View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Hanuman Ashtakam

śrīraghurājapadābjanikētana paṅkajalōchana maṅgaḻarāśē
chaṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayāḻō ।
pātakinaṃ cha samuddhara māṃ mahatāṃ hi satāmapi mānamudāraṃ
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 1 ॥

saṃsṛtitāpamahānaladagdhatanūruhamarmatanōrativēlaṃ
putradhanasvajanātmagṛhādiṣu saktamatēratikilbiṣamūrtēḥ ।
kēnachidapyamalēna purākṛtapuṇyasupuñjalavēna vibhō vai
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 2 ॥

saṃsṛtikūpamanalpamaghōranidāghanidānamajasramaśēṣaṃ
prāpya suduḥkhasahasrabhujaṅgaviṣaikasamākulasarvatanōrmē ।
ghōramahākṛpaṇāpadamēva gatasya harē patitasya bhavābdhau
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 3 ॥

saṃsṛtisindhuviśālakarālamahābalakālajhaṣagrasanārtaṃ
vyagrasamagradhiyaṃ kṛpaṇaṃ cha mahāmadanakrasuchakrahṛtāsum ।
kālamahārasanōrminipīḍitamuddhara dīnamananyagatiṃ māṃ
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 4 ॥

saṃsṛtighōramahāgahanē charatō maṇirañjitapuṇyasumūrtēḥ
manmathabhīkaraghōramahōgramṛgapravarārditagātrasusandhēḥ ।
matsaratāpaviśēṣanipīḍitabāhyamatēścha kathaṃ chidamēyaṃ
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 5 ॥

saṃsṛtivṛkṣamanēkaśatāghanidānamanantavikarmasuśākhaṃ
duḥkhaphalaṃ karaṇādipalāśamanaṅgasupuṣpamachintyasumūlam ।
taṃ hyadhiruhya harē patitaṃ śaraṇāgatamēva vimōchaya mūḍhaṃ
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 6 ॥

saṃsṛtipannagavaktrabhayaṅkaradaṃṣṭramahāviṣadagdhaśarīraṃ
prāṇavinirgamabhītisamākulamandamanāthamatīva viṣaṇṇam ।
mōhamahākuharē patitaṃ dayayōddhara māmajitēndriyakāmaṃ
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 7 ॥

indriyanāmakachōragaṇairhṛtatattvavivēkamahādhanarāśiṃ
saṃsṛtijālanipātitamēva mahābalibhiścha vikhaṇḍitakāyam ।
tvatpadapadmamanuttamamāśritamāśu kapīśvara pāhi kṛpāḻō
tvāṃ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam ॥ 8 ॥

brahmamarudgaṇarudramahēndrakirīṭasukōṭilasatpadapīṭhaṃ
dāśarathiṃ japati kṣitimaṇḍala ēṣa nidhāya sadaiva hṛdabjē ।
tasya hanūmata ēva śivaṅkaramaṣṭakamētadaniṣṭaharaṃ vai
yaḥ satataṃ hi paṭhētsa narō labhatē'chyutarāmapadābjanivāsam ॥ 9 ॥

iti śrī madhusūdanāśrama śiṣyā'chyutavirachitaṃ śrīmaddanumadaṣṭakam ।




Browse Related Categories: