dōhā
śrī gaṇapati guru gauri pada prēma sahita dhari māta ।
chālīsā vandana karauṃ śrī śiva bhairavanātha ॥
śrī bhairava saṅkaṭa haraṇa maṅgala karaṇa kṛpāla ।
śyāma varaṇa vikarāla vapu lōchana lāla viśāla ॥
jaya jaya śrī kālī kē lālā । jayati jayati kāśī-kutavālā ॥
jayati baṭuka-bhairava bhaya hārī । jayati kāla-bhairava balakārī ॥
jayati nātha-bhairava vikhyātā । jayati sarva-bhairava sukhadātā ॥
bhairava rūpa kiyō śiva dhāraṇa । bhava kē bhāra utāraṇa kāraṇa ॥
bhairava rava suni hvai bhaya dūrī । saba vidhi hōya kāmanā pūrī ॥
śēṣa mahēśa ādi guṇa gāyō । kāśī-kōtavāla kahalāyō ॥
jaṭā jūṭa śira chandra virājata । bālā mukuṭa bijāyaṭha sājata ॥
kaṭi karadhanī ghūँgharū bājata । darśana karata sakala bhaya bhājata ॥
jīvana dāna dāsa kō dīnhyō । kīnhyō kṛpā nātha taba chīnhyō ॥
vasi rasanā bani sārada-kālī । dīnhyō vara rākhyō mama lālī ॥
dhanya dhanya bhairava bhaya bhañjana । jaya manarañjana khala dala bhañjana ॥
kara triśūla ḍamarū śuchi kōḍa़ā । kṛpā kaṭākśa suyaśa nahiṃ thōḍā ॥
jō bhairava nirbhaya guṇa gāvata । aṣṭasiddhi nava nidhi phala pāvata ॥
rūpa viśāla kaṭhina dukha mōchana । krōdha karāla lāla duhuँ lōchana ॥
agaṇita bhūta prēta saṅga ḍōlata । baṃ baṃ baṃ śiva baṃ baṃ bōlata ॥
rudrakāya kālī kē lālā । mahā kālahū kē hō kālā ॥
baṭuka nātha hō kāla gaँbhīrā । śvēta rakta aru śyāma śarīrā ॥
karata nīnahūँ rūpa prakāśā । bharata subhaktana kahaँ śubha āśā ॥
ratna jaḍa़ita kañchana siṃhāsana । vyāghra charma śuchi narma suānana ॥
tumahi jāi kāśihiṃ jana dhyāvahim । viśvanātha kahaँ darśana pāvahim ॥
jaya prabhu saṃhāraka sunanda jaya । jaya unnata hara umā nanda jaya ॥
bhīma trilōchana svāna sātha jaya । vaijanātha śrī jagatanātha jaya ॥
mahā bhīma bhīṣaṇa śarīra jaya । rudra tryambaka dhīra vīra jaya ॥
aśvanātha jaya prētanātha jaya । svānāruḍha़ sayachandra nātha jaya ॥
nimiṣa digambara chakranātha jaya । gahata anāthana nātha hātha jaya ॥
trēśalēśa bhūtēśa chandra jaya । krōdha vatsa amarēśa nanda jaya ॥
śrī vāmana nakulēśa chaṇḍa jaya । kṛtyāū kīrati prachaṇḍa jaya ॥
rudra baṭuka krōdhēśa kāladhara । chakra tuṇḍa daśa pāṇivyāla dhara ॥
kari mada pāna śambhu guṇagāvata । chauṃsaṭha yōgina saṅga nachāvata ॥
karata kṛpā jana para bahu ḍhaṅgā । kāśī kōtavāla aḍa़baṅgā ॥
dēyaँ kāla bhairava jaba sōṭā । nasai pāpa mōṭā sē mōṭā ॥
janakara nirmala hōya śarīrā । miṭai sakala saṅkaṭa bhava pīrā ॥
śrī bhairava bhūtōṅkē rājā । bādhā harata karata śubha kājā ॥
ailādī kē duḥkha nivārayō । sadā kṛpākari kāja samhārayō ॥
sundara dāsa sahita anurāgā । śrī durvāsā nikaṭa prayāgā ॥
śrī bhairava jī kī jaya lēkhyō । sakala kāmanā pūraṇa dēkhyō ॥
dōhā
jaya jaya jaya bhairava baṭuka svāmī saṅkaṭa ṭāra ।
kṛpā dāsa para kījiē śaṅkara kē avatāra ॥
āratī
jaya bhairava dēvā prabhu jaya bhairava dēvā ।
jaya kālī aura gaurā dēvī kṛta sēvā ॥ jaya॥
tumhī pāpa uddhāraka duḥkha sindhu tāraka ।
bhaktōṃ kē sukha kāraka bhīṣaṇa vapu dhāraka ॥ jaya॥
vāhana śvāna virājata kara triśūla dhārī ।
mahimā amita tumhārī jaya jaya bhayahārī ॥ jaya॥
tuma bina sēvā dēvā saphala nahīṃ hōvē ।
chaumukha dīpaka darśana sabakā duḥkha khōvē ॥ jaya॥
tēla chaṭaki dadhi miśrita bhāṣāvali tērī ।
kṛpā kariyē bhairava kariyē nahīṃ dērī ॥ jaya॥
pāva ghūṅgharu bājata aru ḍamaru ḍamakāvata ।
baṭukanātha bana bālakajana mana haraṣāvata ॥ jaya॥
baṭukanātha kī āratī jō kōī nara gāvē ।
kahē dharaṇīdhara nara manavāñChita phala pāvē ॥ jaya॥