hṛdayāya namaḥ (hṛdayaḥ) ।
ō-ntē-ndakṣiṇa hastāya namaḥ (dakṣiṇa hastaḥ) ।
ōṃ ruṃ vāma hastāya namaḥ (vāma hastaḥ) ।
ō-ndrā-nnābhyai namaḥ (nābhhī) ।
ōṃ ya-mpādābhyā-nnamaḥ (pādau) ॥
[apa upaspṛśya]

-----------iti dvitīya nyāsaḥ----------
mūrdhādi pādānta-ndaśāṅga nyāsaḥ dvitīyaḥ




Browse Related Categories: