View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Mahanyasam - 5.4. Shodashanga Raudrikaranam

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ am ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
vi̠bhūra̍si pra̠vāha̍ṇō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । aṃ ōm ।
śikhāsthānē rudrāya namaḥ ॥ 1 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ām ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
vahni̍rasi havya̠vāha̍nō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । āṃ ōm ।
śirasthānē rudrāya namaḥ ॥ 2 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ im ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
śvā̠trō̍si̠ prachē̍tā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । iṃ ōm ।
mūrdhnisthānē rudrāya namaḥ ॥ 3 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ īm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
tu̠thō̍si vi̠śvavē̍dā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । īṃ ōm ।
lalāṭasthānē rudrāya namaḥ ॥ 4 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ um ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
u̠śiga̍sika̠vī raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । uṃ ōm ।
nētrayōsthānē rudrāya namaḥ ॥ 5 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ūm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
aṅghā̍rirasi̠ bambhā̍rī̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ūṃ ōm ।
karṇayōsthānē rudrāya namaḥ ॥ 6 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ṛm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
a̠va̠syura̍si̠ duva̍svā̠-nraudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ṛṃ ōm ।
mukhasthānē rudrāya namaḥ ॥ 7 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ṝm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
śu̠ndhyūra̍si mārjā̠līyō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ṝṃ ōm ।
kaṇṭhasthānē rudrāya namaḥ ॥ 8 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ L​im ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
sa̠mrāḍa̍si kṛ̠śānū̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । L​iṃ ōm ।
bāhvōsthānē rudrāya namaḥ ॥ 9 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ L​īm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
pa̠ri̠ṣadyō̍si̠ pava̍mānō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । L​īṃ ōm ।
hṛdisthānē rudrāya namaḥ ॥ 10 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ēm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
pra̠takvā̍-'si̠ nabha̍svā̠-nraudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ēṃ ōm ।
nābhisthānē rudrāya namaḥ ॥ 11 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ aim ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
asa̍mmṛṣṭōsi havya̠sūdō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । aiṃ ōm ।
kaṭisthānē rudrāya namaḥ ॥ 12 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ ōm ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ṛ̠tadhā̍mā-'si̠ suva̍rjyōtī̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । ōṃ ōm ।
ūrusthānē rudrāya namaḥ ॥ 13 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ aum ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
brahma̍jyōtirasi̠ suva̍rdhāmā̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । auṃ ōm ।
jānusthānē rudrāya namaḥ ॥ 14 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ am ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
a̠jō̎-'syēka̍pā̠t raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । aṃ ōm ।
jaṅghāsthānē rudrāya namaḥ ॥ 15 ॥ (tai.saṃ.1-3-3-5)

ō-mbhūrbhuva̠ssuva̍ḥ । ōṃ aḥ ।
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ahi̍rasi bu̠dhniyō̠ raudrē̠ṇānī̍kēna pā̠hi mā̎-'gnē pipṛ̠hi mā̠ mā mā̍ higṃsīḥ ॥
nama̍-śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠ nama̍-śśaṅka̠rāya̍ cha
mayaska̠rāya̍ cha̠ nama̍-śśi̠vāya̍ cha śi̠vata̍rāya cha̠ ॥
ō-nnamō bhagavatē̍ rudrā̠ya । aḥ ōm ।
pādayō-ssthānē rudrāya namaḥ ॥ 16 ॥ (tai.saṃ.1-3-3-5)
[apa upaspṛśya]

tvagasthigatai-ssarvapāpaiḥ pramuchyatē । sarvabhūtēṣvaparājitō bhavati । tatō bhūtaprēta piśācha baddha brahmarākṣasa yakṣa yamadūta śākinī ḍākinī hākinī śatru sarpa śvāpada taskara jvarādyupadravajōpaghātā-ssarvē jvalanta-mpaśyantu ।
[kartasya vachanam] māṃ rakṣantu ॥
[purōhita vachanam] yajamānagṃ rakṣantu ॥

-----------iti tṛtīyaḥ nyāsaḥ------------
pādāti mūrdhānta-mpañchāṅga nyāsaḥ




Browse Related Categories: