View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Abhirami Stotram

namastē lalitē dēvi śrīmatsiṃhāsanēśvari ।
bhaktānāmiṣṭadē mātaḥ abhirāmi namō'stu tē ॥ 1 ॥

chandrōdayaṃ kṛtavatī tāṭaṅkēna mahēśvari ।
āyurdēhi jaganmātaḥ abhirāmi namō'stu tē ॥ 2 ॥

sudhāghaṭēśaśrīkāntē śaraṇāgatavatsalē ।
ārōgyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 3 ॥

kaḻyāṇi maṅgaḻaṃ dēhi jaganmaṅgaḻakāriṇi ।
aiśvaryaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 4 ॥

chandramaṇḍalamadhyasthē mahātripurasundari ।
śrīchakrarājanilayē abhirāmi namō'stu tē ॥ 5 ॥

rājīvalōchanē pūrṇē pūrṇachandravidhāyini ।
saubhāgyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 6 ॥

gaṇēśaskandajanani vēdarūpē dhanēśvari ।
vidyāṃ cha dēhi mē kīrtiṃ abhirāmi namō'stu tē ॥ 7 ॥

suvāsinīpriyē mātaḥ saumāṅgaḻyavivardhinī ।
māṅgaḻyaṃ dēhi mē nityaṃ abhirāmi namō'stu tē ॥ 8 ॥

mārkaṇḍēya mahābhakta subrahmaṇya supūjitē ।
śrīrājarājēśvarī tvaṃ hyabhirāmi namō'stu tē ॥ 9 ॥

sānnidhyaṃ kuru kaḻyāṇī mama pūjāgṛhē śubhē ।
bimbē dīpē tathā puṣpē haridrā kuṅkumē mama ॥ 10 ॥

abhirāmyā idaṃ stōtraṃ yaḥ paṭhēchChaktisannidhau ।
āyurbalaṃ yaśō varchō maṅgaḻaṃ cha bhavētsukham ॥ 11 ॥

iti śrīabhirāmibhaṭṭār kṛta śrī abhirāmi stōtram ।




Browse Related Categories: