māsa vaiśākha kṛtikā yuta haraṇa mahī kō bhāra ।
śukla chaturdaśī sōma dina liyō narasiṃha avatāra ॥
dhanya tumhārō siṃha tanu, dhanya tumhārō nāma ।
tumarē sumarana sē prabhu , pūrana hō saba kāma ॥
narasiṃha dēva mēṃ sumarōṃ tōhi ,
dhana bala vidyā dāna dē mōhi ॥1॥
jaya jaya narasiṃha kṛpālā
karō sadā bhaktana pratipālā ॥2 ॥
viṣṇu kē avatāra dayālā
mahākāla kālana kō kālā ॥3 ॥
nāma anēka tumhārō bakhānō
alpa buddhi mēṃ nā kaChu jānōm ॥4॥
hiraṇākuśa nṛpa ati abhimānī
tēhi kē bhāra mahī akulānī ॥5॥
hiraṇākuśa kayādhū kē jāyē
nāma bhakta prahalāda kahāyē ॥6॥
bhakta banā biṣṇu kō dāsā
pitā kiyō mārana parasāyā ॥7॥
astra-śastra mārē bhuja daṇḍā
agnidāha kiyō prachaṇḍā ॥8॥
bhakta hētu tuma liyō avatārā
duṣṭa-dalana haraṇa mahibhārā ॥9॥
tuma bhaktana kē bhakta tumhārē
prahlāda kē prāṇa piyārē ॥10॥
pragaṭa bhayē phāḍa़kara tuma khambhā
dēkha duṣṭa-dala bhayē achambhā ॥11॥
khaḍga jihva tanu sundara sājā
ūrdhva kēśa mahādaṣṭra virājā ॥12॥
tapta svarṇa sama badana tumhārā
kō varanē tumharōṃ vistārā ॥13॥
rūpa chaturbhuja badana viśālā
nakha jihvā hai ati vikarālā ॥14॥
svarṇa mukuṭa badana ati bhārī
kānana kuṇḍala kī Chavi nyārī ॥15॥
bhakta prahalāda kō tumanē ubārā
hiraṇā kuśa khala kṣaṇa maha mārā ॥16॥
brahmā, biṣṇu tumhē nita dhyāvē
indra mahēśa sadā mana lāvē ॥17॥
vēda purāṇa tumharō yaśa gāvē
śēṣa śāradā pārana pāvē ॥18॥
jō nara dharō tumharō dhyānā
tākō hōya sadā kalyānā ॥19॥
trāhi-trāhi prabhu duḥkha nivārō
bhava bandhana prabhu āpa hī ṭārō ॥20॥
nitya japē jō nāma tihārā
duḥkha vyādhi hō nistārā ॥21॥
santāna-hīna jō jāpa karāyē
mana ichChita sō nara suta pāvē ॥22॥
bandhyā nārī susantāna kō pāvē
nara daridra dhanī hōī jāvē ॥23॥
jō narasiṃha kā jāpa karāvē
tāhi vipatti sapanēṃ nahī āvē ॥24॥
jō kāmanā karē mana māhī
saba niśchaya sō siddha huī jāhī ॥25॥
jīvana maiṃ jō kaChu saṅkaṭa hōī
niśchaya narasiṃha sumarē sōī ॥26 ॥
rōga grasita jō dhyāvē kōī
tāki kāyā kañchana hōī ॥27॥
ḍākinī-śākinī prēta bētālā
graha-vyādhi aru yama vikarālā ॥28॥
prēta piśācha sabē bhaya khāē
yama kē dūta nikaṭa nahīṃ āvē ॥29॥
sumara nāma vyādhi saba bhāgē
rōga-śōka kabahūṃ nahī lāgē ॥30॥
jākō najara dōṣa hō bhāī
sō narasiṃha chālīsā gāī ॥31॥
haṭē najara hōvē kalyānā
bachana satya sākhī bhagavānā ॥32॥
jō nara dhyāna tumhārō lāvē
sō nara mana vāñChita phala pāvē ॥33॥
banavāē jō mandira jñānī
hō jāvē vaha nara jaga mānī ॥34॥
nita-prati pāṭha karē ika bārā
sō nara rahē tumhārā pyārā ॥35॥
narasiṃha chālīsā jō jana gāvē
duḥkha daridra tākē nikaṭa na āvē ॥36॥
chālīsā jō nara paḍha़ē-paḍha़āvē
sō nara jaga mēṃ saba kuCha pāvē ॥37॥
yaha śrī narasiṃha chālīsā
paḍha़ē raṅka hōvē avanīsā ॥38॥
jō dhyāvē sō nara sukha pāvē
tōhī vimukha bahu duḥkha uṭhāvē ॥39॥
śiva svarūpa hai śaraṇa tumhārī
harō nātha saba vipatti hamārī ॥40 ॥
chārōṃ yuga gāyēṃ tērī mahimā aparampāra ।
nija bhaktanu kē prāṇa hita liyō jagata avatāra ॥
narasiṃha chālīsā jō paḍha़ē prēma magana śata bāra ।
usa ghara ānanda rahē vaibhava baḍha़ē apāra ॥
॥ iti śrī narasiṃha chālīsā sampūrṇama ॥