namastē lalitē dēvi śrīmatsiṃhāsanēśvari ।
bhaktānāmiṣṭadē mātaḥ abhirāmi namō'stu tē ॥ 1 ॥
chandrōdayaṃ kṛtavatī tāṭaṅkēna mahēśvari ।
āyurdēhi jaganmātaḥ abhirāmi namō'stu tē ॥ 2 ॥
sudhāghaṭēśaśrīkāntē śaraṇāgatavatsalē ।
ārōgyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 3 ॥
kaḻyāṇi maṅgaḻaṃ dēhi jaganmaṅgaḻakāriṇi ।
aiśvaryaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 4 ॥
chandramaṇḍalamadhyasthē mahātripurasundari ।
śrīchakrarājanilayē abhirāmi namō'stu tē ॥ 5 ॥
rājīvalōchanē pūrṇē pūrṇachandravidhāyini ।
saubhāgyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 6 ॥
gaṇēśaskandajanani vēdarūpē dhanēśvari ।
vidyāṃ cha dēhi mē kīrtiṃ abhirāmi namō'stu tē ॥ 7 ॥
suvāsinīpriyē mātaḥ saumāṅgaḻyavivardhinī ।
māṅgaḻyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 8 ॥
mārkaṇḍēya mahābhakta subrahmaṇya supūjitē ।
śrīrājarājēśvarī tvaṃ hyabhirāmi namō'stu tē ॥ 9 ॥
sānnidhyaṃ kuru kaḻyāṇī mama pūjāgṛhē śubhē ।
bimbē dīpē tathā puṣpē haridrā kuṅkumē mama ॥ 10 ॥
abhirāmyā idaṃ stōtraṃ yaḥ paṭhēchChaktisannidhau ।
āyurbalaṃ yaśō varchō maṅgaḻaṃ cha bhavētsukham ॥ 11 ॥
iti śrīabhirāmibhaṭṭār kṛta śrī abhirāmi stōtram ।